Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पहओ ]
रथ्या । भग० १३७, २०० । प्रभाकरः - सम्यग्दृष्टो महाबलस्य राज्ञश्चित्रकर:- प्रभासः । बाव० ७०६ । पन्थःसाधारणमार्गः । अनु० १५६ । पन्या- रथ्यामात्रम् । औप० ५७ | पन्था - सामान्यमार्गः । प्रश्न० ५८ । पन्थाउपदेशतो सम्यग्दर्शनप्राप्तो दृष्टान्तः । आव० ७५ । पन्धा - मार्ग: । आव० १३६ । पथ: - पथमात्रम् । ज्ञाता० २८ । प्रभा - एक कदुर्नयाभ्युपगमपरिस्फूर्तिः । नंदी० ४५। पथः - रथ्यामात्रम् । ठाणा० २६४ । पहओ - प्रहतः - आसेवितः । आव० ३८६ | पहकर - पहकर :- सङ्घातः । जीवा० १८८ । समूहः । भग० ४६४ । समूहः । मर० । पहकरः-समुदायः । प्रश्न० ४७ | पहकर:- संघातः । जं० प्र० ३० । पहकर :सङ्घातः । राज० ३ । देशीशब्दोऽयं समूहवाची । जं० प्र० १४५ । विस्तारवृन्दं देशोशब्दः । जं० प्र० १६६ । समूहः । जं० प्र० २०० । पट्ट - प्रहृष्टः - प्रहसितवदनः समुद्भूतरोमहर्षः । बृ० प्र० २४७ आ । प्रहृष्टः- प्रहर्षवान् । उत्त० २८७ | प्रहृष्टः
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
Jain Education International
समर्थस्तरुणः । ओघ० १२६ ।
पहण - प्राहन - प्रहतवान् । उत्त० ४४८ । पहयर - प्रकरः- समूहः । विपा० ३६ | पहरणं - प्रहरणं - अक्षेप्यं शस्त्रम् । प्रश्न० ४७ । प्रहरणं | करवालादि । प्रश्न० १३ । प्रहरणं क्षेप्यम् । विपा० ४६ । प्रहरणं सिकु·ादि । जीवा २५१ । प्रहरणंखड्गादि । उत्त० १४३ । प्रहरणं खड्गादि । आव० ३४६ । प्रहरणं - अक्षेप्यास्त्रम् । भग० १६४ । प्रहरणं । भग० ३१८ । प्रहरणं - क्षेप्यास्त्रं नाराचादि । भग० १३८ । प्रहरणं - लकुट मुसुष्ट्यादि । आचा० ६० । प्रहरणः खड्गः । ठाणा० ४५० । प्रहरणं - अस्यादि । ज० प्र० २५६ । प्रहरणं कुन्तादि । ज्ञाता० २२१ । पहरणकोस - प्रहरणकोशः - प्रहरणस्थानम् । जीवा० २३२ । पहराइया - लिपिविशेषः । प्रज्ञा० ५६ । बहराय - पञ्चमवासुदेवस्य प्रतिशत्रुः । सम० १५४ । दत्तवासुदेवशत्रुः, सप्तमवासुदेवशत्रुः । आव० १५६ । पहलिय - म्लेच्छविशेषः । प्रज्ञा० ५५ । पहवति प्रभवति । आव ० ३८४ |
पहसित-प्रहसितः । भग० ५४५ । पहसिय-प्रहसितं हसितुमारब्धम् । ज्ञाता० १३३ । प्रभा तथा सित इव बद्ध इव प्रहसित इव प्रकर्षेण हसितः इव । जं० प्र० २९७ । प्रहसितं - हसितुमारब्धम् । विपा० ८२ । प्रभासितः प्रभा तथा सित इद बद्ध इव । प्रहसितः - प्रकर्षेण हसितः । जीवा० २०६ । पहसति प्रहसति । उत्त० ५१ ।
पहसिए - प्रहसित: - प्रहसित इव प्रभापटलपरिगततया प्रह सितः प्रभया वा सित:- शुक्लः संबद्धो वा प्रभासित इति । भग० १४५ ।
पहा - प्रभा - ज्योत्स्ना । आव० ५१० । पहाइओ - प्रधावितः आगतः । आव० ६६५ । पहाडेति - स्वेच्छयेतश्चेतश्वानाथं भ्रमयति । सूत्र० १२५ । पहाण - प्रधान:- क्कथितः । जीवा० २६८ । पाषाणम् । आव० ६१३ ।
पहाणदव्वसुद्धी - प्राधान्यद्रव्यशुद्धिः द्रव्यशुद्धिर्भेदः । उत्त०
२११ ।
[ पहास
पहाणपर- प्रधानत्वेन परः प्रधानपरं द्विपदानां तीर्थंकरः चतुष्पदानां सिंहादिः अपदानामर्जुन सुवर्णपनसादिः ।
आचा० ४१५ ।
पहाणाय - प्रकृष्टं हीनम् - अपगमः प्रहाणं तस्यायो - लाभ: प्रहाणायः प्रहाणः प्रहानि वा । उत्त १८३ । पहायदेसकाल प्रभात देशकालः | आव० ३६८ पहार - प्रहारः- कशादिभिस्ताडनम् । दश० २६७ । पहारेत्ता - प्रधारयिता - स्थापयिता । भग० २३१ । पहारेत्थ - प्रधारितवान् सङ्कल्पितवान् । भग० ११६ । प्रधारितवानु - विकल्पितवान् । ज्ञाता० १३१ । संप्रधारितवान् । अन्त । १२ । प्रधावितवान् । जीवा० २५४ । प्रधारितवान् । ज० प्र० २६६ । प्रधारितवान्चिन्तितवान् प्रवृत्तवान् । ज्ञाता० ३४ । पहावण - प्रधावनं - क्षेत्रमार्गणा क्षेत्रप्रत्युपक्षणा उपधिमा - गंणा च । व्य० द्वि० ३५४ अ । पहाविओ - प्रधावितः । आव० ५६८ । पहावेति - प्रधावयति-भ्रमयति । आव० ६५० । पहास - प्रहासः - अतीव हा सरूपः । दश० २३५ । ( ६९५ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334