________________
पवेइया )
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ पश्वराहू
पवेइया-प्रवेदिता-केवलालोकेन प्रकर्षण वेदिता प्रवेदिता प्रश्न. १५६ । पवंग:-इक्षुप्रभृतिः । भग० ३०६ । विज्ञाता । दश १३७ ।
पवंग:-इक्ष्वादि । ज० प्र. १७४ । पर्वगः । प्रज्ञा. पवेईयं-प्रवेदितं-प्रतिपादितम् । आचा० १३४ । ३७ । पर्वग:-इक्ष्वादि । जीवा० २६ । वनस्पतिविशेषः । पवेतणं-प्रवेदन-प्ररूपणं फलकथनम् । ६० . २५ अ सूत्र. ३०७ । पवेदणं-प्रवेदनं-पूत्कृतम् । बृ. द्वि० ६३ आ । पव्वड
। ज्ञाता. २०२ । पवेपति-प्रवेपते दन्तवीणादिसमन्वित: कम्पते । आचा. पवजा-प्रव्रजन-गमनं पापाचरणव्यापारेष्विति प्रव्रज्पा । ३०९।
ठाणा० १२६ । प्रव्रज्या । ठाणा० ४७३ । पवेस-प्रवेश:-कुड्यस्थूलत्वमष्टयोजनान्युच्चमिति । ठाणा० पवट्टणं-पुणो पुणो पब्वट्टणं । नि० चू० प्र० १६० आ। २२७, २६४ । प्रवेश:-निमज्जनं जलप्रवेशः । उत्त० फवणी-पर्वणी-कात्तिक्यादि । भग० ४७३ । ७११ । प्रवेश:-उपपातः । आचा० ६९ ।
पवतओ-पर्वतः-दासचेटः । आव० ३४३ । पवेसण-नवमशतकसत्कनृतीयोद्देशके गाङ्गेयाभिधानानगर- पवर्तिद-पर्वतेन्द्रः । सूर्य० ७८ । कृतनर कादिगतप्रवेशनविचारः । भग० ३३६ । पव्वतियग-पर्वत्रिकम् । आव० २१० । पवेसणए-गत्यन्तरादुवृत्तस्य विजातीयगतौ जीवस्य प्रवे-पव्वदेसकाल-पर्वदेशकालः । आव० १४६ । 2. शनं, उत्पाद इत्यर्थः । भग० ४४२ ।
पवपेच्छतिणो-काश्यपगोत्रभेदः । ठाणा० ३९०। पवेसियल्लओ-प्रवेशितः । आव० ४०५ ।
पवबोय-पर्वबीज:-इक्ष्वादिः । सूत्र० ३५० ।। पवेसेत्ता-प्रवेशयित्वा-नीत्वा । आव० ६६२ ।
पवय-पर्वग:-तापस भेदः। आव०६७३ । पर्वतः । जं. पव्य-पर्व-मेघलादि दष्टा पर्वतो वा । सूत्र० १४७ ।। प्र० ४२६ । तृणविशेषः । प्रज्ञा० ३३। पर्वतः । भग० पर्व-जानुकुपैरादि । उत्त० ८४ । पर्व:-पक्षः । सूर्य १७०। पर्वता: पर्वतनात्-उत्सवविस्तारणात्पर्वता:-क्रीडा. १५५ । प्रसव:-पुत्रजन्मः । ज्ञाता० ५३ । अमावासी पवताः, उज्जयन्तवैभारादिः । भग० ३०६ । पर्वत:पौर्णमासी वा तदुपलक्षित: पक्षोऽपि पर्व । ठाणा० ३७० । क्रीडापर्वत: । ज०१० १६८ । पर्वत:-क्षुदगिरिः । प्रर्व-कौमुदीप्रभृतिः । ज्ञाता. ७६ ।
ज० प्र०६६ । पर्वग:-इक्ष्वादिः । उत्त० ६९२ । पवइए-प्रवजित:-पापानिष्क्रान्त: । दश , २६२ । प्रव्रजेयं पर्वतः-तितिक्षोदाहरणे द्वितीयो दासचेटः । आव० ७०२। गृहानिष्कामेयम् । उत्त० ४०६ ।
पर्वत:-मथुरायां राजा आव० ३४४ । पवइओ-प्रवृजित:-प्रकर्षण-विषयाभिष्वङ्गादिपरिहाररू. पवयकडगं-पर्वतकट के भगुः । प्रश्न० ५६ । पेण जितो-निष्क्रान्तः । उत्त० ४४२ । प्रवजितः । पवयगिह-पर्वतगृह-पर्वतगुहः । आचा० ३८२ । आव. ४३४ ।
पवयमह-पर्वतमहः । जीवा० २८१। पर्वतमहोत्सवः । पवइतो-पर्वत:-इन्द्रदत्तराजस्य दासचेटः। उत्त०१४८।। ज्ञाता० ३६ । पवइय-प्रवजित:-शाकयादिः । अनु० २४४ । प्रवजित:- पव्वयय-द्वितीयवासुदेवपूर्वभवः । सम० १५३ । । प्रगतः-प्राप्तः, प्रवजित:-प्रव्रज्यां प्रतिपन्नः । जं० प्र० प.वयराया-पर्वतराज:-पर्वतेन्द्रः। जीवा० ३४७ । १४२ । प्रजित:-द्विपृष्ठवासुदेवपूर्वभवः । आव० टी० पवयविदुग्गं-पर्वतदुर्ग:-पर्वतसमुदायः । भग० ६२ । सूत्र.
३०७ । पवए-वंसो । नि. चू० प्र० ६० आ ।
पन्वया-पर्वजा:-पर्वाणि सन्धयस्तेभ्यो जातः । उत्त० पवओ-उभओ पेहरहितं । नि० चू० त० २३ अ । ६६२ । पन्चगो-दम्भसारित्थो । नि० चू० द्वि० ६९ प्रा। पर्वगः- पवराहू-पर्वणि-पौर्णमास्यां अमावास्यायां वा यथाक्रम स्थावरविशेषः । सूत्र० ३०७ । पर्वक:-वाद्यविशेषः ।! चन्द्रस्य सूर्यस्य वा उपरागं करोति स पर्वराहुः । सूर्य
1809)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org