________________
पवडणया]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ पवयणमावणा
पवडणया-प्रपतनता-नच प्रयत्नेन चक्रम्यते तत्र जं. प्र. १२५ । दुःख्यते । आव० ४०५ । प्रपतना-वङ्कगतेश्चतुर्थो भेदः ।। पवय-प्लवकः । आव० ४२७ । प्लवकः । नंदी० १६५। प्रज्ञा० ३२८ ।
पवयण-प्रवचन-द्वादशानं जिनशासनम् । प्रश्न० २ । पवडक-कटकम् । ओघ० ५२ ।
प्रवचनम्-श्रुतम् । आव० ३२६ । प्रवचनम् । आ०(?) पवण-प्लवनं-मनाक् पृथुतरविक्रमगतिगमनम् । जीवा० ४८६ । प्रवचनम्-द्वादशाङ्ग सूत्रार्थतदुभयरूपम् । आव० १२२ । प्लवनं-मनाग विक्रमवद् गमनम् । जं० प्र० ५१० । प्रवचन-तीर्थम् । आव० ३२५ । प्रकर्षणो. ३८८ । प्लवनं-बावनम् । उत्त० १३५ । प्लवने- | च्यतेऽभिधेयमनेनेति प्रवचन-आगमः । भग० ७६३ । मनाक पृथुतरविक्रममति गमने । राज० २२ । प्रवचन-आगमः । भग० ६१ । प्रवचन-तीर्थम् । बृ. पवणसुय-पवनसुतः । पउ० ५०-१ ।
प्र०१६६ आ। प्रकृष्ट-प्रशस्तं प्रगतं वा वचनं-आगम:पवण्ण-प्रपत्रः । उत्त० २२० । .
प्रवचनं द्वादशाङ्गः तदाधारो वा सङ्घः । ठाणा० ५१५ । पवतणनिण्हग-प्रवचन-आगमं निहनवते-अलपत्यन्यथा प्रवचन-श्रुतज्ञानम् । ज्ञाता० १२२ । प्रवचनं-प्रोच्यतेऽनेन प्ररूपयतीति प्रवचननिह्नवः । ठाणा० ४१० । जीवादयः पदार्था इति प्रवचनम्। प्रशब्दस्याऽव्ययत्वेनाऽनेपवति-प्रयुक्ति-वार्ताम् । ज्ञाता० २१५ ।
कार्थद्योतकत्वात् प्रगतं जीवादिपदार्थब्यापक प्रधानं. पवत्त-वृत्तं-उत्क्षेपावस्थीतो विक्रान्तं मनाग्भारेण प्रवर्त- प्रशस्तं आदौ वा वचनं-प्रवचनं द्वादशाङ्ग-गणिपिटमानम् । जीवा० २४७ ।
कम् । चतुर्विधश्रीश्रमणसङ्गोऽपि प्रवचनमुच्यते. जीवादिपवत्तए-प्रवृत्तिः निर्गमो यस्य स तथा। ज० प्र० २६०। तत्त्वं प्रवक्तीति प्रवचनम् । विशे० २ । प्रवचनम् । पवत्तण-प्रवर्तन:-प्रथमप्रारम्भः । वृ० द्वि० १९६ आ।। भग०६६ । प्रवचनं-सामान्यश्रुतज्ञानम् । आव० ८६ । पवत्तय-प्रवृत्तकं प्रथमसमारम्भाद्रढमाक्षेपपूर्वकप्रवर्त्तमा ! प्रवचनं-श्रुतज्ञानं सङ्गो वा, विशतिस्थानके तृतीयः । नम् । जीवा० १९४ ।
आव० ११९ । प्रवचन:-द्वादशांग:-तदाधारे वा सनः। पति-प्रवृत्तिः-तपःसंयमयोमेषु यो यत्र योग्यस्तं तत्र सम० १४ । प्रवचनं-आगमः । आव०६१ । प्रवचनप्रवर्तति । असहं च निवर्तयति गणचिन्तकः प्रवृत्तिः । द्वादशाङ्ग गणिपिटकं सो वा । आव०६८ । प्रवचनंप्रभ० १२६ । प्रवर्ती प्रवर्तकः । प्रज्ञा० ३२७ । प्रशस्तवचनं-प्रधानवचनं-प्रथमवचन वा । अनु० ३८ । पतिणी-पंचविहसंयतीए पढमा । नि० चू० प्र० १३२ प्रवचनं-चतुर्वर्णसङ्घः । बृ० द्वि० १९८ आ । दुवाल.
आ। प्रवत्तीनि-समस्तसाध्वीनां नायका, आचार्यस्था- संग संघो । नि० चू० प्र० १०३ अ । प्रवचन-प्रवचननीया । व्य० प्र० १४१ ।
मपि तीर्थम् । विशे० ५६१ । त्रक-ताम्रमयमगुलीयकम् । ज्ञाता० १०। पक्यण उब्मावणता-प्रवचनस्य-द्वादशाङ्गस्योद्भावनं-प्रभायथोचितप्रशस्तयोगेषु साधन प्रवर्तयन्तीत्येवंशीलः । व्य० वनं प्रावनिकत्वधर्मकथावादादिलब्धिभिर्वर्णावादजननं प्र० १७१ आ। प्रवत्तित:-प्रेरितः । सम० ८५ । प्रवचनोद्धावनं तदेव प्रवचनोद्धावनता । ठाणा० ५१५ । प्रवतितम्-प्ररूपितम् । उत्त० ४७५ ।
पवयणकुसल-सूत्रार्थ हेत्वादिप्रवचनावर्णवादिनिग्रहान्तगुणः पवत्तिवाउ- । नि० चू० प्र० ३४६ म । । व्य० प्र० २३६ । पवत्ती-प्रवर्तयति-साधूनाचार्योपदिष्टेषु वैयावृत्यादिष्वि- पवयणगोयत्थ-प्रवचनगीतार्थ:-सर्वसारेण प्रवचनस्य गृही. ति प्रवर्ती । ठाणा० १४३, २४४ । प्रवृत्ति:-वार्ता। तोऽर्थः । व्य० द्वि० ४१२ आ । ओघ० ५६ ।
पवयणपभावणया-प्रवचनप्रभावनता-यथाशक्त्या मार्गपवत्तीए-प्रवृत्तिकः । ज्ञाता? ३६ ।
देशना, विशतितमस्थानकम् । णाव० ११६ । पवनबाण-पवनबाण:-तथाविधपवनस्वरूपतया परिणतः। पवयणभावणा-यथाशक्तिमार्गदेशनादिकया च प्रवचन
(६८८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org