Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 277
________________ पहासा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [पाईओ पहासा-पंचसेले अच्छरा । नि० चू० द्वि० ४२ अ । पहप्पते-पर्याप्यते । मोघ० ५४ । प्रहासा-पञ्चशैले-विद्युन्मालेरग्रमहिषी । नि० चू० प्र० पहुव्वति-पर्याप्यते । ओघ० ११२ । ३४५ अ। पह-प्रभुः-समर्थः योग्यो वा । आचा. ७५ । प्रभु:पहिअकित्ती-प्रथितकीतिः । उत्त० ३२१ । वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् । उत्त० ६६८। पहिल्जमाणे-प्रहीयमाणं-प्रभ्रश्यनु, परिपतत् । भग० १८। स्वगृहमात्रनायकः । पिण्ड० ११२ । प्रभवति-सम्बन्धिहिमूहवण्ण-प्रहृष्टमुखवर्णः । उत्त० २८६ । प्रहष्टः- वस्तु तत्र तत्र स्वकृत्ये नियोक्तं समर्था भवतीति पभुः । प्रहर्षवान् मुखवर्णो-मुखछाया यस्य स तथा, यद्वा प्रहृष्टः । उत्त० ४२ । मुखस्येव मुखवर्णो यस्य । उत्त० २८७ । पहेण-वध्वा नीयमानाया यत्पितृग्रहभोजनमिति । आचा पहिया-पथि गच्छन्तीति पथिकाः, प्रहिताः केनापि क्वचित् | ३३४ । प्रेषिता । ज्ञाता० १५२ । गाणाविधगामणगादेशहिंडगा, पहेणग-प्रहेणक-लाहनकम् । पिण्ड० १०३ । पहपडिवण्णगा पहिया । नि० चू० द्वि० ११ अ । हेणय-प्रहेणकं-लाहनकम् । व्य० द्वि० ३५४ अ० । पहोण-प्रहाणं-जीवप्रदेशः सह संश्लिष्टस्य कर्मणस्तेभ्यः | ओघ ७ । पतनम् । भग० १६ । प्रक्षोणं प्रहीणं वा। भग० ८६ । पहेणाए-प्रहेणकार्थम् । आचा० १३० । प्रहीण:-किचित्सत्तावन्तः । ठाणा० २९४ । प्रहीनं प्रहेरक:-आभरणविशेषः । प्रश्न. १५६ । प्रकर्षण हानि गतम् । प्रक्षोणम् । उत्त० ५६६ । पहेलिअ-प्रहेलिका-गूढाशयपद्यम् । ज० प्र० १३८ । पहोणगोत्तागार-प्रहीणगोत्रागार-प्रहीणं वीरलीभूतमानुषं | पहेलिय-द्वाविंशतितमकला । ज्ञाता० ३८ । गोत्रागारं तत् स्वामिगोत्रग्रहम् । भग० २०० । पहोइज्ज-प्रकर्षण वा हस्तादेविनं कुर्यात् । आचा. पहीणजरमरण-प्रक्षीणजरामरणः कारणाभावात् । आव० ३४२ । ५०७ । पांडुराया-मायाहता । भक्त० । पहोणमग-प्रहोणमार्गम् । भग० २०० । पांशुक्षारः-उषः । दश० १७० । पहोणसंसार-प्रवीणसंसार:-प्रहीणचतुर्गतिगमनः । भग० पांशुपिष्टः । ठाणा० ४७७ । पांसुलि-पांशुलिका-पाङस्थि । अनुत्त० ५ । पहोणसंसारवेयणिज्जे-प्रक्षीणसंसारवेदनीयः । प्रक्षीण- पाइ-पात्री-अयोमयं भाजनम् । सूत्र० ३४० । संमा वेद्यकर्मा । भग० १११ । पाइक्क-पदातिः । प्रपन. ४८ । पहोणसामिय-प्रहीणस्वामिक-स्वल्पोभूतस्वामिकम् ।भग० पाइक्कबलं चउम्मले पढमं । नि. चू० प्र० २७२ । २०० । पाइण-प्राची पूर्वः । दश० २०१। पहीणसे उय-पहीणसे चक:-प्रहीण:-अल्पी भूतः सेक्ता- | पाइणण-तुत्तगो। आव० ७६७ । से चक:-धनप्रक्षेसा । भग० २०० । पाइणवाय-यः प्राच्या दिशः समागच्छति वातः स पह-नेता स्वामी । आव० ६६१ । प्राचीनवात: । प्रज्ञा० ३० । पहच्चमाण-पर्याप्यते । ओघ० १७३ । पाइल्लक-कटकरणम् । विशे० १२५६ । पहुट्ठो-प्रकर्षेण दृष्टः प्रहृष्टः प्रहसतिमनः । नि• चू० प्र० पाइल्लग-नूपुरविशेषः । उत्त• १६५ । २०. आ। पाई-पात्री । जीवा० २१३ । प्राची-पूर्वादिक् । दश० पहुप्पंति-तत्तदनुष्ठीयते । प्रोष० १०२ । २०१ । पात्री । ज. प्र. ४१० । पात्री । ज० प्र. । ओघ० १५२ ।। २ । पहप्पति-प्रमवति- समर्था भवति । दश० १०७। पाईओ-पायो । राज० ७० । ( ६९६ ) पहुप्पइ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334