Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पाऊय]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
पाखिए
-
निर्वृत्ता प्रादेषिकी । ठाणा० ४१ । प्राद्वेषिकी-पञ्चविध. १७४ । पाक:-बलवान् रिपुः । ( ? ) ३८८ । पाको क्रियायां नृतीया । प्रज्ञा० ४३५ । प्रद्वेषः मत्सरस्तेन नाम बलवान् । उपा० २६ । पाक:-बलवान् रिपुः । निर्वृत्ता क्रिया प्राषिकी । आव० ६११ । प्रद्वषः- प्रज्ञा० १०१ ।
मृगेषु दुष्टभावस्तेन निर्वृत्ता प्रापिकी । भग०६३ । पागइय-प्राकृतिक:-प्रकृतीनां मध्ये यः । ओघ १२० । पाऊय-प्रावृत्तम् । उत्त० १०५ ।
पागट्ठी-प्राकर्षी-प्रकर्षको अग्रगामी । ज्ञाता० ६३ । . पाए-प्रगे-प्रभृति । बृ० प्र० २४१ अ ।
पागड-प्राकृत:-अनतिशायी । सूर्य० २७४ । प्रगट:-जगत पाएस-प्राचारप्रकल्पस्य पञ्चदशो भेदः । आव० ६६०।। प्रतीतः । ज.० प्र० १८४ । प्रकट: । मर० । पाएसरोया-पात्रकेसरिका-मुवत्रिका । ओघ० ११८ । पागडभाव-प्रकटभावः-निर्मायता । प्रभ० १५८ । पात्र केसरिका पात्रकमुखस्त्रिका । ओघ०११७।। पागडा-चरणमालिका-संस्थानविशेषकृतं पादाभरणम् । पाएसा- आचाराले पञ्चदशममध्ययनम् । सम० ४४ । ज.प्र. १०६ ।
आचाराङ्गस्य पञ्चदशममध्ययनम् । स्त्त० ६४७ .?| पागत-प्राकृतः । आव० १९२ । पाओअर-प्रादुः-प्रब टत्वेन देयस्य वस्तुनः करण प्रादुष्क- पागतितो-छिराते हातो. राउलवग्गस्स अबकतितो पागरणम् उपचारात् भक्ताद्यपि, सप्तम उद्गमदोषः । पिण्ड ० यजणस्स हरंति उ पातितो । नि.चू० द्वि०३८ आ। २४ । साधुनिमित्तं मण्यादिस्थापनेन भित्ताद्यपनयनेन पागय-प्राकृतः-अनतिशायी । जीवा० ३३६ । प्राकृतंवा प्रादुः-प्रकट त्वेन देयस्य वस्तुनः करण प्रादुष्करणं, भोजनम् । ओघ० ७२ । प्रकृतिषु भवः-प्राकृतः । तद्योगोद्भक्ताद्यपि प्रादुष्करणं यद्वा प्रादुः-प्रकटं करणं आव० २३६ । यस्य तत् प्रादुए। रणम् । पिण्ड० ३५ ।
पागसासग-पाको नाम बलवान् रिपुः स शिष्यते-निरा. पाओउक्खितो-पाद उत्क्षिप्तः-प्रतिज्ञा कृता। आव०४३३॥ क्रियते येन सः पाकशासन: इन्द्रः । प्रज्ञा० १.१ । पाओगिअं-योगेन निर्वृत्तं प्रायोगिकम् । आव . ४५७१ पाको नाम बलवान् रिपुस्तं यः शास्ति निराकरोत्यसो पाओग्ग-प्रायोग्यम् । श्राव. ३४७ ।
स पाकशासन:-इन्द्रः । भग० १७४ । पाक:-बलवाद पाओवगत-पादपवत उपगतो-निश्चेष्टतया स्थितः पाद- रिपुः स शिष्यते-निराक्रियते येन सः पाकशासनः इन्द्रः।
पोपगत:-अनशनविशेष प्रतिपन्नः । ठाणा० २३७ । जीवा० ३५५ । पाओवगमण-पादयनिस्पन्दतयाऽवस्थानम् । भग० ६२१ पागसासणि-पाकशासनी-इन्द्रजालसंज्ञिका विद्या । सूत्र नियमादप्रतिकर्म-शरीरप्रतिक्रिगवजं पादपोपगमनम् । ३१६ । ठाणा०६४ । पादपस्योगमनं-अस्पन्दतयाऽवस्थानम् पागार-प्राकार:-वप्रः । भग. २३७ । प्राकारः, शालः । पादपोपगमनम् । और० ३८ । पादपोपगमनं. मरणस्य प्रज्ञा. ८६ । प्राकारः । जीवा० २५८, २६६ । सप्तदशो भेदः । उत्त० २३० । .
प्राकार:-वप्रः । ज० प्र० १०६ । प्राकार:-शालः । पाओवगमणमरण-पादवस्येवोपगमनं-अवस्थानं यस्मिन् प्रश्न. ८ । प्रकर्षण मर्यादया च कूर्वन्ति तमिति प्राकार: नत् पादोपगमनं तदेव मरणम् । सम० ३५ ।
धूलीष्टकादिविरचितः । उत्त० ३११ । ज्ञाता०६४ । पाओवगय-पादोपगत:-पादो-वृक्षस्तस्य भूगतो मूलभाग-पागारछाया- प्राकारछाया । सूर्य० ६५ ।
स्त येवाप्रकम्पतयोपगतं-प्रवस्थानं यस्य सः । ज.प्र.पगारजढं-प्राकारजढं प्राकाररहितम् । आय. २३४ । २८० । ज्ञाता० ७४ ।
पागारसंठिय-प्राकारसास्थतः । सूर्य १३० । पाओसिया-प्रादोषिका प्रदोषकाले भवा पौरुपी सूत्रपौरुषो।पागारा-प्राकारा । आचा० ३३७ ।। ओघ २२ ।
पाजावच्चे-प्राजापभ्यः स्थावरकायविशेषः । ठाणा०२६२ । पाग-पाक:- एतन्नामा इन्द्रस्य ब वान् रिपुः । भग. 'पाजिए-प्रानिका-प्रापिका मातृमातुः पितृमानुर्वा माता।
( ६९८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334