________________
पारमाणि
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[पारियासियं
पारमाणि-परमक्रोधसमुद्घातं अतीति भावः । गणा० पारिजातकुसुमं-कुसुमविशेषः । जीवा० १६१ ।
पारिद्वावणिया-परित:-सर्वः प्रकार परिस्थापन-अपुनर्गपारयित्वा-भोजयित्वा । ओघ० ६६ ।
हणतया न्यास इत्यर्थः । तेन निर्वृत्ता पारिस्थापनिको । पारलोइय-पारलौकिकं दानादि । दश० १२६ । आव० ६१६ । पारस-पारस:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रभा पारिट्रावणियागारो-पारिष्ठापनिकाकारः । आव० ८५३, १४ । म्लेच्छविशेषः । प्रज्ञा० ५५ । पारसदेशजः- ८५४ । पारसीकः । ६० प्र० ११६ ।
पारिणामिय-परिणमन-परिणामः स एव पारिणामिकः । पारसकुलं-साहिरण्णस्स रायहाणी । नि० चू० प्र० ३०४ | भग० ६४६ । परिणमनं-तेन तेन रूपेण वस्तूनां भवनं आ।
परिणामः, स एव तेन वा निवृत्त: पारिणामिकः । अनु० पारसविसओ-पारसविषय:-वैनयिकोबुद्धी लक्षणे देश विशेषः । आव० ४२४ ।।
पारिणामिया-परि:-समन्तानमनं परिणाम:-सुदीर्घकाल. पारसी-धात्रीविशेषः । ज्ञाता० ४१ । देशविशेषः । भग० | पूर्वापरावलोकनादि जन्म आत्मधर्म इत्यर्थः, स कारण४६० ।
मस्यास्तत्प्रधाना वा पारिणामको बुद्धिः, बुद्धः चतुर्थो पारसीक-अश्वस्वामी। नंदी० १६१ ।
भेद: । आव० ४१४ । पारिणामिकी-प्रायो वयोविपाकपाराइं-लोर कुसी विशेषः । प्रभ० ५७ ।
जन्या । राज० ११६ । पाराए-पारे महानदीपूरम् । आचा० ११३ (१) । पर- पारितापणिया-परितापनं-ताडनादिदुःखविशेषलक्षणं तेन लोकसुखभाजः । सू० २१० (?) ।
निवृता परितापनिको । सम० १. । परितापनं-ताडपाराक्यम्
। आचा० १८५। नादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी किया। पारापत-पानार्थिनः, पक्षिविशेषः । आचा० ३१४ ।। व० ६१२ । पारायणं-नाम सूत्रार्थतदुभयानां पारगमनम् । व्य० द्वि० पारिप्पव-पारिप्लव:-पक्षिविशेषः । प्रश्न० ८ । * १ अ । सूचकाद्या. परिपाट्यः । व्य० प्र० २५७ । । पारिप्पवा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । पाररासर-पाराशर:-महषिर्यः शीतोदकबोजहरितादिपरि- पारिप्लव:-उदभिज्जपक्षिविशेषः । दश० १४१ । भोगात्सिद्धः । सूत्र ० ६५ । पारासरः शरभः । ज्ञाता पारिभाषिक संज्ञा-रूढसंज्ञा कल्पितसंज्ञा वा । भग ६५ । महाकायः आटव्यपशुविशेषः, यो हस्तिनमपि पृष्ठे २२५ । समारोपयति । प्रश्न. ७ (?) । वाशिष्ठगोत्रे सप्तम
म-: पारिया
ह्यभ्रमिः । नंदी० ४३ । भेदः । ठाणा० ३६० ।।
पारियाणिए-पारियानिकं उद्यानादिगमनार्थो रथः । बृ. पारासरढढण-अलाभसंहः । मर० ।
द्वि० २३३ आ। 'पारि-दुग्वभरणमानविशेषः । पिण्ड० १११ । पारियानिकम्-चरितम् । विदो० ६६१ । पारिआसिए-परिवासितं-ह्यस्तनमित्यर्थः । भग० ६६१। पारियावणिया-परितापनं-परिताप:-पोडाकरण तत्र भवा पारिओसियं-पर्युषितम् । आव० ६५ ।
तेन वा निवृत्ता तदेव वा पारितापनिकी, क्रियाविशेषः । पारिगा- । नि० चू० प्र० २५५ अ । भग०
भग० १८१ । परितापनं-ताइनादिदुःखविशेषलक्षणं तेन पारिच्छं-जं परिच्छिजति तं च रयणमादि । नि० चू० निवृत्ता पारितापनिकी । ठाणा० ४१ ।.. प्र० ८६ आ।
पारियाविए-
। आचा० ४२५ । पारिजाणिए-परियानप्रयोजना: पारियामिकाः । भग० पारियासियं णाम रातो पज्जुसियं । नि० चू. द्वि० ५४७ ।
५० आ । (७०६ )
ह्यपृष्ठस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org