________________
पाणगोरि
अल्पपरिचितसवान्तिकशम्बकोषः, मा० ३
[पाणाई
डियमुद्दियापभित्तीणि पाणगाणि । नि० चू० प्र० २७२ कुथु जा चलमाणावि नाविज्जइ ठिग दुन्विभवो एवं आ।
तं । दश० चू० १२१ । पणगोरि-कलालावणे । नि० चू० तृ० ६६ आ। पाणा-प्राणा:-सत्त्वाः । आचा० ३६ । प्राणा:-द्वित्रिचतुपाणजाइया-प्राणिजातयः-भ्रमरादिकाः । आचा० ३०२१ रिन्द्रियाः । जं. प्र. ५३९ । ये ग्रामस्य नगरस्य च पाणत-एकोनविंशतिसागरोपमस्थिकदेवविमानम् । सम. बहिराकाशे वसन्ति तेषां गृहाणामभावात् प्राणा । व्य ३७ ।
प्र. २८५ । प्राणा:-द्वीन्द्रियादित्रसा: । प्रश्न. १५७ । पाणपोय-प्राणप्रीत:- उश्वाच्छवासादिप्राणप्रियः प्राणपीत: प्राणाः-द्वीत्रिचतुरिन्द्रियाः । प्रज्ञा० १०७ । प्राणा:भक्षितप्राणः । प्रश्र० ५९ ।
हूँ न्द्रियादयः । प्रशा० ४३५ । ये ग्रामस्य नगरस्य च पाणभोयणविपरियासिया-पान भोजनवैपर्यासिकी-रात्री बहिराकाशे वसन्ति तेषां गृहणामभावात् । व्य० प्र० पानभोजनपरिभोग एव तद्विपर्यासः । प्राव० ५७५ । २३१ अ । प्रकर्षणानन्तीति-श्वसन्तीति प्राणा:पाणभोयणा-प्राणिनो-रसजादयः भोजने दध्यौदनादौ द्वीन्द्रियादयः । उत्त० ३७० । हृष्टस्य अनवकल्पस्य सङ्गट्टयन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभूतिकायां निरुपक्लिष्टस्य च जन्तोरेक-उच्छवासयुक्ता नि:श्वासाः सा, प्राणिभोजना । आव० ५७५ ।
प्राणा: । अनु. १७६ । द्वीन्द्रियादयः। ठाणा० १३६ । पाणमंति-प्राणन्ति । भग, १९ । “णमु प्रहत्त्वे" इत्ये. प्राणा:-पृथव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चे. तस्याऽनेकार्थत्त्वेन श्वसनार्थत्वात् प्राणमन्ति । भग० १६ । न्द्रियबलोच्छ्वासनिश्वासायुष्कलक्षणप्राणधारणात प्राणाः । प्राणन्ति अन्तःस्फुरन्तो निःच्छ्वासकियां कुर्वन्ति । प्रज्ञा० आचा० १७६ । प्राणा:-प्राणिनः । आचा० ३४० । २१६ ।
प्राणा:-उच्छ्वासादयो बलं वा । ठाणा० ३६० । जातिपाणयं-प्राणमन्ति-द्विपृष्ठवासुदेवागमनम् । आव० १६३ ।। जंगितविसेसो । नि० चू० द्वि. ४३ आ । मातङ्गा। टी० ।
बृ० तृ० १५२ अ । मातङ्गा । नि० चू० तृ० ७२ पाणया-प्रानता:-कल्पोपपन्नवैमानिकभेदः दशमवैमानिकः। आ। प्राणा-"द्वित्रिचतुः प्रोक्ताः" । ज्ञाता० ६० । प्रज्ञा० ६६ ।
प्राणिन:-द्वित्रिचतुरिन्द्रियः । आचा० ७१ । प्राणा-प्राणीपाणयाडिसए-प्राणतावतंसक:-प्राणतदेवलोकस्य मध्ये द्वीन्द्रियादिवसः । आव० ५७३ । प्राणिन:-पृथिव्यादयः । ऽवतसकः । जोवा० ३६२ ।
ओघ । प्राणिन्-दविधाः प्राणा: विद्यन्ते येषां ते पाणवत्तियाए-प्राणसंधारणार्थम् । ओघ. १८९ । .
प्राणिनः ते । सामान्यतः संज्ञिपंचेन्द्रियाः । आचा, पाणवह-प्राणवध:-प्राणिघातः । प्रश्न. ५ ।
२५६ ।
। पाणवाडग-चाण्डालपाटकः । उत्त० २६३ ।
पाणाइवाए-प्रथमं पापस्थानकम् । ज्ञाता० ७५ । पाणविक
। प्रभ. ६. ।
| पाणाडवाओ-पाणाणमइवाओ तेहि पाहि सह विसंजोगआणविहि-पानविधि दकमृत्तिकालया प्रसादितस्य सहज. करणं । दश. चू० ६५ अ । निमलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जल
पाणाहवाय-प्राणा:-इन्द्रियादयः तेषामिति पातः प्राणातिपानविषये गुणदोषविज्ञानम् । ज० प्र० १३७ । पात: जीवस्य महादुःखोत्पादनम् । दश० १४४ । । पाणसाला-जत्य उदगादिपाणं सा । नि० चू० प्र० २७२ पाणाइवायकिरिया-प्राणातिपातक्रिया - प्राणातिपातविआ ।
षयाक्रिया। आव०६१२ । प्राणातिपातिकी-प्राणातिपाणसिव
। नि० चू० प्र. ८ आ। पातः प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा क्रिया पाणसुहुम-प्राणिसूक्ष्म-अनुदरिः कुन्थुः । दश० २३० ।। प्राणातिपातक्रिया । भग० १८१ । प्राणसूम -अनुरि: कुन्थुः । ठाणा० ४३ । अणुधरी पाणाई-पानकादि । ओष० ११४ ।
(७०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org