Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाडिहर
नंगरी । नि० चू० वि० १०२ अ । पाटलिपुत्रं - योगसंग्रहेऽनिश्वितोपधानदृशन्ते नगरम् । आव ० ६६८ । पाटलिपुत्र- वनयिकी बुद्धिदृष्टान्ते ग्रन्थिविषये मुरुण्डराज - घानी । बाव० ४२४ । पाटलिपुत्रं - आचारोदाहरणे नगरम् । आव ० ७०७ । पाटलिपुत्र - प्रशंसाविषये नगरम् । आव ० ८१७ | पाटलिपुत्र- गुणोदाहरणे नगरम् । आव० ८१९ । अशोकचन्द्रराजधानी । गृ० प्र० ४७ अ० । अशोकनृपस्य नगरम् । नि० ० तृ० ४४ था । नि० ० प्र० २४३ अ । पाटलिपुत्रं - घनश्रेष्ठिनगरम् । आव० २९३ । पाटलीपुत्रं - मगदविशेषः । यत्र जितशत्रु राजा, लोभे च लुब्धनन्दो वणिक् । आव ३९७ । पाटलिपुत्र- शिल्प सिद्दष्टान्ते जितशत्रु राजधानी । आव० ४०६ । पाटलिप परिणामिकी बुद्धिदृष्टान्ते नगरम् । आव० ( ? ) ४३३ । पाडलिसंड- पाटलिसण्डं - सुपार्श्वनाथस्य प्रथमपारण कस्थानम् । आव ० १४६ । पाडव। नि० चू० प्र० २७४ अ । पडि प्रतिविशिष्टं - असाधारणम् । राज० ३ । पाडिऊण- पातयित्वा । आव० ३५४ । पाडि एक्कं एकमात्मानं प्रति प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः । भग० ६६१ ।
पाडिक्कएणं- एकं जीवं प्रति गतं यच्छरीरं प्रत्येक शरीरनामकर्मोदयात् तत्प्रत्येकं तदेव प्रत्येककम् | ठाणा० १६ ।
विपा० ४२ ।
पाडल - चतुर्दशतीर्थंकर चत्यवृक्षः । सम० १५२ । पुष्प- पाडिच्छ्गा - सूत्रार्थग्रहणार्थ- ये प्राचार्य समीपमागच्छन्ति । विशेषः । दश० १७४ ।
बोध० १३६ ।
पाडियक्क-पृथक - विभिन्नम् । निरय० ३३ । प्रत्येकम् ।
पाडलपुड। ज्ञाता० २३२ । पाडलय-पाटल:- कथाकथकस्ता लाचारः । उत्त० १३४ ।
बाडलसंड-पाटलखण्डः, सिद्धार्थ राजधानी । विपा० ७४ । पाडला - गुच्छाविशेषः । प्रज्ञा० ३२ । पाटला गौविशेषः ।
पाञ्चजन्य ]
दश० २१६ । पाञ्चजन्य- वासुदेवस्य शङ्खः । उत्त० ३५० । विष्णुशङ्खः । प्रश्न० ८८ । शङ्खविशेषः । प्रभ० ७७ । शङ्ख विशेषः ।
सम० १५७ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
पाटक
। बोध० १४६ ।
पाटनम् -
। आव० ५६८ ।
।
पाटल - वृक्षविशेषः । जीवा० १६१ पाटला- पुष्पजातिविशेषः । ज्ञाता० २३१ । पाटलिपुत्र - नगरम् । भग० ३२ । वसतिदृष्टान्ते नगरम् । अनु० २२५ ।
पाटलिपुर - मरुण्डराजराजधानी । नंदी० १६२ । पाटलीपुत्र - मौर्यवंशीय शोकश्री भूपनगरम् । विशे० ४० ६ ।
नगरम् । उत० ७९ ।
पाटीगणितं - गणितविशेषः । ठाणा० ४६७ । पाठ-पठनं पाठः, पठ्यते वा व्यक्तीक्रियते तदिति पाठः । विशे० ५६१ । संमूच्छिमत रुजीवः । आचा० ५७ । पाठक - सूत्रधरः पृच्छति प्रश्नयति सूत्रादिव्याकरोति ब्रूते तदेवेति । ठाणा० १६७ ।
पाठान्तर - वाचनाभेदः । जं० प्र० ८७ । पाठीण पाठीन:- मत्स्यविशेषः । प्रश्न० ७ । पाडंतिय-प्रतिश्रुतिकं - द्वितीयोऽभिनयविधिः । जीवा० २४७ ॥ पाडग - घरपंती | वाडग । नि० चू० प्र० १८७ अ । पाडणा-येरुपायैरखण्ड एवं गर्भः पतति सा पातना ।
आव० ६८ ।
पाडलावासि-वनस्पतिविशेषः । भग० ८०३ । पाडलिपुत्त - पाटलिपुत्र क्षितिप्रतिष्ठितस्य षष्ठं नाम । उत्त० १०५ । पाटलिपुत्रं दक्षिणापथे नगरम् । दश०४४ । पाटलिवृक्षोत्पत्तिस्थानम् । भग० ६५३ | चन्द्रगुप्तनृपते
Jain Education International
व्य० द्वि० २०६ आ ।
पाडियाओ- उत्तरीयवस्त्राणि । भग० ६६३ । पाडियाछगण नि० चू० प्र० ३५६ आ । पाडिवहिया - प्रातिपथिकाः समुखाः पथिकाः । आचा०
३८२ ।
पाडिवेसिअ - प्रातिवेश्मिकः । बोध० १९४ । पाडिस्सुइअं - प्रानिश्रुतिकं अभिनय विशेषः । जं०प्र०१२ ॥ पाडिहर-प्रातिहार्यम् । दश० ४८ ।
( ६९९ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334