________________
पाहिहारिक ।
आचार्यश्रोमानन्दसामरसूरिसङ्कलित:
[पाणगार
पाडिहारिक-प्रत्यार्पणीयः । नि० चू० प्र० १६७ था। पाढामिए-वनस्पतिविशेषः । भग० ८०४ । पाडिहारितं-गिहिसंतिय उवकरणं पडिहरणीयं पाहिहा- पाढो-पाठी यः सकलं वाहडादि पठति स । पाठो-सकलं रितं । नि० चू. प्र. ७३ आ । प्रतिहियते-प्रति- वाहडादि पठति स । ओघ० ४२ । नीयते यत्तत्प्रतिहारप्रयोजनत्वात् प्रातिहारिकम् । ठाणा० | पाढेह-वनस्पतिविशेषः । भग० ८०४ ।
पाणंधि-(दशीपदं ) वत्तिली । व्य० प्र० १७७ आ । पाहिहारिय-प्रत्यर्पण तदहं प्रातिहारिकम् । बृ• तृ० | पाण-पानं-सुरादि । सूर्य० २६३ । पानम् । आव० २६ अ । अधुवं । नि० चू० द्वि० ११७ आ । प्राति । ११५। पानं-मद्यम् । प्रभ० १६३ । पानं-पेयमुदकादि । हारिक:-पुन: समर्पणीयः । राज. १२८ । प्रातिहाकि आव० ८१६ । अनु० २१७ । चाण्डालः । आव० ४.१ । पुनः समय॑णीयम् । ज्ञाता० १०७ ।
चाण्डाल: । व्य० प्र०५२ अपाण:-चाण्डाल: । आव० पाडिहारेय-प्रतिहारिक:-सागारिकभुक्तशेषः। व्य० द्वि० ७१७ । पाण:-मातङ्गः । आव० ७४३ । पाण:३३६ आ ।
| भाजन विशेषः । बनु० ५। पान:-यायामादि । उत्त० पाडिहेर-प्रतिहारो-दौवारिकस्तद्वत्सदा सनहितवृत्तिर्देव. २६६ । पानं-द्राक्षापानादि । आव० ८११ । गुल्म. ताविशेषोऽपि प्रतिहारस्तस्य कर्म तिहार्यम् । उत्त० विशेषः । प्रज्ञा० ३२ । मातङ्गः । ठाणा० २६४ । ५४ । प्रातिहार्यम् प्राव० २६५ ।
चाण्डालः । भग० १६४ । उड्रम्बरः। व्य० द्वि० २४७ पाडिहेराई-प्रातिहार्यानि- यथाभिलषितार्थोपढोकनलक्ष. अ । पान-सुरादि । भग० ३२६ । पोयते तत् पानं णानि । बृ० दि० २६७ अ ।
मृद्वीकापानादि । दश० १४६ । उच्छ्वासनिःश्वासो य पाडिहेरिए-प्रातिहारिकं भूयोऽप्यस्माकं प्रत्यर्पणोयम् । इति गम्यते एषः प्राणः । जं० प्र०६० । गुच्छाविशेषः । बृ० दि० २०० आ।
प्रज्ञा० ३२ । पानं-धान्यरससंस्कृतं जलम् । उपा० २२॥ पाडुच्चिया-बाह्यवस्तु प्रतीत्य-आश्रित्य भवा प्रातीत्यगी। पानं-सुरादि । ठाणा० ११६ । पानं-आचाम्लादि । ठाणा० ४२ । जीवादीन् प्रतीत्य या । ठाणा० ३१७। उत्त० ५२४ । पीयत इति पानं वर्जूररसादिः । उत्त. प्रातीत्यिकी-विंशतिक्रियामध्येऽष्टमी । आव० ६१२ ।। ६.७ । प्राणिः-द्वीन्द्रियादिः । दश० १५६ । पाडेड-पातयति निर्यातयति । ० तु. १४६ अ। पाणइवाइए
। आचा० ४२५। पाडेक्क-प्रत्येक-एक कशः । औप० ६१ ।
पाणक्कमणं-द्वीन्द्रियादित्रसप्राणिनां आक्रमण-पादेन पोडनं पाढ-पाठ:-पठनं पठ्यते वा तदिति पाठः, पठ्यते वाऽने- | प्राण्याकमणम् । आव० ५७३ । नास्मादस्मिन्निति वाऽभिधेयमिति पाठः व्यक्तीक्रियते । पाणक्खय-प्राणक्षयः-बलक्षयः । १९७ । इति । आव० ८६ ।
पाणग-पानक-द्राक्षापानकादि । सूर्य० २६३ । पानकपाढट्टिओ-पाठार्थी । ओघ० ६५ ।
द्राक्ष.पानकादि । प्रश्न. १६३ । पानक-काञ्जिकम् । पाढव-पार्थवमिव पार्थिव शीतोष्ण दिपरिषहसहिष्णुतया पिण्ड, १७ । पानक-द्राक्षापान दि प्राणानां-इन्द्रिया. समदुःख सुख तया च पृथिव्यामिव भवं पार्थिवम् । उत्त.. दिलक्षणानामुपग्रहे-उपकारे यद् वर्तत इति तत् । (?) । १८६ । पृथिव्या विकार: पार्थिवः, स चेह शेलः, ततश्च पानक-द्राक्षापानकादि । भग, ३२६ । जलविशेषः । शैलेशोगप्त्यपेक्षयाऽतिनिश्चिलतया शैलोपमत्वात्पर. भग० ६८४ । पानक-आचाम्लम् । ओघ० १३३ । सिद्ध्या वा पार्थिवम् । उत्त० १८६ ।।
पानक-द्राक्षापानकादि । ठाणा० ११६ ।। पाढा-पावारणबादरवनस्पतिकाय विशेषः । प्रज्ञा. ३४। पाणगजाय-पानकजातं-पानीयसामान्यम् । आचा० ३४६॥ पाठा-वनस्पतिविशेषः । प्रज्ञः ३६४ ।
पानकाक्षणिकम् । ओघ० १०४ । पाढणं- देशविशेषः । भग ६८० ।
पाणगारं-जस्थ पाणियाम्म तो सुरामधुपीधूखंडगं मच्छं. ( ७००)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org