________________
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[पावम
-
पालत-पालक-पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धियानम् । पालेइ-असकृदुपयोगेन पालयति प्रतिजागरणात् । भग० ठाणा० २५० ।
१२४ । सततोपयोगप्रतिजागरणेन रक्षति । उपा० १५॥ पालय-पालक-यानविमान-सौधर्मेन्द्रसम्बन्ध्याभियोगिक-पालेति-पालयति-असकृदुपयोगेन प्रतिजागरणात् । माता. पालकाभिधानदेवकृतं क्रियम् । सम० २ । पालक:- ७२ । अभियोगिको देवः । ६० प्र० ३९६ । पालक:-कृतिकर्मपाव-पापं-पांशयतीति पापं, पिबति वा हितम्, कर्मवा। दृष्टान्ते मुख्यो वासुदेवपुत्रो द्रव्यवन्दकः । आव० ५१५।। आव०-४०७ । पापं-कर्म । आव० ७८२ । पापंपालक:-कृतिकर्मणि पञ्चमो दृष्टान्तः, द्वारिकायां वासुदेव- पांशुलकराकीर्णत्वादिभिरशोमनम् । उत्स० ११० । वल्लीपत्रो द्रव्यवन्दक: । आव० ५१५। ।
विशेषः । प्रज्ञा० ३२ । पापं-पापानुष्ठानम् । आचा. पालयामि
। ज्ञाता. १६३ । २६८ । पातयति, पासयतीति पापम् । आचा० ११५ । पालयित्थ-पालितवन्तः । ठाणा ७६ ।
पापम् । आव० ७८२ । पापं-क्लिष्टं-ज्ञानावरणादि । पालयित्वा-तद्विहितानुष्ठानस्यातिचाररक्षणेन । उत्त० दश० १५६ । पापं-घातिकर्म । ठाणा० ५२६ । ५७२ ।
पातयति नरकादाविति पापम् । आव०८३० । पाप:पाल विहि-सप्तदशमकला । ज्ञाता० ३८ ।
कर्मः। उत्त० ५६२। पाप:-अपुण्यरूप: । ज्ञाता० २०५ । पालाआ-पालका-महत्तरिका । व्य० द्वि० ३५.आ। पावए-पापक:-अमनोज्ञः । ज्ञाता० २३३ । पालासय-संनिवेसविशेषः । भग० १०२ ।
पावकम्म-पापकर्म-ज्ञानावरणादि । औप.८५। पापकर्म पालि-पालि:-सेतुः । राज० ११३ । पालि:-जीवित- प्राणातिपाताति । भग ३६ । पापकर्म-शानावरणायनलधारणाद्भवस्थितिः सा चोत्तरत्र महानन्दोपानादिह शुभं कर्म । भग०३६ । पापकर्म-घातिकर्म सर्वमेव वा पल्योपमप्रमाणा । (?।।
ज्ञानावरणादि । ठाणा० १०१। पापकर्म-ज्ञानावरणादि। पालित-पादलिस:-विद्यामन्त्रद्वारदिवरणे सरिः । पिण्ड. ज्ञाता०२२१ । पापकर्म-ज्ञानावरणीयादि। दश०.१५२ । १४२।
पावकम्मकरण-पापकर्मकरणम.अधर्मद्वारस्य द्वादशं नाम। पालित्तय-पादलिप्ताचार्यः । बृ० तृ. ६६ अ । प्रश्र. ४३ । पालित्तयकए-पादलिप्तसूरिकृतः । नि०चू०४०११८ आ। पावकम्मनेम्म-पापकर्मणां-ज्ञानावरणादीनां मूलम् । प्रभा पालित्ता-पादलिप्ता: वैयिस्यां ग्रन्थिविषये आचार्यः । आव. १२४ ।
पापकम्मोवएस-पापकर्मोपदेशः-पापप्रधानकर्मण उपदेशः । पालिय-पालित:-पुनःपुनरुपयोगप्रति जागरणेन रक्षितः । आव० ८३० । आव० ८५१ । पुनःपुनरुपयोगप्रति जागरणेन रक्षितः पावकारी-पापकारी-पातकनिमित्तानुष्ठानसेवी । उत्त० ठाणा० ३८८ । पालित-सततं सम्यगुपयोगेन प्रतिचरि- २०७ । .. तम् । प्रभ० ११३ । पालित:-चम्पायां श्रावकः । उत्तपावकोव पाप-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति
पुष्णाति यः सः पापकोपः, 'पापंचासौ कोपकार्यस्वात पाली-सयममहातडागस्यानतिक्रमणलक्षणः सेतुः । वसति । कोपश्चेति वा, प्राणवधस्यकोनविंशतितमः पर्याय: । बृदि० २०५ अ । पालि:- सेतु । जीवा० २६० । प्रश्न ५ । प्रज्ञा० ८५ ।
पावग-पावक-शुभमनुष्ठानम् । उत्त० ४८ । पावकंपालंगानहरय-'माहरयत्ति अनम्लरसानि शालनकानि अत्यन्तमहितम् । दश० १५७ । पावकः-अग्निः । उत्त: 'पालङ्गत्ति वलिफलविशेषश्च । उपा० ४ ।
१३५ । पावकं-पापमेद पापकम् । उत्त० ४८ । पालु-अपानं । नि० चू० प्र० १८६ आ ।
पापक-अशुभम् । ज्ञाता००५ । (७०८)
लगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org