________________
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
पहलवग J
३६ । पल्वलः - प्रल्हादनशीलः । ज्ञाता० ६३ । पल्लव:जातपूर्ण प्रथमपत्रभावरूपः । जं० प्र० ३२४ । पल्लव:अङ्कुशः । सम० ६१ | शाखाभङ्गः । आचा- ३४५ । पत्य:- सञ्जातपरिपूर्ण प्रथमपत्रभावरूपः । जीवा० २२६ । पल्लवन - पर्ययपरिमाणं - अभिषेयादि तद्धर्मसङ्ख्यानं यथा 'परिता तसा ', पर्यय शब्दस्य 'पल्लव'त्ति निर्देश:, प्राकृतत्वात् पर्यङ्कः - पल्यङ्कः इत्यादिवदिति, अथवा पल्लवा इव पल्लवाः - अवयवास्तत्परिमाणम् । सम० ११३ । पल्लवग्राहिणी - पल्लवमात्रग्राहि । बृ० प्र० ५८ आ । पल्लवप्रविभक्तिकं विशतितमनाट्यभेदः । जं० प्र० ४१७ ! पल्लावाङ्कुर - प्रवाल: । प्रज्ञा० ३१ । पल्लि प्राम: । बृ० तृ० ७२ अ । गामो । नि० चू० प्र० ११५ अ ।
पल्ली - सनिवेश: । आव० ५७८ । पल्यन्तेऽनया दुष्कृति विधायिनो जना इति, वृक्षगहनाद्याश्रितः प्रान्तजननिवासः उत्त० ६०५ ।
पल्लीण - प्रलीनः - पश्चात् प्रकर्षेण लीनः । भग० ९२४ ॥ पल्ली पतिपल्लोट्ट-प्रवृत्त - उत्पन्नः । ज्ञाता० २६ । पल्लोय| द० ( ? ) | पल्लोघम - पल्योपमं - शीर्षपहेलोकंव गणितस्य विषयोऽतः परमोपमिक कालपरिमाणम् । जीवा० ३४५ । पल्हगा
। आव० १४८ ।
पल्हत्थ - पर्यस्तं - अधोमुखतया न्यस्तम् । भग० १८० । स्थापितः । आव० ७०३ ।
पल्हत्थमुह - पर्यस्तं - अधोमुखतया न्यस्तं मुखम् । भग०
१५० ।
पल्हत्थिय - पर्यस्तितं पर्यस्तोकृतं सर्वतः निक्षिप्तम् । ज्ञाता० २१६ । भग० १६० । पर्यस्तम् । दश० ४४ । पहस्थिया - पर्यस्तिका | योगपटः । बृ० द्वि० २५३ मा पर्यस्तिका जानुजङ्घपरिवस्त्रवेष्टनाऽऽत्मिका । उत्त० ५४ । पल्हव म्लेच्छविशेषः । प्रज्ञा० ५५ । पल्हवदेशज - पल्हविकः । ज० प्र० १६१ । पल्हवि - प्रल्हत्तिः । ठाणा० २३४ । प्रल्हत्तिः- दुष्प्रतिलेखित दुष्यपञ्चके प्रथमो भेद: । आव० ६५२ ।
Jain Education International
। ठाणा० २७० ।
[ पवडगता
पल्हविण - पल्हविक:- देशविशेषः । ज्ञाता० ४१ । पल्हविय। भग० ४६० । पल्हाओ - क्रोधादिपरितापोपशमात् प्रल्हादित :- आपन्नसुखः + आचा० १५० ।
पल्हायणभाव - प्रल्हादनभावः- चित्तप्रसत्तिरूपोऽभिप्रायः । उत्त० ५८४ |
पल्होटू - पल्हुठं- एकान्तेन विस्मृतम् । व्यं० द्वि० ७७ आ । पवंच-प्रपञ्चः - पर्याप्तकापर्यासक सुभगादिद्वन्द्वविकल्पः ।
आचा० १७० । प्रपवः - संसारः । सूत्र० १६५ । प्रपवः - विस्तार: । प्रश्न० २२ । प्रपञ्चः - उपहासवचनम् । बृ० द्वि० ६० आ । प्रपवः - प्रत्युपेक्षणमनुकरणम् । बृ० द्वि० १५० अ ।
पचए - उद्धट्टकान् कुर्वन्ति । ओघ० ८९ । पवंचणं प्रवखनं विप्रतारणम् । प्रश्न० १७ । पवंचा-प्रपञ्चते: -व्यक्तीकरोति प्रपञ्चयति वा, विस्तारयति लेखकासादि या सा प्रपवा, प्रपञ्चयति वा-स्रंसयति आरोग्यादिति प्रपचा । ठाणा० ५१९ । इषत् प्रपवा, जन्तो: सप्तमी दशा । दश० ८ ।
पर्वचेति - प्रवञ्चयते - मुखमर्कटिकां करोति । उत्त० ५१ । पवए - प्लवक : - उत्प्लवनकारी | भग० ६२८ । पवग-प्लवक:- यो झम्पादिभिगंर्तादिकमुत्प्लवत्ते गर्तादिलङ्घनकारी, तरति नद्यादिकं यो इति । ज० प्र० १२३ । प्लवक:-य उत्प्लवते नद्यादिकं वा तरतीति । औप० ३ । प्लवक -य उत्प्लुत्य गर्तादिकं झम्पाभिर्लङ्घयति नद्यादिकं वा तरति सः । अनु० ४६ । प्लवकः-य उत्प्लवते नद्यादिकं वा तति । प्रश्न० १४१ । प्रवक:सुपर्णकुमारः । प्रश्न० १३५ ।
पवगा - समुद्दादिसु जे तरंति ते पवगा । नि० चू० प्र०
२७७ अ ।
पवट्टइ-प्रवर्त्तते । आव० ५५६ ।
पवडण - प्रपतनम् | ठाणा० ३२८ | पाणत्यो उड़ उप्पइत्ता जो पडइ । नि० चू० द्वि० ५२ अ । प्रपतनंभूमिप्राप्तं सर्वगाव पतनम् । बृ० तृ० २२९ श्रा । पतनं तिष्ठत एवं गच्छतो वा यहलुटुनम् । प्रज्ञा० ३२६॥ पवडणता-प्रपतनता - प्रपतनया वा । ठाणा० २५० ।
( ६८७ )
For Private & Personal Use Only
www.jainelibrary.org