Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 290
________________ पावजीवी ] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ३. [पास पावजीवी कोंटलाजीवी । व्य. प्र. २५१ । पावसुयपसंगा-पापोपादानानि श्रुतानि पापश्रुतानि तेषु पावण-प्लावनं-रल्लणम् । पिण्ड० ११ । प्रसञ्जनानि प्रसङ्गाः-तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गा: पावनुवण-प्राप्नुवन्-गुण्हन् । जं० प्र० ४४६ । उत्त• ६१७ । पावपरिक्खेवी-पापैः-कथञ्चित्समित्यादिषु स्खलितलक्षणः पावा-पापा-नगरीविशेषः । आव० २४० । पासयति परिक्षिपति-तिरस्कुरुत इत्येवंशील: पापपरिक्षेपी । उत्त० पातयति वा भवावतं इति पापा। उत्त. ८८ । भङ्ग जनपदे आक्षेत्रम् । प्रज्ञा० ५५ ।। पावमण-पापमना:-अवस्थितमना अनवस्थितमना वा । पावाइया-प्रायादिका:-प्रकर्षेण मर्यादया वदितुं शोलं आव० ३६६ । येषां ते प्रावादिनः त एव प्रावादिका: यथावस्थितार्थस्य पावय-पुनातीति पापक: समयप्रसिद्धय प्रतिपादनाय वावदूकाः । आचा० १८६ । पकः । पावकः-लोकप्रसिद्धचा अग्निः । उत्त० १८६ । पावाजीवी-पापेन-विद्यादिना परद्रोहकरणरूपेण जोवनप्राप्नुहि । ज्ञाता० ५५ । शोला: पापाऽऽजीवीनः । पिण्ड० १४२ । पावयणं-प्रवचन-शासनम् । ठाणा, २४६ । प्रावचनं पावाभिगम-पापाभिगम:-पापमेवोपादेयमित्यभिगमः । प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम् । प्रश्न० १५ । प्रागतं । आव० ७६० । प्रावचनं, प्रगतं, प्रशस्त, प्रधा-पावार-प्रावारः। ठाणा० २३४ । प्रावार:-दुष्प्रतिलेखितनम्, आदी वा जीवादिध्वभिविधिमर्यादाम्यां वचनं प्राव- दूष्यपञ्चके तृतीयो भेदः । ६५ । चनम्, शिवप्रापकं वा वचनं प्रावचनमुच्यते । विशे० | | पावारग-प्रावारकम् । आव० ८३३ । प्रावारक:- उल्व. ५६१ । प्रशस्तं प्रगतं प्रथम वा वचनं प्रवचनम्, आगमः। गोमा बृहत्कम्बलः । बृ० द्वि० २२० अ । ठाणा० १७६ । प्रवचनं जैन शासनम् । ज्ञाता०४७ । पाविओ-प्राप्तः । ज्ञाता० १६६ । पावणि-प्रावचनी-आचार्यादिर्युगप्रधानः । आचा ४३८। पाविज्जइ-प्रोच्यते । आव० २७४ । पावयणी-प्रावनिका-प्रवचनार्थकयननियुक्ताः । नंदी० पाविया-प्रापयति नरकमिति प्रापिका, पापा एव वा पापिका, कुत्सिता, पापहेतुर्वा । उत्त० २६२ । पाव पावलोभो-पापलोभ:-पापं-अपुण्यं लुम्यति-प्राणिनि | पापिका-कुत्सिता । उत्त० ३८७ । स्निह्यति संश्लिष्यतीति यावत् यत: स: पापलोभः, पापं पाषाणधातुः-धातुविशेषः । उत्त० ६५३ । चासो लोभश्चेति वा तकार्यत्वात्पापलोभः । प्राणवस्य पासंड-पाषण्ड-व्रतम् । अनु० २५ । पाषण्डं-व्रतम् । विशतितमः पर्यायः । प्रश्न. ५ । उत्त० ५०१ । पाषण्डः । आव० २२३ । लिङ्गिनः । पावरण-प्रावार:-प्रावरणविशेषः । ज्ञाता०२२६ । वस्त्रम्। ज्ञाता० १५० । पाषण्ड:-शेषवतिः । उत्त० ५०१ । आचा० ३६३ । पाखण्ड-पाखण्डि जनोत्थापितमिथ्यावादः । ज० प्र०६६ । पावसमण-पापेन उक्तरूपेणोपलक्षिनः श्रमणः पापश्रमणः पाखण्ड:-शाक्यादिः । ज० प्र० १६७ । उत्त० ४३२ । पासंडत्थ-पासण्डस्थः । आव० ३६७ । पावसमणिज्य-पापश्रमणीयं, उत्तराध्ययनेषु ससदशम. पासंडधम्मे-पाखण्डधर्म:-पाखण्डिनामाचागः । ठाणा. मध्ययनम् । सभ० ६४ । पापभमणीयं-उत्तगध्ययनेषु ५१५ । सप्तदशममध्ययनम् । उत्त०६। पास डिमिसं-पाषण्डिमिश्र, मिश्रस्य द्वितीयो भेदः । ६० पावसुतं-वागरणादि । नि० चू० तु. १३ अ प्र० ८३ अ। पावसुय-एकोनत्रिंशत् पापश्रुत गतः । प्रश्नः । पासंडी-पाषण्डी-पानाड्डीनः । दश० २६२ । १४५ । पास-पश्यति समस्त भावान् केवलालोकनावलोकत इति 1000 । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334