Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 293
________________ पाहणाउ ] पाहणाउ - उपानही । ठाणा० ३०४ । पाहणाओ आचार्य श्री आनन्दसागरसू रिसङ्कलितः [ पाहुनिय प्राभृतिका - बालादिनिमित्तं संस्थाप या ददाति भिक्षा सा प्राभृतिका । पिण्ड० १६२ । पाहुडियासंखा - प्राभृतिकासंख्या-दृष्टिवादे सङ्ख्याविशेषः । अनु० २३४ । आव० ७२८ । प्राभृतिका । वृ० प्र० ८७ पाहुडिया - प्राभृतिका आव० ४०५, ६४० । प्राभृतिका, भिक्षा अर्चनिका । व्य० द्वि० १४ अ । प्राभृतिका - भिक्षापि अर्ध्वनिकापि । बृ० प्र० ८८ अ । भिक्खावलि करपरिसाडणं वा । नि० चू० प्र० १७२ आ । प्राभृतिका - सार्वजनिका । आ । प्राभृतिका - वसतेश्छादनलेपनादिरूपा । बृ० प्र० २६१ आ । प्राभृतिका - सुरेन्द्रादिकृता समवसरणरचना । वृ० प्र. १६६ अ । प्राभृतिका - हरितछेदनाद्यधिकरणरूपा । बृ० प्र० २४० अ । प्राभृतिका बलिः | बृ० प्र० २२३ अ । कस्मंचिदिष्टाय पूजाय वा बहुमान पुरस्सरी कारेण यदभिष्टवस्तु दीयते तत्प्राभृतमुच्यते ततः प्राभृतमिव प्राभृतं साधुभ्यो भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका, पूर्वं नपुंसकत्वेऽपि कप्रत्यये समानीते सति स्त्रीत्वं यद्वा 'प्र' इति प्रकर्षण 'बा' इति साघुदानलक्षणमर्यादया 'भृता' निर्वासिता यका मिक्षा सा प्राभृता, ततः स्वार्थिककप्रत्ययविधानातु प्राभृतिका । पिण्ड० ३५ । अधिकरणदोषः । नि० चू० प्र० ३२४ अ । प्राभृतिका सुरविरचितसमवसरण महाप्रातिहार्यादिपूजा लक्षणा । बु० तृ० ७६ अ । पाहुण - प्राघूर्णकः - आगन्तुकः भिक्षुकः । ठाणा० ४६७ कुलगणसङ्घानां स्थविरः । वृ द्वि० २०८ आ । प्राघूर्णकः । ओघ० ५१ । सङ्ख्या | अनु० २३४ । पाहुणग - प्राघूर्णकः । भाव० ८५८ । पाहुडसीलया - प्राभृतशीलता कलहनसम्बन्धता | ठाणा पाहुडसंखा - प्राभृतसंख्या पूर्वान्तर्गतश्रुताधिकारसंख्या । | पाहुणगभत्त - प्राघूर्णकः - कोऽपि कचिद्रतो यत्प्रतिसिद्धये अनु० २३४ । संस्कृत्य ददाति प्राघूर्णका वा साध्वादय इहायाता इति यद्दापयति तत्प्राघूर्ण भक्तम् । औप० १०१ । भग०४६७ । पाहुणभत्त- प्राघूर्णका:- आगन्तुकाः भिक्षुकाः एव तदर्थं यद्भक्तं तत्तथा प्राघुर्णको वा गृही स य पयति तदर्थं संस्कृत्य तत्तथा । ठाणा० ४६०, ४६७ । पाहुणिय-षष्ठी : महाग्रहः । ठाणा० ७८ । प्राधुनिकाः षष्ठी महाग्रहः । जं० प्र० ५३४ । सूर्यं ० २९४ । . ( ७१२ ) । भग० ६६३ । पाहाणगुण - प्राधान्यगुणं वैमल्यगुणम् । आव० ५२१ । पाहाण-पाषाण: । दश० १६ । पाषाणः । प्रा० ( ? ) १६७ । पाहाणजलं - पाषाणजलं यत्पाषाणानामुपरि वहति । ओघ ० ३२ । आव० १२३ । पाहाणवट्टओ-पाषाणवर्तुलः पाहाणोदग - पाषाणजलं यत्पाषाणानामुपरि वहति । ओघ० ३२ । पाहुड - प्राभृतं लोकप्रसिद्ध यदभीप्राय देशकालोचितं दुर्लभं वस्तु परिणामसुन्दर मुपनीयते, प्रकर्षेणासमन्ताद् भ्रियतेपोष्यते चित्तमभीष्टस्य पुरुषस्यानेनेति प्राभृतम् । सूर्य ० ७ । प्राभृतं - अधिकारविशेषः । सम० ८२ । प्राभृतं - प्राभृतिका । प्रश्न० १५४ । प्रदत्तम् | आचा० ३६७ । प्राभृतं नरकपालकौशलिकं परमक्रोधः । ठाणा० १६६ । प्राभृतं - अधिकरणकारी कोपः । ठाणा० २४७ । प्राभृतं - योनिप्राभृतम् । व्य० द्वि० ४ मा प्राभृतं अधिकरणम् । बृ०६० १४६ अ । प्राभृतमिव प्राभृतः तीव्रक्रोधः । वृ० तृ० १०४ मा । कलहः । नि० चू० प्र० २४४ अनि० चू प्र० २६४ अ नि० चू० तृ० २८ अ । प्राभृतं - कलहम् । व्य० द्वि० २२३ अा ५. हुडछेदा अर्थछेदा । नि० ० ० ११७ आ । पाहुडपाहुड - प्राभृतप्राभृतं प्राभृतेषु अन्तरगतम् । सूर्य० ७। प्राभृतादि - प्राभृतम् । दश० ६५ । पाहडपाहुडिअसंखा - प्राभृतप्राभृतिका संख्या, दृष्टिवादे २७५ । प हुडा - 'प्र' इति प्रकर्षेण 'आ' इति-साधुदानलक्षणमर्यावा भृता' - निर्वर्तिता यका भिक्षा प्राभृता । पिण्ड० ७५ पहुडि - प्राभृतनामश्रुतस्कन्धः । व्य० द्वि० ७८ आ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334