________________
पवालता]
आचायोआनन्दसागरसूरिसङ्कलित:
[पवेइय
जोवा० १६१ । प्रवाल:-ईषदुन्मीलितपत्रभावः । जीवा० पविद्धत्थं-प्रविध्वस्तं-सर्वथा भस्मसाद्भुतम् । जीवा. २२० । प्रवाल:-ईषदुन्मीलितपत्रमाव:-पल्लवः । जीवा० १२२ । २६४ ।
पविभत्त-प्रविभक्तं-प्रतिनियतम् । प्रज्ञा० ३२६ । पवालता-प्रवालता-नवाकुरता । ठाणा० २६७ । पविभत्ती-प्रविभक्ति:-प्रकर्षण स्वरूपसम्मोहाभावलक्षणेन पवालवण्ण-प्रवालवर्ण:-विद्रुमवर्णः । ज्ञाता० २३० । विभागः पृथक्त्या । उत्त० ८३ । पवालिणो परिणमंति-प्रवालिनः परिणमन्ति-प्रवाल:- पवियक्खणा-प्रविचक्षणा, अभ्यासातिशयतः क्रियां प्रति
पल्लवाकुरस्तधुक्ततया परिणमन्ति । सूर्य० १७२ । । प्राविण्यवन्तः । उत्त० ३२० । पवाह-प्रवाहः-अनादिकालसन्ततिपतितः। जीवा० २१७ । पवियारणा-प्रविचारणा, प्रज्ञापनायाश्चतुस्त्रिंशत्तमं पदम् ।
प्रवाहः-अनादिकालसन्ततिपतितः । ज० प्र० ६२ ।। प्रज्ञा०६। पविइण्ण-प्रविकीर्ण:-गमनागमनाभ्यां व्याप्त: । औप०४। पवियारियंत-प्रविचारयन् । उत्त० ३८६ । पविइन्न-प्रविकीर्ण:-गमनागमनाभ्यां व्याप्तः। ज्ञाता० ३। पविरल-प्रविरलं-लम्बमानम् । जीवा० २६८ । पविकत्थइ-प्रविकत्थते-आत्मानं श्लाघते । सम० ५४ । | पविरलपप्फुसियं-प्रविरलाः प्रस्पृश्किा-विषो यत्र पविज्जआयति-प्रकर्षेण विद्युतं कुर्वति । जं० प्र० तत्तथा । भग० ६६५ । ३८६ ।
पविरलफुसिय-प्रविरलस्पृष्टं-प्रविरलानि धनभावे कर्दमपविजल-रुधिरपूयादिना पिच्छिलः । सूत्र १३६ ।। सम्भवात्मकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेपविज्जुयाति
। भग०६६५ । णोत्कर्षेण स्पृष्टानि-स्पर्शनानि यत्र वर्षे तत् प्रविरलपविट-प्रविष्ठः-एककालं तद्भावेन परिणतः । जीवा० स्पृष्टम् । जीवा० २४५ । १८ । प्रविष्ठः व्यवस्थितः । जीवा० १०५ । पविरलसाहुसहिओ-प्रविरलसाधुसहितः । आव० २६३ । पविठ्ठपुव-प्रविष्ठपूर्वः-परिणतपूर्वः । जीवा०६८। पविलीणं-प्रविलीनं-नवनीतमिव सर्वथा गलितम् । जीवा० पबिणेति-प्रविनयति-क्षपयति । भग० १०० ।। पवितर-प्रवितरं-स्फुटितम् । जीवा० १२२ । । पविरल्लियं-विस्तारवत् । प्रश्न० ६२ । पवित्तय-पवित्रक-ताम्रमयान्य ङ्गुलीयकम् । औप०६५। पविस इ-प्रविशति-पविसइ । आचा० ३६५ । पवित्रक अङ्गुलीयकम् । भग० ११३ । पवित्रकं-अगु- | पविसमाणे-प्रविशन् । सुय० १२ । लीयकम् । औप० ६३ ।
पविसारिय-प्रविसारितम् । दश० ६६ । पवित्ता-पवित्रा-अहिंसायाः पञ्चपञ्चाशत्तमं नाम । प्रश्न पविसिणि-णिगच्छति णिति । नि० चू० प्र० ५१ अ। ६६
पविसियओ-प्रोषितः । आव० ४२३ । पवित्ति-प्रवृत्तिः । आव० ५१३ ।
पवीलए-तत उद्धंमधीतागमः परिणतार्थसद्भावः सन् पवित्तिवाउय-प्रवृत्तिध्यापृत्त:-वार्ताव्यापारवान वार्तानि- प्रकर्षेण विकृष्टतपसा पीडयेत् प्रपोडयेत् । आचा० १६२ । वेदक इति । औप० १३ ।
पवीला-प्रपीडनं-बहपीडनम् । दश० १५३ । पवित्ती-प्रवृत्तिः यथायोगं वैयावृत्त्यादी साधूनां प्रवत्तंकः ।। पवुट्ठदेव-प्रवृष्टो देवः । आचा० ३८६ । आचा० ३५३ ।
पवेअए-प्रवेदयति-कथयति । दश० २६६ । पवित्थर-प्रविस्तार:-धनधान्यादिविस्तारः परिग्रहस्य विश- पवेडआ-प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता । तितम नाम । प्रश्न० ६२ । प्रविस्तार:-धनधान्याद्विपद- आचा० २५ । चतुष्पदादिविभुतिविस्तरः । उपा० २ ।
पवेडय-प्रवेदित:-प्रकर्षण-स्वयं साक्षात्कारित्वलक्षणेन पविद्ध-प्रवृद्धं-उपचाररहितम् । बृ. तृ० ११ अ । ' ज्ञातः । उत्त० ८१ ।
( ६९०)
१२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org