________________
पाऊय]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
पाखिए
-
निर्वृत्ता प्रादेषिकी । ठाणा० ४१ । प्राद्वेषिकी-पञ्चविध. १७४ । पाक:-बलवान् रिपुः । ( ? ) ३८८ । पाको क्रियायां नृतीया । प्रज्ञा० ४३५ । प्रद्वेषः मत्सरस्तेन नाम बलवान् । उपा० २६ । पाक:-बलवान् रिपुः । निर्वृत्ता क्रिया प्राषिकी । आव० ६११ । प्रद्वषः- प्रज्ञा० १०१ ।
मृगेषु दुष्टभावस्तेन निर्वृत्ता प्रापिकी । भग०६३ । पागइय-प्राकृतिक:-प्रकृतीनां मध्ये यः । ओघ १२० । पाऊय-प्रावृत्तम् । उत्त० १०५ ।
पागट्ठी-प्राकर्षी-प्रकर्षको अग्रगामी । ज्ञाता० ६३ । . पाए-प्रगे-प्रभृति । बृ० प्र० २४१ अ ।
पागड-प्राकृत:-अनतिशायी । सूर्य० २७४ । प्रगट:-जगत पाएस-प्राचारप्रकल्पस्य पञ्चदशो भेदः । आव० ६६०।। प्रतीतः । ज.० प्र० १८४ । प्रकट: । मर० । पाएसरोया-पात्रकेसरिका-मुवत्रिका । ओघ० ११८ । पागडभाव-प्रकटभावः-निर्मायता । प्रभ० १५८ । पात्र केसरिका पात्रकमुखस्त्रिका । ओघ०११७।। पागडा-चरणमालिका-संस्थानविशेषकृतं पादाभरणम् । पाएसा- आचाराले पञ्चदशममध्ययनम् । सम० ४४ । ज.प्र. १०६ ।
आचाराङ्गस्य पञ्चदशममध्ययनम् । स्त्त० ६४७ .?| पागत-प्राकृतः । आव० १९२ । पाओअर-प्रादुः-प्रब टत्वेन देयस्य वस्तुनः करण प्रादुष्क- पागतितो-छिराते हातो. राउलवग्गस्स अबकतितो पागरणम् उपचारात् भक्ताद्यपि, सप्तम उद्गमदोषः । पिण्ड ० यजणस्स हरंति उ पातितो । नि.चू० द्वि०३८ आ। २४ । साधुनिमित्तं मण्यादिस्थापनेन भित्ताद्यपनयनेन पागय-प्राकृतः-अनतिशायी । जीवा० ३३६ । प्राकृतंवा प्रादुः-प्रकट त्वेन देयस्य वस्तुनः करण प्रादुष्करणं, भोजनम् । ओघ० ७२ । प्रकृतिषु भवः-प्राकृतः । तद्योगोद्भक्ताद्यपि प्रादुष्करणं यद्वा प्रादुः-प्रकटं करणं आव० २३६ । यस्य तत् प्रादुए। रणम् । पिण्ड० ३५ ।
पागसासग-पाको नाम बलवान् रिपुः स शिष्यते-निरा. पाओउक्खितो-पाद उत्क्षिप्तः-प्रतिज्ञा कृता। आव०४३३॥ क्रियते येन सः पाकशासन: इन्द्रः । प्रज्ञा० १.१ । पाओगिअं-योगेन निर्वृत्तं प्रायोगिकम् । आव . ४५७१ पाको नाम बलवान् रिपुस्तं यः शास्ति निराकरोत्यसो पाओग्ग-प्रायोग्यम् । श्राव. ३४७ ।
स पाकशासन:-इन्द्रः । भग० १७४ । पाक:-बलवाद पाओवगत-पादपवत उपगतो-निश्चेष्टतया स्थितः पाद- रिपुः स शिष्यते-निराक्रियते येन सः पाकशासनः इन्द्रः।
पोपगत:-अनशनविशेष प्रतिपन्नः । ठाणा० २३७ । जीवा० ३५५ । पाओवगमण-पादयनिस्पन्दतयाऽवस्थानम् । भग० ६२१ पागसासणि-पाकशासनी-इन्द्रजालसंज्ञिका विद्या । सूत्र नियमादप्रतिकर्म-शरीरप्रतिक्रिगवजं पादपोपगमनम् । ३१६ । ठाणा०६४ । पादपस्योगमनं-अस्पन्दतयाऽवस्थानम् पागार-प्राकार:-वप्रः । भग. २३७ । प्राकारः, शालः । पादपोपगमनम् । और० ३८ । पादपोपगमनं. मरणस्य प्रज्ञा. ८६ । प्राकारः । जीवा० २५८, २६६ । सप्तदशो भेदः । उत्त० २३० । .
प्राकार:-वप्रः । ज० प्र० १०६ । प्राकार:-शालः । पाओवगमणमरण-पादवस्येवोपगमनं-अवस्थानं यस्मिन् प्रश्न. ८ । प्रकर्षण मर्यादया च कूर्वन्ति तमिति प्राकार: नत् पादोपगमनं तदेव मरणम् । सम० ३५ ।
धूलीष्टकादिविरचितः । उत्त० ३११ । ज्ञाता०६४ । पाओवगय-पादोपगत:-पादो-वृक्षस्तस्य भूगतो मूलभाग-पागारछाया- प्राकारछाया । सूर्य० ६५ ।
स्त येवाप्रकम्पतयोपगतं-प्रवस्थानं यस्य सः । ज.प्र.पगारजढं-प्राकारजढं प्राकाररहितम् । आय. २३४ । २८० । ज्ञाता० ७४ ।
पागारसंठिय-प्राकारसास्थतः । सूर्य १३० । पाओसिया-प्रादोषिका प्रदोषकाले भवा पौरुपी सूत्रपौरुषो।पागारा-प्राकारा । आचा० ३३७ ।। ओघ २२ ।
पाजावच्चे-प्राजापभ्यः स्थावरकायविशेषः । ठाणा०२६२ । पाग-पाक:- एतन्नामा इन्द्रस्य ब वान् रिपुः । भग. 'पाजिए-प्रानिका-प्रापिका मातृमातुः पितृमानुर्वा माता।
( ६९८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org