________________
पायच्छितकरणं ]
आचार्य भी आनन्दसागरसूरिसङ्कलितः -
[ पायबंद
|
परार्थं पादेन पादे वा छुप्तम् । भग० १३७ | | पायनिज्जोग - पात्र नियोगः- पात्र परिकरः । ओष० २०८ | पापच्छेदक प्रायश्चित्तविशोधकं वा । ठाणा० १३७ | पायनियोग-पात्रनिर्योगः । बृ० द्वि० ८६ अ । पापस्छेदकस्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते प्राय पायपडिलेहणीआ पात्रकप्रत्युपेक्षणिका पात्रक मुखवनिका च्छितमिति शुद्धिः उच्यते तद्विषयः शोधनीयातिचारोऽपि ओघ २१२ । प्रायश्चित्तम् । ठाणा० १६० । प्रायश्चित्तं - अभ्यन्तरतपे प्रथमम् । भग ε२२ । प्रायश्चित्तं - अतिचारविशुद्धिः । औप० ४१ । प्रायश्चितम् । आव० ५२ पापं छिनत्ति प्रायश्चित्तं वा विशेषयतीति नेरुक्तविधिना प्रायश्चितम् । उत्त० ५८३ । पाप-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशंल्या पायच्छित्त । संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं जीवं शोधयति कर्म मलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तम् । प्रायो वा बाहूल्येन वित्तं स्वेन स्वरूपेण अस्मिन् सतोति प्रायश्चितम् । आव० ७८२ । प्रायश्चित्तं - अपराधशुद्धिः ।
भग० ६२४ ।
पायच्छित करणं प्रायच्छितकरणम् । आव० ७७९ । प्रायश्चित करणं योगसंप्रहे एकत्रिंशत्तमो योगः । आव ० ६६४ ।
पाय पोपगमण-अनशनिनः पादपस्येवोपगमनं - सामीप्येन वर्तनं पादपोपगमनम् । दश० २६ । पायच्छिरा-पादशिरा । आव० ३७१ । पायपोस - अपानदारं । नि० चू० प्र० पायठवणं - पात्रस्थापनकं - कम्बलमयं पात्रस्थापनम् । बृ० पाय बद्धं पवृत्तादिचतुर्भागमात्रे पादे द्वि० २३७ अ ।
पायड - प्रकटम् । आव० ५२० । प्रकटः तथाविधविशिष्ट वचनरचनाविशेषतः सुखप्रतिपाद्यो योऽक्षरेष्वव्याख्यातेष्वपि पाय: स्वयमेव परिस्फुरनिव लक्ष्यते स प्रकटः । पिण्ड० २५ ।
पायपरियावन्न पात्रपर्यापता पात्रस्थिता । आचा०३५७ । पायपीढ- पादपीठ:- पदासनम् । ज० प्र० १५७ । पायपुंछण-पादपुच्छनकं - रजोहरणम् । ओोघ० १७५ । पादप्रोञ्छनं - रजोहरणम् । ठाणा० ३०५ । पात्रपुञ्छ नम् । अनु० २५३ । पादपूञ्छन कंरजोहरणम् । आचा २४० । पापप्रोञ्छनं रजोहरणम् । ज्ञाता० २०६ । पादप्रो छनक - रजोहरणम् । राज० १२३ । पादप्रोञ्छनंरजोहरणम् । प्रश्न० १२० । पादपुग्छनं- आसन विशेषः । उत्त० ५५ । पादप्रोज्छनं रजोहरणम् । भग० १३६ । पादपुञ्छनं रजोहरणम् । दश० १६९ । पादप्रोग्खनम् । आव० ७६३ । पादपुछनम् । आचा० ४०६ । पादप्रोक्षणम् । औप० १०० ।
Jain Education International
भग०
पायत्त पदातीनां पतीनां समूहः पादातम् । ठाणा० ३०३। पादातं पत्तिसमूहः । भग० ४७६ । पादातीनां समूहः पादातम् । उत्त० ४३८ । पादात्तं तेयविशेषः । जं० ० ४२३ ( ? ) ।
पायरासु
पत्ताणीयं - पाइककबलदरिसणा पायताणीयं । नि० ० पायलित्तायरियं - आयरियविसेस |
द्वि० ७१ अ ।
पायदद्दर - पाददर्द :- पापप्रहारः । प० ६० । पायदद्दरग - पादददं रक- भूमेः पादेनास्फोटनम् । १७५ ।
पायद्दश्य - पाददर्द रकम् । जीवा० २४७ ।
प्रथमतः समारभ्यमाणम् । ज० प्र० ३६ । पायभूमीए। नि० चू० द्वि० ११० ब पायमूल- पादमूल - मूलभूमी । ज० प्र० २७७ । पायय- पात्रकं - समाधिस्थानम् । आचा० ४११ । प्राकृतः ।
ज्ञाता० ५० । प्राकृतः । मर० ।
पायरास - प्रातराशं - प्राभातिकं भोजनकालम् । ज्ञाता० १५० । प्रातराशः- प्रातरशनम् । आव ० १३६ । प्रातरशनं - प्रातराशः । आचा० १३० ।
१५० आ ।
बद्धं - उत्क्षिप्तकं,
( ७०४ )
३०२ अ ।
पायलेहणिया-पादलेखन का - वटोंदुबरप्लक्षालिकाकाष्टमय वर्षासु पादक मापनयनी । बृ० द्वि० २५३ अ । पायल्लग - हथियार विशेष: । नि० चू० प्र० १०५ अ । पायबंदते
। ज्ञाता० २६
For Private & Personal Use Only
। आचा० ४२२ ।
नि० चू० द्वि०
www.jainelibrary.org