Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 295
________________ पिडिमणीहारिमा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [पिट्टण पुद्गल समूहरूपः । औप० ८ । पिण्डिमः-बहलः । प्रश्न. पिउडं । नि० चू० प्र० ६३ अ । . १६२ । घोषवजितः शक्कादिशब्दवत् । ठाणा० ४७१। पिउडाई-सिक्यादि । विशे० ९४५ । पिडिमणीहारिमा-पिण्डिमं निहारिमा पुद्गलसमूहरूपः | पिउत्था ।ज्ञाता. २२५ । : दूरदेशगामिनी च । औप० ८ । पिउदत्त-पितृदत्तः गाथापतिः । आव० २०५ । पिडिमा-पिण्डिता । राज. ७ ।। पिउपज्जयागए-पितृप्रायक:-पितुः प्रपितामहः । ज्ञाता० पिडिय-पिण्डित:-मिलितः । ओघ० १०३ । पिण्डितं- । ४६ । स्वकर्मणा संयोजितम् । जवा० २७३ । पिण्डितः- पिउमंद- : । नि० चू० प्र० २२४ आ । : एकजातिमापन्नः । आव २८३ ।। | पिउसिया-पितष्वसा-पितर्भगिनी । विपा० ५७ । पिडिया-पिण्डिका-पाषाणपिण्डिका । औप. १६ । पिउसेणकण्हा-पितृषेणकृष्णा-अन्तकृद्दशानामष्टमवर्गस्य डिसिया-पिण्ड शिका, पिण्डो-भोजनम् । भग०४८२। नवममध्ययनम् । अन्त. २५ । निरयावल्या:प्रथमवर्गस्य पिडी-पिण्याकपिण्डिका वायसपिण्डिका । बृ० द्वि० १३३ नवममध्ययनम् । निरय० ३ । । . अ। पिण्डि:-भिन्नकम् । सूत्र० ३६६ । पिएण-प्रीत्या । आव० ३४७ । पिडीभूत-पिण्डीभूतः । आव० २७४ रिक्कमंसि-पक्वा-संस्कृता मांसीति - गन्धद्रव्यविशेष: पिडेसण-प्राचाराने दशममध्ययनम् । सम० ४४ । पिण्ड- पक्वमांसी । प्रश्न० १६२ । षणा- आचाराङ्गस्य दशममध्ययनम् । उत्त० ६१६ । । पिक्खुर-पिक्खुरानु, म्लेच्छविशेषान् । ज० प्र० २२० । पिडेसणा-पिण्डैषणा-आचारप्रकल्पे द्वितीयश्रुतस्कम्धस्य | पिचुगाला-निर्गलितम् । आव० ८५५ । प्रथममध्ययनम् । प्रश्न० १४५ । पिण्डषणा-सप्तपिण्डे अरिष्ठो वृक्षविशेषः । प्रज्ञा० ३१ । षणा । आव० ७७८ । पिण्डषणा-आचारप्रकल्पस्य पिच्च-जनपदसत्यस्वे उदाहरणं, पयः, उदकम् । दश० दशमो भेदः । आव० ६६० । २०८। पिडोलग-पिडोलक:-परपिण्डप्रार्थकः । सूत्र० ८१। पिच्चिय-कुट्टितत्वकम् । ठाणा० ३३६ । पिंडोलय-पिंडावलगा:-यः स्वयमाहाराभावतः परदत्तो-विच्छ-पत्रम् । प्रश्न० ८ । पजीवो । उत्त० २५० । पिण्ड्यते-तत्तद्गृहेभ्य आदाय पिच्छज्झया-पिच्छध्वजा-पिच्छचिह्नोपेता ध्वजा ।जीवा. " सङ्घात्यत इति पिण्डः तमवलगति-सेवते पिण्डावलगः ।। २१५ । उत्त० २५० । पिच्छिका-वस्टा । प्रज्ञा० ५८ । पिअ-प्रियः- भूयोऽभिलषणीयः । प्रज्ञा० ४६३ । पिछिदिति-पिच्छइ । बृ० प्र० ४७ आ । पिअण-पानम् । आचा० ४१ । पिजियं-रूयपडलं पिंजियं । नि० चू० प्र० २२८ आ। पिअवयस्स-प्रियवयस्यः महाबलमित्रः। आव० ११६ । । पिज्ज-प्रेम-प्रियेषु प्रीतिहेतुः । उत्त० २६१ । पेयाः पिइयंग-पितृकाङ्ग, शुक्रविकारबहुलम् । भग० ८८ । यवागूः । पिण्ड. १६८ । प्रेम्णि निश्चितम. दशविधपिइय-गुल्मविशेषः । प्रज्ञा० ३२ । मृषाभाषायां पञ्चमी । ठाणा० ४८६ । पिउं-पिबामि । आव० १० । पेज्जे-पाययं स्तन्यम् । पिण्ड० १२२ । पिउ-पितुः । आव० ६६६ । पिञ्जनकः-रथावयवी । ज० प्र० २०० । पिउगा-वीहीपक्का भजिता तट्टे फुड्डिया तुसावण्णिया | पिञ्जनिक-धनस्वरभेदः । ठाणा० ६३ । पिउगा भण्णति । नि० चू० द्वि. १५७ आ । पिटक-भाजनविशेषः । पिण्ड० ७८ । पिउग्गाम-पुरुषमैथुनम् । नि० चू०प्र० २५३ था। पिट्टण-पिट्टनं-मुद्गरादिना हननम् । छोप० १०७ । पिउच्छा-पितृष्वसा । आव० १७३ । ताडनम् । बोध. १२३ । पिट्टन- कुट्टनम् । पिण्ड. ( ७१४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334