Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पिटर ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
[ पियदसण
पिढर- पिढरं स्थाली । पिण्ड० ८ । पिठरः- यशोमती विधपरी- पिप्पली- वृक्षविशेषः । प्रज्ञा० ३२ । इच्छियामि. भर्त्ता । उत्त० ३२३ । हाणी । नि० चु० प्र० १६२ आ ।
पिणद्ध - पिनद्धं - आविद्धम् । जीवा० २०७ । पिनद्धं बद्धम् । पिप्पल - पिप्पल:-हस्वक्षुरः । विपो० ७१ । पिप्पलः जं० प्र० १८६ 1 स्वाद्ये वृक्षविशेषः । आव० ८२८ । पिलंक्खुः । नि० चू० प्र० १२४ अ । ठाणा० ३३६ । पिप्पलक :- किञ्चिद्वक्र: क्षुरविशेषः । पिण्ड० १७ । पिप्पलकः - क्षुरकः । मोघ०
पिण्डं - बाल्यम् । ज० प्र० ५३ ।
पिण्डहरिद्रा - वनस्पतिकायिकभेदः । जीवा० २७ । पिण्डोलक:- कृपणः । दश० १८४ | पिण्ड्यते प्रक्रियते । मोघ० १४७ ।
विष्णात - घयगुलमिस्सो, सत्तुओ । नि० ० तृ० ३६
१३३ ।
श्रा ।
पिप्पलग - पिष्पलकः क्षुरप्रः । बृ० द्वि० २५३ मा । नि० चू० द्वि० १८ आ । रिप्पलपोतग - पिष्पलपोतकः । आव० ५५५ । विप्पलि-वृक्षविशेषः । भग० ८०३ । पिपलिया - गुच्छाविशेषः । प्रज्ञा० ३२ । पिप्पली - वृक्षविशेषः । आचा० ३४८ । प्रज्ञा० ३६४ ।
पिणियं विनिकाध्यामकाख्यं गन्धद्रव्यम् । उत्त० १४२ । पितदरसण - नवग्रैवके पश्चमः प्रस्तरः । ठाणा० ४५३ | तिषम्म पालोचनाऍं दृष्टान्तः । ठाणा० ४८४ । वितियंगा - पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः । विध्यलोचुण्ण-पिप्पलीचूर्णम् । प्रज्ञा० ३६४ | पिप्पलीमूलं - पिप्पलीमूलम् । प्रज्ञा० ३६४ । आाचा०
८८ ।
ठाणा० १७० ।
पितु से कण्हा - पितृसेण कृष्णा-मुक्तावलीतपकारिका
1
अन्त० ३१ ।
पितृग्राम:-त्रिविधा पुरुषाः । नृ० प्र० १५४ मा । पितृपिण्ड - पिण्डनिकरः । आचा० ३२८ । पितृवन - श्मशानम् । दश० २६७ । पितृवनका - श्मशानकाष्ठः । आचा० २५३ । पित्तं - दोषः शेषः । प्रश्न० ८ । पित्तं-दोषविशेषः । ज्ञाता ० १४७ | मनुष्याणामशुचिस्थानम् । प्रज्ञा० ५० । पित्तज्जर- पित्तज्वरः । ज्ञाता० १११ । पित्तमुच्छा-पित्तन्छ- पित्तप्राबल्यात् मनाग् मूर्च्छा ।
आव० ७०६ 1
Jain Education International
पियंकर- प्रियङ्करः- प्रियं- अनुकूलं करोतीति । उत्त०
३४७ ।
पियंगाला - चतुरिन्द्रियविशेषः । प्रशा० ४२ । त्रियंगु - सुमतिनाथस्य चैत्यवृक्षः । सम० १५२ । प्रियङ्गुः - धनदेव सार्थवाहभार्या । विपा० ८८ । प्रियङ्गुः - संवेगो दाहरणेऽमात्यधर्मं घोषभार्या । आव० ७०९ पिय-प्रियं - अनुकूलम् । उत्त० ३४७ । प्रियः प्रियार्थः । जं० प्र० १४३ । प्रियः - प्रेमकर्त्तः । ज्ञाता० १६५ । प्रियं प्रेमकारी । सूर्य • २९२ । ज्ञाता० ३७ ॥ पियए- अभिनन्दनजिनचैत्यवृक्षः । सम० १५२ । पियकारिण- प्रियकारिणः समाधिविधित्सवः । बृ० प्र०
पितित-चतुषु वाधिषु द्वितीयः पीतोद्भवः । ठाणा० २६५ | पैलिकः । आव० ४०५ । पिना
। सूत्र० २७७ ।
पिनाग - पिण्याक:- खलः । सूत्र० ३६६ । पिपासा -विषयेच्छा | आद० ५६ । पिपीलिका पृथिव्याश्रितो जीवभेदः । आचा० ५५ । काष्ठनिभिता पिपीलिका । आचा० ५५ । समूच्छेनु विशेषः । दश० १४१ । त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । पिपोलिया - पनलिका:-कीटिकाः । उत्त० ६६५ ।
( ७१६
११. 1
पियकारिणी - त्रिशलायाः तृतीयं नाम । आचा० ४२२ । शिवगंध-गीतप्रियः । ज्ञाता० २१३ ।
चिदो- प्रियचन्द्र:- कनकपुरनगरनृपतिः । विपा० ६५ । पियण-पकायस्य परिभोगे दृष्टान्तः । ठाणा० ३३६ । पियदंसण- प्रियदर्शनः घातकीखण्डद्वीपे महद्धिको देवः । जीवा ३२८ । देवविशेषः । ठाणा ० ७६ ॥ श्र० भ० महावीरपुत्री । आचा० ४२२ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334