Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाणगोरि
अल्पपरिचितसवान्तिकशम्बकोषः, मा० ३
[पाणाई
डियमुद्दियापभित्तीणि पाणगाणि । नि० चू० प्र० २७२ कुथु जा चलमाणावि नाविज्जइ ठिग दुन्विभवो एवं आ।
तं । दश० चू० १२१ । पणगोरि-कलालावणे । नि० चू० तृ० ६६ आ। पाणा-प्राणा:-सत्त्वाः । आचा० ३६ । प्राणा:-द्वित्रिचतुपाणजाइया-प्राणिजातयः-भ्रमरादिकाः । आचा० ३०२१ रिन्द्रियाः । जं. प्र. ५३९ । ये ग्रामस्य नगरस्य च पाणत-एकोनविंशतिसागरोपमस्थिकदेवविमानम् । सम. बहिराकाशे वसन्ति तेषां गृहाणामभावात् प्राणा । व्य ३७ ।
प्र. २८५ । प्राणा:-द्वीन्द्रियादित्रसा: । प्रश्न. १५७ । पाणपोय-प्राणप्रीत:- उश्वाच्छवासादिप्राणप्रियः प्राणपीत: प्राणाः-द्वीत्रिचतुरिन्द्रियाः । प्रज्ञा० १०७ । प्राणा:भक्षितप्राणः । प्रश्र० ५९ ।
हूँ न्द्रियादयः । प्रशा० ४३५ । ये ग्रामस्य नगरस्य च पाणभोयणविपरियासिया-पान भोजनवैपर्यासिकी-रात्री बहिराकाशे वसन्ति तेषां गृहणामभावात् । व्य० प्र० पानभोजनपरिभोग एव तद्विपर्यासः । प्राव० ५७५ । २३१ अ । प्रकर्षणानन्तीति-श्वसन्तीति प्राणा:पाणभोयणा-प्राणिनो-रसजादयः भोजने दध्यौदनादौ द्वीन्द्रियादयः । उत्त० ३७० । हृष्टस्य अनवकल्पस्य सङ्गट्टयन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभूतिकायां निरुपक्लिष्टस्य च जन्तोरेक-उच्छवासयुक्ता नि:श्वासाः सा, प्राणिभोजना । आव० ५७५ ।
प्राणा: । अनु. १७६ । द्वीन्द्रियादयः। ठाणा० १३६ । पाणमंति-प्राणन्ति । भग, १९ । “णमु प्रहत्त्वे" इत्ये. प्राणा:-पृथव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चे. तस्याऽनेकार्थत्त्वेन श्वसनार्थत्वात् प्राणमन्ति । भग० १६ । न्द्रियबलोच्छ्वासनिश्वासायुष्कलक्षणप्राणधारणात प्राणाः । प्राणन्ति अन्तःस्फुरन्तो निःच्छ्वासकियां कुर्वन्ति । प्रज्ञा० आचा० १७६ । प्राणा:-प्राणिनः । आचा० ३४० । २१६ ।
प्राणा:-उच्छ्वासादयो बलं वा । ठाणा० ३६० । जातिपाणयं-प्राणमन्ति-द्विपृष्ठवासुदेवागमनम् । आव० १६३ ।। जंगितविसेसो । नि० चू० द्वि. ४३ आ । मातङ्गा। टी० ।
बृ० तृ० १५२ अ । मातङ्गा । नि० चू० तृ० ७२ पाणया-प्रानता:-कल्पोपपन्नवैमानिकभेदः दशमवैमानिकः। आ। प्राणा-"द्वित्रिचतुः प्रोक्ताः" । ज्ञाता० ६० । प्रज्ञा० ६६ ।
प्राणिन:-द्वित्रिचतुरिन्द्रियः । आचा० ७१ । प्राणा-प्राणीपाणयाडिसए-प्राणतावतंसक:-प्राणतदेवलोकस्य मध्ये द्वीन्द्रियादिवसः । आव० ५७३ । प्राणिन:-पृथिव्यादयः । ऽवतसकः । जोवा० ३६२ ।
ओघ । प्राणिन्-दविधाः प्राणा: विद्यन्ते येषां ते पाणवत्तियाए-प्राणसंधारणार्थम् । ओघ. १८९ । .
प्राणिनः ते । सामान्यतः संज्ञिपंचेन्द्रियाः । आचा, पाणवह-प्राणवध:-प्राणिघातः । प्रश्न. ५ ।
२५६ ।
। पाणवाडग-चाण्डालपाटकः । उत्त० २६३ ।
पाणाइवाए-प्रथमं पापस्थानकम् । ज्ञाता० ७५ । पाणविक
। प्रभ. ६. ।
| पाणाडवाओ-पाणाणमइवाओ तेहि पाहि सह विसंजोगआणविहि-पानविधि दकमृत्तिकालया प्रसादितस्य सहज. करणं । दश. चू० ६५ अ । निमलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जल
पाणाहवाय-प्राणा:-इन्द्रियादयः तेषामिति पातः प्राणातिपानविषये गुणदोषविज्ञानम् । ज० प्र० १३७ । पात: जीवस्य महादुःखोत्पादनम् । दश० १४४ । । पाणसाला-जत्य उदगादिपाणं सा । नि० चू० प्र० २७२ पाणाइवायकिरिया-प्राणातिपातक्रिया - प्राणातिपातविआ ।
षयाक्रिया। आव०६१२ । प्राणातिपातिकी-प्राणातिपाणसिव
। नि० चू० प्र. ८ आ। पातः प्रसिद्धस्तद्विषया क्रिया प्राणातिपात एव वा क्रिया पाणसुहुम-प्राणिसूक्ष्म-अनुदरिः कुन्थुः । दश० २३० ।। प्राणातिपातक्रिया । भग० १८१ । प्राणसूम -अनुरि: कुन्थुः । ठाणा० ४३ । अणुधरी पाणाई-पानकादि । ओष० ११४ ।
(७०१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334