________________
पव्वहइ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
२६० । पर्व राहुः यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति । जीवा० ३३९ । पर्व राहुः । भग० ५७६ । पव्वहइ - प्रव्यथते - प्रकृष्टव्यथामिवोत्पादयति । भग०१६६ । पश्चिमरुचक - दिक्कुमारिवास्तव्यपर्वतः । ज्ञाता० १२७ ॥ पवहणा - प्रव्यथना भयोत्पादनम् । औप० १०३ । पसंग - प्रसङ्गः - अनुष्ठानम् । आचा० ६६ । प्रसङ्गः-मासेपन्हेज - प्रव्यथते - बाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाह- वनः । ओघ० १६२ । प्रसङ्गो - अवशस्यानिष्टप्राप्तिः । येत् । ठाणा० ३०१ ! प्रव्यथेत - ग्रामाच्चालये निष्काशयेत् नि० ० प्र० २५ अ प्रसङ्गः - परम्परा । बृ० द्वि० कश्चित् उदर्को वा आगच्छति ततो नश्येदिति । ठाणा० ३१० ।
।
१२३
। प्रसङ्गः- भूयः काररापणम् । बृ० द्वि० १९३ आ । प्रसङ्गः - अभ्यासः । आव० ४२६ । प्रसङ्गःआसेवनारूपः । सम० ४६ । प्रसङ्गः तथाविधासक्तिरूपः । उत्त० ६१७ | प्रसङ्गः - अभ्यासः । नंदी० १६४ । प्रसङ्गः - कामेषु प्रसजनमभिषङ्गः, अब्रह्मण एकोनत्रिंशत्तमं नाम । प्रश्न० ६६ ।
पसंत - प्रशान्त-सर्वथाऽसदिव । जं० प्र० ३८६ । प्रशान्तः बहिर्वृत्त्या | भग० ४६०, ६२४ । प्रशान्तः - प्रशाम्यति क्रोधादिजनितोत्सुक्यरहितो भवत्यनेनेति परमगुरुवचःश्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मरसः । अनु० १३५ । प्रशान्तः - क्रोधादिदोषपरिहारात् । अनु० १४० । प्रस्वान्तः - प्रकृष्टचित्तः । जं० प्र० १४६ । प्रशान्तः । और० ३५ ।
पसंतजीवी - प्रशान्तजीवी बहिर्वृत्यपेक्षया । प्रभ० १०६ । पसंते पसन्ते - कषायोदयस्य विकलीकरणात् । ज्ञाता०
पठवा - लोकपालस्य तृतीया परसद् । ठाणा० १२७ । पढवाओ - पर्वाणि - जानुकूपं रादीनि । उत्त० २५१ । पवाण - प्रम्लानं मनःक् शुध्वम् । ओघ० १७० । पवाय - प्रम्लानः- अर्ध शुष्कः । पिण्ड० १६ । प्रम्लानंम्लानवृन्तम् । ब्र० प्र० १७६ आ । पव्वायचिक्खल-प्रवातकर्दमः । ओघ० ७३ । पत्वायण- प्रव्राजन-रजोहरणादिवेषदानेन संयमस्वीकर
णम् । भग० १२२ ।
पव्वायणा- प्रव्राजना । दश० ३१ । पवायणायरिओ-प्रव्राजनाचार्य:- आचार्य विशेषः । दश०
प्र० २८५ आ ।
पशवः - पश्यन्ति प्रसूयन्ते वा । सम० ६२ ॥ पञ्चात्कत्तु - पराजेतुम् । नंदी० १५० ।
३१ ।
पत्वायणायरित प्रवाजनाचार्यः । ठाणा० २३९ । पल्वावण्णा - पव्वावणिजपरिक्खा पवावण्णा । नि० चू० द्वि० ४६ आ ।
वावित्तए - प्रव्राजयितुं रजोहरणादिदानेन । ठाणा० ५६ । फवाहा - प्रवाहाः - अपकृष्यनि प्रकर्षवन्ति उदकवहनानि । भग० १६६ ।
लोभः । सूत्र० ६६
पविद्धं - प्रविद्ध-वन्दनकं दददेव नश्यति, कृति कर्मणि पसंसइ - प्रशंसति स्तोति बहुमन्यते । आव० ५८७ । तृतीयो दोषः । आव० ५४३ । ससा - प्रशंसा-वन्दनं संस्तव: । आचा० २६ । प्रशसनंपरिवहति-परिसेण विहि विवति । नि० चू० प्र० प्रससा स्तुतिः । प्राव० ८१६ । पसंसिंए प्रशंसित:- स्तुतः । आचा० १२८ । पसइओ - प्रसृतिः - नावाकारतया व्यवस्थापिता प्राञ्जलकरतलरूपा । ज० प्र० २४४ ।
२५६ आ ।
पव्वीसग पव्वीसकं वाद्यविशेषः । प्रश्न० ७० । फवोणीए - अमोग्गतिता, सन्मुखगमनम् । नि० चू० प्र०
Jain Education International
[ सजणा
पश्चात्तापकृत्-पश्चादनुतापकः । उत्त० ३४० । पश्चानुपूर्वी- गणनानुपूर्थ्यां द्वितीयो भेदः । ठाणा० ४। पश्चिम - अधिक्षेपः । नंदी० २१ ।
१०३ ।
पसंघण - पसन्धनं सातत्येन प्रवत्तनम् । पिण्ड • १३३ । प संस- प्रशस्य :- प्रशस्यते सर्वेरप्य विगानेनाद्रियत इति
पसई द्वे असृती प्रसृतिः । ज्ञाता० ११६ । प्रसृतिःनावाकारता व्यवस्थापित प्राञ्जलकरतलरूपा । अनु० १५२॥ पसजणा - प्रसजना- प्रायश्चित्तवृद्धिः । बृ० द्वि०६ अ । ( ६९२ )
For Private & Personal Use Only
www.jainelibrary.org