________________
पाडिहर
नंगरी । नि० चू० वि० १०२ अ । पाटलिपुत्रं - योगसंग्रहेऽनिश्वितोपधानदृशन्ते नगरम् । आव ० ६६८ । पाटलिपुत्र- वनयिकी बुद्धिदृष्टान्ते ग्रन्थिविषये मुरुण्डराज - घानी । बाव० ४२४ । पाटलिपुत्रं - आचारोदाहरणे नगरम् । आव ० ७०७ । पाटलिपुत्र - प्रशंसाविषये नगरम् । आव ० ८१७ | पाटलिपुत्र- गुणोदाहरणे नगरम् । आव० ८१९ । अशोकचन्द्रराजधानी । गृ० प्र० ४७ अ० । अशोकनृपस्य नगरम् । नि० ० तृ० ४४ था । नि० ० प्र० २४३ अ । पाटलिपुत्रं - घनश्रेष्ठिनगरम् । आव० २९३ । पाटलीपुत्रं - मगदविशेषः । यत्र जितशत्रु राजा, लोभे च लुब्धनन्दो वणिक् । आव ३९७ । पाटलिपुत्र- शिल्प सिद्दष्टान्ते जितशत्रु राजधानी । आव० ४०६ । पाटलिप परिणामिकी बुद्धिदृष्टान्ते नगरम् । आव० ( ? ) ४३३ । पाडलिसंड- पाटलिसण्डं - सुपार्श्वनाथस्य प्रथमपारण कस्थानम् । आव ० १४६ । पाडव। नि० चू० प्र० २७४ अ । पडि प्रतिविशिष्टं - असाधारणम् । राज० ३ । पाडिऊण- पातयित्वा । आव० ३५४ । पाडि एक्कं एकमात्मानं प्रति प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः । भग० ६६१ ।
पाडिक्कएणं- एकं जीवं प्रति गतं यच्छरीरं प्रत्येक शरीरनामकर्मोदयात् तत्प्रत्येकं तदेव प्रत्येककम् | ठाणा० १६ ।
विपा० ४२ ।
पाडल - चतुर्दशतीर्थंकर चत्यवृक्षः । सम० १५२ । पुष्प- पाडिच्छ्गा - सूत्रार्थग्रहणार्थ- ये प्राचार्य समीपमागच्छन्ति । विशेषः । दश० १७४ ।
बोध० १३६ ।
पाडियक्क-पृथक - विभिन्नम् । निरय० ३३ । प्रत्येकम् ।
पाडलपुड। ज्ञाता० २३२ । पाडलय-पाटल:- कथाकथकस्ता लाचारः । उत्त० १३४ ।
बाडलसंड-पाटलखण्डः, सिद्धार्थ राजधानी । विपा० ७४ । पाडला - गुच्छाविशेषः । प्रज्ञा० ३२ । पाटला गौविशेषः ।
पाञ्चजन्य ]
दश० २१६ । पाञ्चजन्य- वासुदेवस्य शङ्खः । उत्त० ३५० । विष्णुशङ्खः । प्रश्न० ८८ । शङ्खविशेषः । प्रभ० ७७ । शङ्ख विशेषः ।
सम० १५७ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
पाटक
। बोध० १४६ ।
पाटनम् -
। आव० ५६८ ।
।
पाटल - वृक्षविशेषः । जीवा० १६१ पाटला- पुष्पजातिविशेषः । ज्ञाता० २३१ । पाटलिपुत्र - नगरम् । भग० ३२ । वसतिदृष्टान्ते नगरम् । अनु० २२५ ।
पाटलिपुर - मरुण्डराजराजधानी । नंदी० १६२ । पाटलीपुत्र - मौर्यवंशीय शोकश्री भूपनगरम् । विशे० ४० ६ ।
नगरम् । उत० ७९ ।
पाटीगणितं - गणितविशेषः । ठाणा० ४६७ । पाठ-पठनं पाठः, पठ्यते वा व्यक्तीक्रियते तदिति पाठः । विशे० ५६१ । संमूच्छिमत रुजीवः । आचा० ५७ । पाठक - सूत्रधरः पृच्छति प्रश्नयति सूत्रादिव्याकरोति ब्रूते तदेवेति । ठाणा० १६७ ।
पाठान्तर - वाचनाभेदः । जं० प्र० ८७ । पाठीण पाठीन:- मत्स्यविशेषः । प्रश्न० ७ । पाडंतिय-प्रतिश्रुतिकं - द्वितीयोऽभिनयविधिः । जीवा० २४७ ॥ पाडग - घरपंती | वाडग । नि० चू० प्र० १८७ अ । पाडणा-येरुपायैरखण्ड एवं गर्भः पतति सा पातना ।
आव० ६८ ।
पाडलावासि-वनस्पतिविशेषः । भग० ८०३ । पाडलिपुत्त - पाटलिपुत्र क्षितिप्रतिष्ठितस्य षष्ठं नाम । उत्त० १०५ । पाटलिपुत्रं दक्षिणापथे नगरम् । दश०४४ । पाटलिवृक्षोत्पत्तिस्थानम् । भग० ६५३ | चन्द्रगुप्तनृपते
Jain Education International
व्य० द्वि० २०६ आ ।
पाडियाओ- उत्तरीयवस्त्राणि । भग० ६६३ । पाडियाछगण नि० चू० प्र० ३५६ आ । पाडिवहिया - प्रातिपथिकाः समुखाः पथिकाः । आचा०
३८२ ।
पाडिवेसिअ - प्रातिवेश्मिकः । बोध० १९४ । पाडिस्सुइअं - प्रानिश्रुतिकं अभिनय विशेषः । जं०प्र०१२ ॥ पाडिहर-प्रातिहार्यम् । दश० ४८ ।
( ६९९ )
For Private & Personal Use Only
www.jainelibrary.org