________________
पारिवय]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पालग
पारिवय-पारापतः । व्य. द्वि । २०४ अ । पाणि-गृह्णाति पार्श्वतो ग्रामेषु यथास्वेच्छ विहरति । पारिषद्या:-वयस्यस्थानीयाः । तत्त्वा० ४-४ । वृ० प्र० ५१८ मा । पारिसाउणिया-परिशाट:-उज्झनलक्षणः प्रतीत एव पाणिः - गुल्फयोरधोरमागः । नंदो० १६१ । तस्मिन् भवा पारिशाटनिका । आव० ५७६ । पाणित्र-चर्मकोशः । आचा० ३७० । पारिसाडि-पारिशाटिः । आव० ७११ ।
पालंक-शाकविशेषः (महाराष्ट्रीयः) बृ. ३० ३१४ आ। इच्छि । ओघ ४ ।
पालब-प्रालम्ब-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र पारिहत्यिय-प्रकृत्येव दक्षः सर्वप्रयोजनानामकालहीनतया आत्मप्रमाण आभरणविशेषः । ज० प्र० २७५ । प्रालम्ब कति । ठाणा० ४५२ ।
भूषणविधिविशेषः । जीवा० २६६ । प्रालम्बं-दीर्घम् । पारिहारिकाणि-स्थापनाकुलानि कुत्सितानि कुलानि | भग० ३१९ । प्रालम्ब:-आप्रदीपन आमरणविशेषः । जुगुप्सितानि । बृ० द्वि० ७१ अ ।
आचा० ३६३ । प्रालम्ब:-तपनीयमयो विचित्रमणिरल. पारिहारिय-पारिहारिक:-परिहरणं परिहारस्तेन चरति भक्तिचित्र आत्मनः प्रमाणेन स्वप्रमाण आमरणविशेषः । पारिहारिक:-पिण्डदोषपरिहरणायुक्तविहारो साधु इत्यर्थः। जीव, २५३ । प्रलम्बते इति प्रलम्स:-पदकः। राजा आग० ३२४ ।
१६ । प्रालम्ब अम्बनकम् । ज० प्र० १०६ । पारिहिदिक्षीर-पड्डुच्छिक्षोरम् । ओष. ४८ । पालंबसुत्त-भूषणविशेषः । आचा० ४२३ । पारिहेरग-पारिहार्य-बलयविशेषः । ज० प्र० १०६ । । पाल-हस्तिपाल: । वृ० तृ. २३१ आ। पारी-पारी-स्नेहभाण्डम् । ज० प्र. १०१। भाजनविधि- पालइत्ता-पालयित्वा अतिपाररक्षणेन, परावर्तनादिना विशेषः । जीवा० २६६ ।
अभिरक्ष्य । उत्त० ५७२ । पारुषख-यदिन्द्रियद्वारेण मनोद्वारेण वाऽऽत्मनो ज्ञानमुप- पालए-खंदगगच्छमारगो । नि० चू० प्र० ३०३ अ । जायते तत्परोक्षम् । पृष्ठोदरादित्वात्परशब्दात्परः सकारा- पालओ-पालक: । बाया. १२४ । गमः, परैर्द्रव्येन्द्रियमनोरुक्षा-सम्बन्धो यस्मिन् तत्परोक्षम्। पालक-पालक:-विमानविशेषः । औप० ५२ । स्कन्दका६० पृ० ८ ब। परोक्षं-पुनरक्षस्य वर्तमानं ज्ञानं चार्यस्य विरूपं कर्ता । सूत्र. २३६ । द्रव्यसङ्कोचो न भवति । ५० प्र०८अ ।
भवसकोच इत्येकः, यथा पालकस्य । आव० ३७६ । पारुदरुद्ध-परुवरुदः-बतिष्टः । सम. ११७ ।
जन्माभिषेकागमनविमानकारक: देवविशेषः । ज्ञाता. पारेवत-विभसागती फलविशेषः । प्रज्ञा. ३२८ । । १२७ । द्रव्यसखोचो न मावसङ्कोचः, यथा पालकः । पारेवय-पाशपतः पक्षिविशेषः । उत्त० ६५३ । लोम- विशे. ११२६ । द्रव्यसङ्कोचो न भावसङ्कोचे दृष्टान्तः पक्षिविशेषः । जीवा..पारापत:-फलविशेषः ।। ज. प्र. १०। यानविमानम् । प्रभ० ६५ । प्रज्ञा० ३६५ ।
पालकी-हरितभेदः । आचा. ५७ । पारेवयग-पारापतक:-पक्षिविशेषः । प्रभ. . पालक्का-हरितविशेषः । प्रज्ञा० ३३ । पारेवयगोवा-पारापतग्रोवा, नीललेल्यावर्णः । प्रज्ञापालग-पालक:-स्कंधकादिपञ्चशतमनिघातको मन्त्री ।
उत्त० ११४ । वासुदेववृत्तो भत्तिबहुमाणच उभंगे पढमममगे पारेवया-लोमपक्षिविशेषः । प्रजा. ४६ । .
दिटुंतो । नि० चू. प्र. ८ अ । पालकविमानकारकः । पारोकसी-परोक्षेषु विषयेषु भवं पारोक्ष-परोक्षविषयं भग० ७० । पालको नाम महक: पुरोहितः । व्य. झानं तदस्यास्तोति पारोक्षी । ज्य० (?) ।
द्वि० ४३२ अ । पालक-ग्रामविशेषः । आव० २२५ । पार्यते-पर्यन्तः क्रियते । उत्त० ३६६ ।
पालक:-अज्ञातोदाहरणे प्रद्योतजेष्ठपुत्रः । आव० ६६६ । पार्वम्
। आचा० ३८ ।' पालक:-कालिकपुत्रः । आव० ६८१। .
(७०७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org