Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अल्पपरिचित सैद्धान्तिकशम्दकोषः, भा० ३
[ पाउसिया
पाउणति प्रापयति- पूरयति । औप० ६२ । प्राप्नुवति । प्रश्न० ६६ ।
२०७ ।
पाउंणिज्जति प्राक्रियते प्रावायंते । आव ० ६३१ । परिभुंजति । नि० ० ० ८६ मा ।
पाईणवडीणा - पूर्वपश्चिमम् । ज्ञाता ६६ । पाईणवाय-य: प्राच्या दिशः समागच्छति वातः सः पाउणित्ता प्राप्य । सम० ७२ । पालयित्वा । उपभुज्य ।
प्राचीनवातः । जीवा० २६ ।
पाउं पातुं - अभ्यवहर्तुम् । आचा० ४७ । पातुं पीरवा ।
पाण ]
पाईण- प्राचीनं पूर्वा । ज० प्र० ६६ । पाईन दाहिणं - प्राचीन दक्षिण - पूर्वदक्षिण दिगन्तरम् । भग०
आबा ३३० ।
पाउंछण प्रादप्रोछतम् । ठाणा० ३३० ।
१५० ।
पाउ - प्रादुः - प्राकाश्यम् । भग० १२७ । प्रादु: - प्राकाश्ये । अनु० २३ ।
पाउता - प्रावृत्ता - प्रमाणातिरिक्तमहा मूल्यवस्त्राच्छादितवपुष बृ० ० २५३ आ ।
पाउआउ - पादुके । आव० ३६० । पाउआओ-पादुके, पादत्राणे । ज० प्र० १५७ |
आजाय - पादुकायोगः - पादुकायुगम् । औप० ६६ । पाउआणालिया - पादुकानालिका । आव० ३६० । पाउओ - प्रावृतः । आव ० ११७ । पाउकरणं - प्रादुः क्रियते-अन्धकारापवरकादेः साध्वर्थं बहिः करणेन दीपमत्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणं अशनादि । प्रभ० १५४ ।
पाउक्त्त प्रयुक्तं- माणिक्य युक्तकरणम् । औप० ५५ । पाउन्भवत्तिए। ज्ञाता० ३१ । पाउदभवज्ज - आगताः । भग० ६५६ । पाउभाव - प्रादुर्भाव:- आगमनम् । सम० १२३ । पाउय - प्रावृत्तम् । ओघ० ५५ । पाउयापाउर - प्रादुः- प्रकटं प्रत्युपेक्षणयोग्यमशुषिरम् । आचा०
। भग० ११३ ।
२६३ ।
पाउकरे - प्रादुष्कृत्य- कांश्चिदर्थतः कांचन सूत्रतोऽपि प्रकाश्य प्रज्ञाप्य । उत्त० ७१२ । प्रादुष्करोमि - प्रकटीकरोमि - पाउरण प्रावरणं वर्षाकल्पादि । उत्त० ४३२ । प्रावरप्रतिपादयामीति । उत्त० ४४६ । णीयं- अजिन निष्पन्नं वस्त्रम् । आचा० ३९४ । पाउक्करिस्सामिप्रादुष्करिष्यामि उत्पादयिष्यामि । पाउल्लाइं-मोजे काष्टपादुके वा । सूत्र० ११८ । पाउदाउं- पादोदकदायिका पादशोचदायिका । ज्ञाता०
उत्त० २० ।
|
पाउग्गं - प्रायोग्य आहारपानीयादिकम् । आव० ७०० (?) । प्रायोग्यं नाम समाधिकारकम् । नि० चू० प्र० १०१ बा । ओसहं भत्तं पाणं वा । नि० चू० प्र० ३३४ अ । उग्गम उप्पादण सणाहि सुद्धो । नि० ० प्र० १६७ अ । प्रायोग्यो- अप्रतिहार्यः । व्य० (१) । गुरुमादीपुरिसविभागेण जोग्गो सो । नि० चू० प्र० १६७ अ । पाउड- प्रावृत्तः - छादितः । आचा० १२७ । प्रावृत्तः गुण्ठितः । आचा० ११३ ।
ज० प्र० १५८ ।
पाउणिस्सामि-प्रावरिष्यामि । आचा० २४४ । पाउणीओ प्रावृत्तः । नाव ६३१ ।
पाउणेज्ज -प्राप्नुयात् । भग० २७३ । प्राप्नुयात् । ठाणा
Jain Education International
११७ ।
पाउस - प्रावृड्-आषाढभावणी । ज्ञाता ०६३, १६० । आसाढो सावणो य दो मासो । ( ? ) । प्रावृड् । सूर्य ० २०९ । प्रावृड्-आसाढो सावणी सावणो भद्दवओ वा । वृ० द्वि० ७७ आ । प्रावृट् श्रावणादिः । भग० ४६२ । पाउ सिआ - प्रद्वेषो-मरस रस्तेन निर्वृत्ता प्राद्वेषिकी । सम०
१० ।
पाउसिए - प्रदोषिक-प्रकृष्टदशेषम् । आचा० ४२५, ४२८ । प्रकृष्टदोषं प्रदोषिकम् । बाचा० ४२५ ।
पाउण - प्रावृत्य | ओघ० ३४ ।
पाउणइ प्राप्नोति । औप० ११३ । प्राप्नोति अयोगता पाउसिया- प्रद्वेषः - मत्सरतत्र भवा तेन वा निर्वृत्ता स । प्रायभिमुखो भवति । प्रज्ञा० ६०९ । एव वा प्राद्वेषिकी । भग० १५१ । प्रद्वेषो-मत्सरस्तेन ( ६९७ )
( अल्प० ८८ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334