Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पारमाणि
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[पारियासियं
पारमाणि-परमक्रोधसमुद्घातं अतीति भावः । गणा० पारिजातकुसुमं-कुसुमविशेषः । जीवा० १६१ ।
पारिद्वावणिया-परित:-सर्वः प्रकार परिस्थापन-अपुनर्गपारयित्वा-भोजयित्वा । ओघ० ६६ ।
हणतया न्यास इत्यर्थः । तेन निर्वृत्ता पारिस्थापनिको । पारलोइय-पारलौकिकं दानादि । दश० १२६ । आव० ६१६ । पारस-पारस:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रभा पारिट्रावणियागारो-पारिष्ठापनिकाकारः । आव० ८५३, १४ । म्लेच्छविशेषः । प्रज्ञा० ५५ । पारसदेशजः- ८५४ । पारसीकः । ६० प्र० ११६ ।
पारिणामिय-परिणमन-परिणामः स एव पारिणामिकः । पारसकुलं-साहिरण्णस्स रायहाणी । नि० चू० प्र० ३०४ | भग० ६४६ । परिणमनं-तेन तेन रूपेण वस्तूनां भवनं आ।
परिणामः, स एव तेन वा निवृत्त: पारिणामिकः । अनु० पारसविसओ-पारसविषय:-वैनयिकोबुद्धी लक्षणे देश विशेषः । आव० ४२४ ।।
पारिणामिया-परि:-समन्तानमनं परिणाम:-सुदीर्घकाल. पारसी-धात्रीविशेषः । ज्ञाता० ४१ । देशविशेषः । भग० | पूर्वापरावलोकनादि जन्म आत्मधर्म इत्यर्थः, स कारण४६० ।
मस्यास्तत्प्रधाना वा पारिणामको बुद्धिः, बुद्धः चतुर्थो पारसीक-अश्वस्वामी। नंदी० १६१ ।
भेद: । आव० ४१४ । पारिणामिकी-प्रायो वयोविपाकपाराइं-लोर कुसी विशेषः । प्रभ० ५७ ।
जन्या । राज० ११६ । पाराए-पारे महानदीपूरम् । आचा० ११३ (१) । पर- पारितापणिया-परितापनं-ताडनादिदुःखविशेषलक्षणं तेन लोकसुखभाजः । सू० २१० (?) ।
निवृता परितापनिको । सम० १. । परितापनं-ताडपाराक्यम्
। आचा० १८५। नादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी किया। पारापत-पानार्थिनः, पक्षिविशेषः । आचा० ३१४ ।। व० ६१२ । पारायणं-नाम सूत्रार्थतदुभयानां पारगमनम् । व्य० द्वि० पारिप्पव-पारिप्लव:-पक्षिविशेषः । प्रश्न० ८ । * १ अ । सूचकाद्या. परिपाट्यः । व्य० प्र० २५७ । । पारिप्पवा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । पाररासर-पाराशर:-महषिर्यः शीतोदकबोजहरितादिपरि- पारिप्लव:-उदभिज्जपक्षिविशेषः । दश० १४१ । भोगात्सिद्धः । सूत्र ० ६५ । पारासरः शरभः । ज्ञाता पारिभाषिक संज्ञा-रूढसंज्ञा कल्पितसंज्ञा वा । भग ६५ । महाकायः आटव्यपशुविशेषः, यो हस्तिनमपि पृष्ठे २२५ । समारोपयति । प्रश्न. ७ (?) । वाशिष्ठगोत्रे सप्तम
म-: पारिया
ह्यभ्रमिः । नंदी० ४३ । भेदः । ठाणा० ३६० ।।
पारियाणिए-पारियानिकं उद्यानादिगमनार्थो रथः । बृ. पारासरढढण-अलाभसंहः । मर० ।
द्वि० २३३ आ। 'पारि-दुग्वभरणमानविशेषः । पिण्ड० १११ । पारियानिकम्-चरितम् । विदो० ६६१ । पारिआसिए-परिवासितं-ह्यस्तनमित्यर्थः । भग० ६६१। पारियावणिया-परितापनं-परिताप:-पोडाकरण तत्र भवा पारिओसियं-पर्युषितम् । आव० ६५ ।
तेन वा निवृत्ता तदेव वा पारितापनिकी, क्रियाविशेषः । पारिगा- । नि० चू० प्र० २५५ अ । भग०
भग० १८१ । परितापनं-ताइनादिदुःखविशेषलक्षणं तेन पारिच्छं-जं परिच्छिजति तं च रयणमादि । नि० चू० निवृत्ता पारितापनिकी । ठाणा० ४१ ।.. प्र० ८६ आ।
पारियाविए-
। आचा० ४२५ । पारिजाणिए-परियानप्रयोजना: पारियामिकाः । भग० पारियासियं णाम रातो पज्जुसियं । नि० चू. द्वि० ५४७ ।
५० आ । (७०६ )
ह्यपृष्ठस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334