________________
पाणा
आचार्यश्रोआनन्दसागरसूरिसङ्कुलितः
[पादपुंछण
पागाउ-द्वादशमं पूर्वम् । ठाणा० १९६ । अत्र प्राणि | पाण्डकम्बला-शिलाविशेषः । सूर्य० ७८ । नामायुविधान-सभेदमभिधीयते तत् प्राणायुर्दादशं पूर्वम् । पाण्डकवनं-अचलेन्द्र निस्थितं वनम् । आव० ४७ । सम० २६ ।
पाण्ठमथुरा
। ठाणा० ४३३ । पाणाउपूव्वं-प्राणा-जीवा आयुश्चानेकधा वर्णन्ते तत्प्रा- | पादरतलहम्य
। जीवा० २६६। णायु:- द्वादश पूर्वम् । सम० २६ ।
पाण्डुराजः-हस्तिनागपुरपतिः युधिष्ठिरादिपिता । प्रश्न पाणाऊ-प्राणायु-प्राणा: पञ्चेन्द्रियाणि श्रोणि मानसा- | ८७ । दीनि बलानि उच्छवासनिश्वामी चायुश्च ततो यत्र प्राणा | पाण्डू-पाण्डुमृत्तिकानाम देशविशेषे या धूलीरूपा पाण्डू आयुश्च सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायुः । द्वादशम इति प्रसिद्धा । प्रज्ञा० २६ । पूर्वम् । नंदी० २४१ ।
पात-पातः । सूर्य० १०८ । पात्र-भाजनम् । उत्त० पाणागार- नागार-मद्यगेहम् । ज्ञाता० ७९ । २६५। विपा० ५२ ।
पातकहत-पातकेन-ब्रह्महत्यालक्षणेन मातापित्रादिपातक. पाणाच्चए-प्राणात्यये- प्रत्यर्थम् । ओघ० १६५। लक्षणेन वा हत: पातकहतः। व्य० प्र० ७मा । पाणाणकंपा-प्राणानुकम्पा-दयाप्रकर्षः । ज्ञाता० ६६ । पातन-गालनम् । निरय० ११ । पाणाम
। भग० १८६ । पातनिका-अवतरणम् । नंदी. ८५ । पाणामा.पणामिको । आव० २१३ । भग० १६१।। पाताल-पातालकलशः । अनु० १२१. १७१ । पाणावली-भाजनविशेषावली । अनुत्त० ५। पाताललङ्कापुरं-खरदूषणसम्बन्धिपुरम् । प्रभ० ६ । पाणि
। ज्ञाता० ३६ । पाति-नृपः । नि० चू० प्र० २४३ आ । पाणिक्खय-प्राणिक्षय:-गवादिक्षयः । ज० प्र० १२५ । पातीणगामिणी प्राचीनगामिनी । आव० २२७ । पाणिरत्तं-प्राणिपात्रम् । आव० १६१ ।
पात्र:-अभिनेतव्यप्रकारः । ज० प्र०२६३ । पाणिपरियावन्ना-पाणिपर्यापनां-हस्तस्थिताम् । आचा. पात्रकर्णम्-ओघ १४ । ३५७ ।
पात्रकल्पिक:-कल्पिके भेदः । ६० प्र० १०८ अ । पाणिपिता-प्राणिपेयः-तटस्थप्राणिपेया नदी। दश० २२० पात्रपरिकरः-पात्रनिर्योगः । ओघ० २०८ । पाणियमंचिता-पानीयमञ्चिका । आव० ८४५ । पात्री-भाजन विधिविशेष: । जीवा० २६६ । पाणियमंडुक्को पानीयमण्डूकः । आव० ६४१ ।। पाद-पादा-षडङ्गुलप्रमाणः । भग० २७५ । प्रात:पाणी-वल्ली विशेषः । प्रज्ञा० ३२ । चाण्डाली । उत्त. | प्रभातसमः। सूयं ४५। पादो-वृत्तपाद: । ठाणा० ३६७ ।
पादकाचनिका-पादधावनयोग्या काञ्चनमयो पात्रो । पाणीय-पानीयं-जलम् । ठाणा० ११६ । पानीयं-जलम् । जोवा० २६६ । सूर्य० २६३ । पानीयं-जलम् । प्रभ० १६३ । पानीयं- पादकेसरिया-पात्रकेसरिका-पात्रप्रमार्जनपोतिका । प्रश्न. बलम् । भग० ३२६ ।
१५६ । पाणीपाय-पाणिपात्रः । आव० ३२३ ।
पादठवणं-पात्रस्थानं यत्र कम्बलखण्डे पात्र निधीयते । पाणु-प्राण:-मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छ्- | प्रश्न १५६ । वासनि:-श्वासः य इति गम्यते एषः प्राण इत्युच्यते । पादददरयं-पाददर्दरकं पादेन भूम्यास्फोटनरूपम् । जं० प्र० भग० २७६ ।
४१६ । पाणू-णासो । दश• चू० ५४ छ ।
पादपीठं-पासनविशेषः । उत्त० ४ ३ । पाण्ड:-राजाविशेषः मायारहितः । सूत्र० १७३ । पादपुंछण-पट्टयदुनिसिज्जवज्जियं रओहरणं । नि०चू प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org