Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 274
________________ पसज्झ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [ पसासेमाणे पसज्झ-प्रसह्य-प्रकटमेव । सूत्र० ६६ । प्रसह्य-धर्मनिर- विशेष: । ज० प्र० १०० । प्रसन्नं-परिणतम् । दश० पेक्षतया प्रकटम् । दश० २७७ । २०७ । प्रसन्ना-सुराविशेषः । जीवा० २६५ । प्रसन्नंपसद-प्रस ह्य-अनेकदिवसस्थापनेन प्रकटम् । दश० १७६।। विकाररहितम् । उत्त. ४४२ । प्रकर्षण शठः प्रशठः । सूत्र. ३६४ । पसन्नचंद-प्रसन्नचन्द्र:-उस्कृष्टबाह्यकरणवतः सप्तमनरकप्रा. पसण्ण-प्रसन्न:-द्राक्षादिद्र व्यजन्या मनःप्रसक्तिहेतुरिति योग्यकर्मबन्धकः । आव. ५२६ । प्रसन्नचन्द्रः-द्रव्यविपा० ४६ । प्रसन्नः-सूराभेदः । ज्ञाता. २०६। व्युत्सर्गोदाहरणे क्षितिप्रतिष्ठितनगरे राजा। आव०४८७। यसण्णकित्तीणं-प्रसन्नकोत्तिः । पउ० ५०-१६ । पसम-प्रशमः । आव ५६१ । प्रकर्षेण श्रमः प्रश्रमःपसण्णचंद- ।नि० चू० तृ० २३ आ। खेदः स्वपरसमयतत्त्वाधिगमरूपः । आव० ५६१। पसत्ता-प्रशास्ता-बुवयुपजीवीमन्त्रिप्रभृतिः । सूत्र० २७८। | पसमथेलाइगुणगणोवेओ-प्रश( अ )मस्थैर्यादिगुणगणो. पसत्थ-प्रशस्तं-उचितसेवनया हितम् । जीवा० ४ ।। पेत:-प्रश्रमः-स्वपरसमयतत्त्वाधिगमरूपः खेद: स्थय जिनप्रशस्तं-शोभनम् । जीवा० २०७ । प्रशस्तम् । आ० शासने निष्प्रकम्पता प्रभावनादिकं च त एव गुणास्तेषां ३५५ (?) । प्रशस्तं-सामायिकस्य तृतीयपर्यायः । आव० गणः-समूहस्तेनोपेतो-युक्तोः यः सः । अथवा प्रशमादि४७४ । प्रशस्तः-प्रशंसास्पदीभूतः । जीवा० २२६ । । गुणगण:-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः। पसंस्थदमसासण-प्रशस्तदमशासन:-प्रशस्त:-प्रशंसास्पदो आव० ५६१ । दमश्च-उपशम: शासनं च सर्वज्ञागमात्मकं यस्य सः । पसय-पसय:-आटविको द्विखुरश्चतुष्पदविशेषः । अनु० उत्त० ४६५ । ३६ । प्रशयः-द्विखुर आटव्यपशुविशेषः । प्रश्न० ७ । पसथनिडराए-प्रशस्तनिर्जराक:-कल्याणानुबन्धनिर्जरः।। पसय:-आटव्यो द्विखुरश्चतुष्पदविशेषः । भग० ३४५ । भग. २५१ । प्रश्नयः-द्विखुरः आटव्यपशुविशेषः । ज० प्र० १२४ ॥ पसत्थर-प्रकर्षण शास्ता प्रशस्ता तं धर्मपाठकादिलक्षणम्।। पसय-आटव्यचतुष्पदविशेषः । ज्ञाता०६३ । आव० ५१६ । पसर-प्रसरम् । ओघ. १४८ । प्रसर:-विस्तारः । प्रभा पसत्थाई-प्रशस्तानि-प्रशसितानि - श्वाधितानि । ठाणा० २६७ । पसव-प्रसवः-पुत्रादिजन्मः । ज्ञाता० ७६ । पसत्थार-प्रशस्तार:-धर्मशास्त्रपाठकः । औप० २७ । पसवई-प्रसूते-निर्वतयति । दश० १८७ । प्रशास्ता-अनुशासको मर्यादाकारी सभानायकः सभ्यो वा। पसवसरित्थ-पशुसदृशः । पउ० २८, ६४ । ठाणा० ४९२ । प्रशास्ता-लेखाचार्यादिः धर्मशास्त्रपाठकः। पसाय-प्रसादः-शुभस्वरूपता । विशे० १२४५ । ठाणा० १२६ । प्रशास्ता-धर्मोपदेशकः। ठाणा० ५१६ । पसायट्री-प्रसादार्थी-गुरुपरितोभिलाषी । उत० ५५ । लेखाचार्यः, भर्ता वा। आव० ६६३ ।। पसायपेक्खि-प्रसादप्रेक्षी-प्रसादं प्रेक्षितुं-आलोचितुं शीलपसत्यारथेरा-प्रशासति-शिक्षयन्ति ये ते प्रशास्तार:- मस्येति । उत्त० ५५ । धोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशा. पसारंति-मन्त्रयति । व्य० प्र० २७६ । स्तृस्थविराः । ठाणा० ५१६ । पसार-पर्यालोचः । उ० मा० गा० ४७५ । पसत्यारदोस-प्रशास्ता-अनुशासको-मर्यादाकारी सभया. | पसारण-प्रसारणं-अङ्गानां विक्षेपः । आव० ५७४ । नकः सम्यो वा तस्माद् द्विादपेक्षकाद्वा दोषः प्रतिवा- पसारिय-प्रसारित:-विरलीकृतः । उत्त० ३६७ । प्रसादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनःप्रमेयस्मार | रितं-गात्रविततकरणम् । दश. १४१ । जादिलक्षणो वा प्रशास्तृदोषः । ठाणा० ४९२ । पसारेख-प्रसारयेत् । आव० ८५३ । पसन-प्रसत्रा-सुराविशेषम् । उपा० ४६ । प्रसन्ना-सुरा.' पसासेमाणे-प्रसाधयन्-पालयन । ज्ञाता० ६ । ( ६९३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334