Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाणा
आचार्यश्रोआनन्दसागरसूरिसङ्कुलितः
[पादपुंछण
पागाउ-द्वादशमं पूर्वम् । ठाणा० १९६ । अत्र प्राणि | पाण्डकम्बला-शिलाविशेषः । सूर्य० ७८ । नामायुविधान-सभेदमभिधीयते तत् प्राणायुर्दादशं पूर्वम् । पाण्डकवनं-अचलेन्द्र निस्थितं वनम् । आव० ४७ । सम० २६ ।
पाण्ठमथुरा
। ठाणा० ४३३ । पाणाउपूव्वं-प्राणा-जीवा आयुश्चानेकधा वर्णन्ते तत्प्रा- | पादरतलहम्य
। जीवा० २६६। णायु:- द्वादश पूर्वम् । सम० २६ ।
पाण्डुराजः-हस्तिनागपुरपतिः युधिष्ठिरादिपिता । प्रश्न पाणाऊ-प्राणायु-प्राणा: पञ्चेन्द्रियाणि श्रोणि मानसा- | ८७ । दीनि बलानि उच्छवासनिश्वामी चायुश्च ततो यत्र प्राणा | पाण्डू-पाण्डुमृत्तिकानाम देशविशेषे या धूलीरूपा पाण्डू आयुश्च सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायुः । द्वादशम इति प्रसिद्धा । प्रज्ञा० २६ । पूर्वम् । नंदी० २४१ ।
पात-पातः । सूर्य० १०८ । पात्र-भाजनम् । उत्त० पाणागार- नागार-मद्यगेहम् । ज्ञाता० ७९ । २६५। विपा० ५२ ।
पातकहत-पातकेन-ब्रह्महत्यालक्षणेन मातापित्रादिपातक. पाणाच्चए-प्राणात्यये- प्रत्यर्थम् । ओघ० १६५। लक्षणेन वा हत: पातकहतः। व्य० प्र० ७मा । पाणाणकंपा-प्राणानुकम्पा-दयाप्रकर्षः । ज्ञाता० ६६ । पातन-गालनम् । निरय० ११ । पाणाम
। भग० १८६ । पातनिका-अवतरणम् । नंदी. ८५ । पाणामा.पणामिको । आव० २१३ । भग० १६१।। पाताल-पातालकलशः । अनु० १२१. १७१ । पाणावली-भाजनविशेषावली । अनुत्त० ५। पाताललङ्कापुरं-खरदूषणसम्बन्धिपुरम् । प्रभ० ६ । पाणि
। ज्ञाता० ३६ । पाति-नृपः । नि० चू० प्र० २४३ आ । पाणिक्खय-प्राणिक्षय:-गवादिक्षयः । ज० प्र० १२५ । पातीणगामिणी प्राचीनगामिनी । आव० २२७ । पाणिरत्तं-प्राणिपात्रम् । आव० १६१ ।
पात्र:-अभिनेतव्यप्रकारः । ज० प्र०२६३ । पाणिपरियावन्ना-पाणिपर्यापनां-हस्तस्थिताम् । आचा. पात्रकर्णम्-ओघ १४ । ३५७ ।
पात्रकल्पिक:-कल्पिके भेदः । ६० प्र० १०८ अ । पाणिपिता-प्राणिपेयः-तटस्थप्राणिपेया नदी। दश० २२० पात्रपरिकरः-पात्रनिर्योगः । ओघ० २०८ । पाणियमंचिता-पानीयमञ्चिका । आव० ८४५ । पात्री-भाजन विधिविशेष: । जीवा० २६६ । पाणियमंडुक्को पानीयमण्डूकः । आव० ६४१ ।। पाद-पादा-षडङ्गुलप्रमाणः । भग० २७५ । प्रात:पाणी-वल्ली विशेषः । प्रज्ञा० ३२ । चाण्डाली । उत्त. | प्रभातसमः। सूयं ४५। पादो-वृत्तपाद: । ठाणा० ३६७ ।
पादकाचनिका-पादधावनयोग्या काञ्चनमयो पात्रो । पाणीय-पानीयं-जलम् । ठाणा० ११६ । पानीयं-जलम् । जोवा० २६६ । सूर्य० २६३ । पानीयं-जलम् । प्रभ० १६३ । पानीयं- पादकेसरिया-पात्रकेसरिका-पात्रप्रमार्जनपोतिका । प्रश्न. बलम् । भग० ३२६ ।
१५६ । पाणीपाय-पाणिपात्रः । आव० ३२३ ।
पादठवणं-पात्रस्थानं यत्र कम्बलखण्डे पात्र निधीयते । पाणु-प्राण:-मनुष्यादेरेक उच्छ्वासेन सह निःश्वास उच्छ्- | प्रश्न १५६ । वासनि:-श्वासः य इति गम्यते एषः प्राण इत्युच्यते । पादददरयं-पाददर्दरकं पादेन भूम्यास्फोटनरूपम् । जं० प्र० भग० २७६ ।
४१६ । पाणू-णासो । दश• चू० ५४ छ ।
पादपीठं-पासनविशेषः । उत्त० ४ ३ । पाण्ड:-राजाविशेषः मायारहितः । सूत्र० १७३ । पादपुंछण-पट्टयदुनिसिज्जवज्जियं रओहरणं । नि०चू प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334