________________
अल्पपरिचित सैद्धान्तिकशम्दकोषः, भा० ३
[ पाउसिया
पाउणति प्रापयति- पूरयति । औप० ६२ । प्राप्नुवति । प्रश्न० ६६ ।
२०७ ।
पाउंणिज्जति प्राक्रियते प्रावायंते । आव ० ६३१ । परिभुंजति । नि० ० ० ८६ मा ।
पाईणवडीणा - पूर्वपश्चिमम् । ज्ञाता ६६ । पाईणवाय-य: प्राच्या दिशः समागच्छति वातः सः पाउणित्ता प्राप्य । सम० ७२ । पालयित्वा । उपभुज्य ।
प्राचीनवातः । जीवा० २६ ।
पाउं पातुं - अभ्यवहर्तुम् । आचा० ४७ । पातुं पीरवा ।
पाण ]
पाईण- प्राचीनं पूर्वा । ज० प्र० ६६ । पाईन दाहिणं - प्राचीन दक्षिण - पूर्वदक्षिण दिगन्तरम् । भग०
आबा ३३० ।
पाउंछण प्रादप्रोछतम् । ठाणा० ३३० ।
१५० ।
पाउ - प्रादुः - प्राकाश्यम् । भग० १२७ । प्रादु: - प्राकाश्ये । अनु० २३ ।
पाउता - प्रावृत्ता - प्रमाणातिरिक्तमहा मूल्यवस्त्राच्छादितवपुष बृ० ० २५३ आ ।
पाउआउ - पादुके । आव० ३६० । पाउआओ-पादुके, पादत्राणे । ज० प्र० १५७ |
आजाय - पादुकायोगः - पादुकायुगम् । औप० ६६ । पाउआणालिया - पादुकानालिका । आव० ३६० । पाउओ - प्रावृतः । आव ० ११७ । पाउकरणं - प्रादुः क्रियते-अन्धकारापवरकादेः साध्वर्थं बहिः करणेन दीपमत्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणं अशनादि । प्रभ० १५४ ।
पाउक्त्त प्रयुक्तं- माणिक्य युक्तकरणम् । औप० ५५ । पाउन्भवत्तिए। ज्ञाता० ३१ । पाउदभवज्ज - आगताः । भग० ६५६ । पाउभाव - प्रादुर्भाव:- आगमनम् । सम० १२३ । पाउय - प्रावृत्तम् । ओघ० ५५ । पाउयापाउर - प्रादुः- प्रकटं प्रत्युपेक्षणयोग्यमशुषिरम् । आचा०
। भग० ११३ ।
२६३ ।
पाउकरे - प्रादुष्कृत्य- कांश्चिदर्थतः कांचन सूत्रतोऽपि प्रकाश्य प्रज्ञाप्य । उत्त० ७१२ । प्रादुष्करोमि - प्रकटीकरोमि - पाउरण प्रावरणं वर्षाकल्पादि । उत्त० ४३२ । प्रावरप्रतिपादयामीति । उत्त० ४४६ । णीयं- अजिन निष्पन्नं वस्त्रम् । आचा० ३९४ । पाउक्करिस्सामिप्रादुष्करिष्यामि उत्पादयिष्यामि । पाउल्लाइं-मोजे काष्टपादुके वा । सूत्र० ११८ । पाउदाउं- पादोदकदायिका पादशोचदायिका । ज्ञाता०
उत्त० २० ।
|
पाउग्गं - प्रायोग्य आहारपानीयादिकम् । आव० ७०० (?) । प्रायोग्यं नाम समाधिकारकम् । नि० चू० प्र० १०१ बा । ओसहं भत्तं पाणं वा । नि० चू० प्र० ३३४ अ । उग्गम उप्पादण सणाहि सुद्धो । नि० ० प्र० १६७ अ । प्रायोग्यो- अप्रतिहार्यः । व्य० (१) । गुरुमादीपुरिसविभागेण जोग्गो सो । नि० चू० प्र० १६७ अ । पाउड- प्रावृत्तः - छादितः । आचा० १२७ । प्रावृत्तः गुण्ठितः । आचा० ११३ ।
ज० प्र० १५८ ।
पाउणिस्सामि-प्रावरिष्यामि । आचा० २४४ । पाउणीओ प्रावृत्तः । नाव ६३१ ।
पाउणेज्ज -प्राप्नुयात् । भग० २७३ । प्राप्नुयात् । ठाणा
Jain Education International
११७ ।
पाउस - प्रावृड्-आषाढभावणी । ज्ञाता ०६३, १६० । आसाढो सावणो य दो मासो । ( ? ) । प्रावृड् । सूर्य ० २०९ । प्रावृड्-आसाढो सावणी सावणो भद्दवओ वा । वृ० द्वि० ७७ आ । प्रावृट् श्रावणादिः । भग० ४६२ । पाउ सिआ - प्रद्वेषो-मरस रस्तेन निर्वृत्ता प्राद्वेषिकी । सम०
१० ।
पाउसिए - प्रदोषिक-प्रकृष्टदशेषम् । आचा० ४२५, ४२८ । प्रकृष्टदोषं प्रदोषिकम् । बाचा० ४२५ ।
पाउण - प्रावृत्य | ओघ० ३४ ।
पाउणइ प्राप्नोति । औप० ११३ । प्राप्नोति अयोगता पाउसिया- प्रद्वेषः - मत्सरतत्र भवा तेन वा निर्वृत्ता स । प्रायभिमुखो भवति । प्रज्ञा० ६०९ । एव वा प्राद्वेषिकी । भग० १५१ । प्रद्वेषो-मत्सरस्तेन ( ६९७ )
( अल्प० ८८ )
For Private & Personal Use Only
www.jainelibrary.org