________________
पसज्झ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ पसासेमाणे
पसज्झ-प्रसह्य-प्रकटमेव । सूत्र० ६६ । प्रसह्य-धर्मनिर- विशेष: । ज० प्र० १०० । प्रसन्नं-परिणतम् । दश० पेक्षतया प्रकटम् । दश० २७७ ।
२०७ । प्रसन्ना-सुराविशेषः । जीवा० २६५ । प्रसन्नंपसद-प्रस ह्य-अनेकदिवसस्थापनेन प्रकटम् । दश० १७६।। विकाररहितम् । उत्त. ४४२ । प्रकर्षण शठः प्रशठः । सूत्र. ३६४ ।
पसन्नचंद-प्रसन्नचन्द्र:-उस्कृष्टबाह्यकरणवतः सप्तमनरकप्रा. पसण्ण-प्रसन्न:-द्राक्षादिद्र व्यजन्या मनःप्रसक्तिहेतुरिति योग्यकर्मबन्धकः । आव. ५२६ । प्रसन्नचन्द्रः-द्रव्यविपा० ४६ । प्रसन्नः-सूराभेदः । ज्ञाता. २०६। व्युत्सर्गोदाहरणे क्षितिप्रतिष्ठितनगरे राजा। आव०४८७। यसण्णकित्तीणं-प्रसन्नकोत्तिः । पउ० ५०-१६ । पसम-प्रशमः । आव ५६१ । प्रकर्षेण श्रमः प्रश्रमःपसण्णचंद-
।नि० चू० तृ० २३ आ। खेदः स्वपरसमयतत्त्वाधिगमरूपः । आव० ५६१। पसत्ता-प्रशास्ता-बुवयुपजीवीमन्त्रिप्रभृतिः । सूत्र० २७८। | पसमथेलाइगुणगणोवेओ-प्रश( अ )मस्थैर्यादिगुणगणो. पसत्थ-प्रशस्तं-उचितसेवनया हितम् । जीवा० ४ ।। पेत:-प्रश्रमः-स्वपरसमयतत्त्वाधिगमरूपः खेद: स्थय जिनप्रशस्तं-शोभनम् । जीवा० २०७ । प्रशस्तम् । आ० शासने निष्प्रकम्पता प्रभावनादिकं च त एव गुणास्तेषां ३५५ (?) । प्रशस्तं-सामायिकस्य तृतीयपर्यायः । आव० गणः-समूहस्तेनोपेतो-युक्तोः यः सः । अथवा प्रशमादि४७४ । प्रशस्तः-प्रशंसास्पदीभूतः । जीवा० २२६ । । गुणगण:-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः। पसंस्थदमसासण-प्रशस्तदमशासन:-प्रशस्त:-प्रशंसास्पदो आव० ५६१ । दमश्च-उपशम: शासनं च सर्वज्ञागमात्मकं यस्य सः । पसय-पसय:-आटविको द्विखुरश्चतुष्पदविशेषः । अनु० उत्त० ४६५ ।
३६ । प्रशयः-द्विखुर आटव्यपशुविशेषः । प्रश्न० ७ । पसथनिडराए-प्रशस्तनिर्जराक:-कल्याणानुबन्धनिर्जरः।। पसय:-आटव्यो द्विखुरश्चतुष्पदविशेषः । भग० ३४५ । भग. २५१ ।
प्रश्नयः-द्विखुरः आटव्यपशुविशेषः । ज० प्र० १२४ ॥ पसत्थर-प्रकर्षण शास्ता प्रशस्ता तं धर्मपाठकादिलक्षणम्।।
पसय-आटव्यचतुष्पदविशेषः । ज्ञाता०६३ । आव० ५१६ ।
पसर-प्रसरम् । ओघ. १४८ । प्रसर:-विस्तारः । प्रभा पसत्थाई-प्रशस्तानि-प्रशसितानि - श्वाधितानि । ठाणा० २६७ ।
पसव-प्रसवः-पुत्रादिजन्मः । ज्ञाता० ७६ । पसत्थार-प्रशस्तार:-धर्मशास्त्रपाठकः । औप० २७ । पसवई-प्रसूते-निर्वतयति । दश० १८७ । प्रशास्ता-अनुशासको मर्यादाकारी सभानायकः सभ्यो वा। पसवसरित्थ-पशुसदृशः । पउ० २८, ६४ । ठाणा० ४९२ । प्रशास्ता-लेखाचार्यादिः धर्मशास्त्रपाठकः। पसाय-प्रसादः-शुभस्वरूपता । विशे० १२४५ । ठाणा० १२६ । प्रशास्ता-धर्मोपदेशकः। ठाणा० ५१६ । पसायट्री-प्रसादार्थी-गुरुपरितोभिलाषी । उत० ५५ । लेखाचार्यः, भर्ता वा। आव० ६६३ ।।
पसायपेक्खि-प्रसादप्रेक्षी-प्रसादं प्रेक्षितुं-आलोचितुं शीलपसत्यारथेरा-प्रशासति-शिक्षयन्ति ये ते प्रशास्तार:- मस्येति । उत्त० ५५ । धोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशा. पसारंति-मन्त्रयति । व्य० प्र० २७६ । स्तृस्थविराः । ठाणा० ५१६ ।
पसार-पर्यालोचः । उ० मा० गा० ४७५ । पसत्यारदोस-प्रशास्ता-अनुशासको-मर्यादाकारी सभया. | पसारण-प्रसारणं-अङ्गानां विक्षेपः । आव० ५७४ । नकः सम्यो वा तस्माद् द्विादपेक्षकाद्वा दोषः प्रतिवा- पसारिय-प्रसारित:-विरलीकृतः । उत्त० ३६७ । प्रसादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनःप्रमेयस्मार | रितं-गात्रविततकरणम् । दश. १४१ । जादिलक्षणो वा प्रशास्तृदोषः । ठाणा० ४९२ । पसारेख-प्रसारयेत् । आव० ८५३ । पसन-प्रसत्रा-सुराविशेषम् । उपा० ४६ । प्रसन्ना-सुरा.' पसासेमाणे-प्रसाधयन्-पालयन । ज्ञाता० ६ ।
( ६९३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org