________________
पादपोपगमन]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पायच्छित्तं
-
१२६ आ । पादपुञ्छनं-पादकम्बलम् । उत्त० ४३४ । उद्यतकं यद्गृह्यते तत् । सूत्र० १८० । अपमित्यकपावपोपगमन-अभ्युद्यतमरणम् । विशे० १० । अनशन- उद्यतक-उच्छिन्नम् । प्रश्न० १५४ । प्रापित्य-साध्वर्थविशेषः । ठाणा० ५८ । अनशनभेदः । ठाणा० ३६४ । मुच्छिद्य दानलक्षणम् । दश० १७४ । अपमित्यकतत्र हि सव्याघाताव्याघातभेदतो द्विभेदेऽपि पादपवनिश्चे. साध्वर्थ मुद्धारगृहीतम् । ठाणा० ४६० । अपमित्यं-भूयोऽपि टतयव स्थीयते अविचारं अनशनभेदः । उत्त० ६०२ । तव दास्वामीत्येवमभिधाय साधुनिमित्तमुच्छिन्नं यद् गृह्यते पादबंधण-पात्रबन्धनं पात्रबन्धः । प्रश्न० १५६ । भक्तादि । नवम उद्गमदोषः । पिण्ड • ३४ । पावबन्धकतन्तुः-जलचरजन्तुविशेषः । पिण्ड० १०२ । | पामिच्चित्तं-उच्छिण्णं । नि० चू० तृ' ६३ अ । पादमूलिया-पिडिंगरा । नि० चू० द्वि० १४४ अ । पामिच्चेइ
। भग० ४६६ । पादलिप्तसूरिः-मुरुण्डेनोपलक्षितसूरिः। पिण्ड ० १४१।। पामिच्चेति-उच्छिण्णं । नि० चू० द्वि० १०४ अ । पादलिप्ताचार्या:-पाटलिपुरे आचार्यविशेषः । नंदी० पामूलं-पादमूलम् । आव० ३६१ । पादमूलम् । भक०
पामोक्ख-उत्तर-आक्षेपस्य परिहारः । ज्ञाता० १४६ । पादसमा-पादसमया उच्छ्वासा-यावद्भिः समयः पादो पायंक-पादाङ्क-मुद्राविशेषः । प्राव० ४३२ ।
वृत्तस्य नीयते तावत्सपया उच्छ्वासा गीते भवतीत्यर्थः। पायंचणिउ-पादकाचनिका पादधावनयोग्या काञ्चनमयी • ठाणा. ३९४. ३९६ ।
पात्री । ज• प्र० १०१ । पादा- मूलं । दश० चू. ५ आ ।
पाय-पाद:-आसन्नलघुपर्वतः । ज्ञाता० ३५। षडङ्गुलानि पादाद्याक्रमणम्-आगमनम् । उत्त० १५६ ।
पादः, पादस्य मध्यतलप्रदेशः, अथवा पादो-हस्तचतुर्थांशः। पादीणवाह-प्राचीनवाहः सरस्वत्त्याः पूर्वादिग्वाहः । ज० प्र. ६४ । प्रात:-प्रभातः । उत्त० ३७० । पाद:वृ० द्वि० १३६ अ ।
श्लोकपाद: । आव० ७६७ । पाद:-षडङ्गुलानि । अनु० पादुगालेव-पादुकालेप: । आव० ४१२ ।
१५७ । पाद: । ठाणा० २६९ । पाद:-चतुर्थाशः । पादुन्भूए-प्रादुर्भूतः । सूर्य० ३ ।
सूर्य०१३४ । पाक्यं-पाकप्रायोग्यम् । दश. २४७ (?)। पादोज्जल-पादोज्वलं-भूषणविधिविशेषः । जीवा०२६६॥ पात्र भाजनम् । आचा० ३३२ । पाद:-मूलपादः । ज० पादोनपौरुषो-पूर्वदिक संबद्ध चतुर्भागः । उत्त० ५३६ । प्र० २८५ । पादं-गाथादिचतुर्था रूपम् । अनु० २३३ । पादोसिय-प्रादोषिकम् । आव० ८६ । प्राषिकम् । पाप-अधोभागः । ज्ञाता. २८ । दश० १०३ । प्रादोषिक प्रदो० । ?) ।
पायओ-घोषणा
। आव. ४१९ । पाधोवण-पुणो पुणो पापोवणं । नि० चू० प्र० ११६ | पायकंबल-पादकम्बल-पादपुञ्छनम् । उत. ४३४ ।
पायकेसरिया-पात्रकेसरिका-पात्रप्रत्युपेक्षणिका। बृ. द्वि० पानोयसामान्यं-पानकजातम् । आचा० ३४६ । । २३७ अ । पात्रकेसरिका-पात्रकमुखस्त्रिका । ओघ० पाप-ऐश्वर्यात् जोविताद्वा भ्रपनं पापम् । नि० चू० प्र० | ३०३ अ । धुनम् । दश. २.४ ।
पायकुक्कडसामवन्ना-पादकुक्कुट:-कुक्कुटविशेषः तद्वत् पामरकः
। उत्त० ५५० ।। श्यामवर्णः । ज्ञाता० २३० । पामा-कुटुभेदो । नि० चू० द्वि० ६२ अ । नि० चू० पाय वज-पाकचाद्यं-बद्धास्थी। दश० २१८ । पाकखाद्यंप्र. १८८ आ । दशमं क्षुद्रकृष्टम आचा० २३५ । बदास्यो , आचा ३६१ । कच्छूः । भग. ३०८ । दशम क्षुद्रकुष्टम् । प्रश्न० १६१। पायगो-पादप.-लघुवृक्षः । आव० ६८९ । पामिच्च-उच्छिन्नम् । आचा० ३२५ । अपमित्यक-पायच्छिन-पाप छिनत्तीति पापच्छित, यथावस्थित प्रायसाध्वर्थ मुद्धारगृहीतम् । ठाणा० ४६७ । साध्वर्थमन्यत । श्चित्त शुद्ध मान्नति प्रयविनम् । दश० ३०पादच्छून
७०३ ।
२०८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org