________________
पवयणमाऊ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पवाल
प्रभावना । ज्ञाता० १२२ ।
पवातखड्डा-प्रपातगर्ता । आव० ३७४ । पवयणमाऊ-प्रवचनमाता । आव० ७७८ ।
पवाय-प्रपाणं-उत्तरोष्ठतलम् । ज, प्र० २३७ । प्रपात:पवयणमाय-प्रवचनमातृ प्रवचनमातं वा, उत्तराध्ययनस्य | पर्वतात्प्रपतज्जलसमूहः । सम० ८५। प्रपात:-प्रपतजल. चतुर्विशतितममध्ययनम् । उत्त० ५१३ ।
सन्तानः । सम० ४५ । प्रपात:-गर्तः । विपा० ५५ । पवयणरहस्स-अपवादपदं, छेदसुतं । नि० चू० तृ० प्रपातः भृगवो यत्र मुमूर्षवो जनः झम्पां ददति, अथवा ८१ आ । प्रवचन रहस्य-अपवादपदम् । बृ० प्र० १३१ प्रपातः रात्रिधाटी: । ज० प्र० ६६ । प्रपात:-भृगुर्यत्र
जन: काश्चित् कामनां कृत्वा प्रपतति । ज० प्र० १२४ । पवयणवच्छल्लया-प्रवचनं-द्वादशाङ्गं तदाधारो वा सङ्क- प्रपात:-गच्छज्जनस्खलन हेतु: पाषाण: भृगूः वा । ज० स्तस्य वत्सलता-हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्र. २२३ । प्रवाद:-प्रकर्षण प्रतिवादनमस्मिन्निति । उत्त. प्रवचनवत्सलता । ठाणा० ५१५ ।
७३ । प्रपात:-भृगुः । ज्ञाता० ६९ | पवादं-सर्वज्ञोपपवयणसार-प्रवचनसार:-चारित्रः । ज्ञाता. १६६ । । देशम् । आचा० २२७ । छनटकानदी प्रपातः । भृगुपवर-प्रवर:-सुभगः। जोवा० २७६ ।
पातादिकं वा । व्य० प्र० ६१ आ । प्रवाद:-प्रकृष्टो पवर कुंदुरुक्क-प्रवरकून्दुरुषक-चीडाभिधानं गन्धद्रव्यम् । वादः प्रवाद:-आचार्यपारम्पर्योपदेश:-प्रवादः । आचा. सम० ६१ । प्रवरकुन्दुरुषक:-चीडाभिधानो गन्धद्रव्यवि. २२७ । शेषः । ज० प्र० ५१ ।
पवायए-प्रकर्षेण प्रधान आदी वा वाचक: प्रवाचकः । पबरगवल-प्रवरगवलं-वरमहिषशृङ्गम् । ज्ञाता० २२२।। आव० ६१ । पवरवर-वरवर:-अतिप्रधानः । ज्ञाता० १२। पवायतड-प्रपाततट:-भृगुतटः । ज्ञाता० २६ । पवह-प्रवहे यतः स्थानात नदी प्रवर्तते स प्रवहः। पवाया-प्रवाताः । आचा० ३२६ । प्रवाता-या ग्रीष्मबं० प्र० २६३ । प्रवहः-मूलः । ज० प्र० २६५ । प्रवहः- कालेऽपरान्हे उपलेपनादिकरणेन धर्म नाशयति । वृ. ह्रदनिर्गम: । जं० प्र० ३०९ ।
प्र. २६३ (?)। पवहणं किच्च-प्लवनकृत्यं-तरकाण्डम् । ज्ञाता० १६१ । | पवालंकुर-प्रवाल:-शिलीदलं तस्याङ्कुरः प्रवालाङ्कुरः । पवहण-प्रवहणं-वेगसरादि । औप० ५६ । प्रवहणं- प्रज्ञा० ३६१ । यानम् । आव० ४२० ।
पवाल-प्रवाल-विद्रुमम् । भग. १६३ । प्रवाल:-पल्ल. पवा-प्रपा-उदकदानस्थानम् । आचा० ३६६ । प्रपा- वाइकुरः । भग० ३०६ । प्रवाल:-पल्लवाङ्कुरः। जं. उदकदानस्थानम् । आचा० ३०७ । प्रपा-आगमन गृहम् । प्र.२६,३० । प्रवाल:-पल्लवाङ्कुरः । प्रज्ञा० ३१ । प्रवा. ठाणा०१५७ । भग० २३७ । प्रपा-जलदानस्थानम् ।। लम् । ज० प्र. १२२ । प्रवाल:-पल्लव: । जं. प्र. प्रभ० ८। प्रपा-जलदानस्थानम् । औप० ४१। प्रपा- | १६८ । प्रवाल-पल्लवाइकुरः। ठाणा० ३४५ | प्रवालंजलदानस्थानम् । प्रभ० १२६ । प्रपा-जलदानस्थानम् ।। पृथिवीभेदः । आचा. २६ । प्रवाल:-शिलादलम् । ज० प्र० १४४ । प्रपा-जलस्थानम् । ज्ञाता० ७६ । प्रज्ञा० ३६२ । प्रवालं-विद्रमः। प्रज्ञा. २७ । प्रवाल:गिम्हादिसु उदगदाण ठाणं । नि० चू० वि०६९ मा। पल्लवाङकुरः । औप० ७ । प्रवाल:-ईषन्मीलितपत्रपवाए-प्रपात:-प्रपतज्जलौघः । ज० प्र० २६ । प्रपात:- भावरूपः। (?) । प्रवालं पल्लवम् । दश. १८५ । गतः । ज्ञाता. १९१ । प्रवाढः-व्याजः । सूत्र० ११३। प्रवालक-विद्रमः । उत्त० ६८६ । प्रवालं-विमः । प्रपातो-यत्र पर्वतात् पानीयं पतति । वृ० द्वि० १०६ ।। जीवा. २३ । प्रवालं-विद्रमम् । प्रभ०३८ । प्रवालंपाओ गर्ता । वृ० तृ० ५७ अ ।
पल्लवाङ्कुरम् । जीवा० १८८। प्रवाल:-पल्लवाङ्कुरः । पवात-प्रपातः । वृ० द्वि ३१ अ।
जीवा० १८७ । प्रवाल:-रत्नविशेष:, प्रवालाङ्करः । ( अस०८७)
( ६८९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org