________________
पलियंक]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पलव
पलियंक-गिहिनिसेज्जा । नि० चू० द्वि० ६५ अ। पलोक्कइ-प्रलोक्यते-प्रकर्षेण निश्चीयते । भग० २४६ । अङ्कः । नि० चू० द्वि० २५६ अ । पल्पङ्कः-शय्या. पलीट्टइ-प्रलोटति-परिवर्तते । भग० १०२। प्रलोट्यते । विशेषः । व्य. द्वि० ३७० आ। पर्यङ्कः-मञ्चकादि। आव० ६२१ । सम० ३६ । पर्यङ्कः आसनविशेषः । भग० १६१ । पलोठेति-विप्रतारयति । बृ० तृ० ८६ आ । पर्या -विशिष्टशय्या । भग० २४९ । पर्यङ्कः । दश पलोयए-प्रलोकयेत्-पर्यालोचयेत् । आचा० ४२९ । ११७ । बासनविशेषः । ठाणा० २९१ ।
पलोयणा-रसवतीए पलिं विसित्ताओ अणाति पलोइउं पलियंकणिसण्ण-पलयकनिषण्णः-पर्यशासननिषण्णः । भणाति इतो इतो य पयत्याहित्ति एस पलोयणा । नि. जीवा. २२८ ।
चू० प्र. १८५ आ । पलियंतं-पल्योपमान्तं-पल्योपमस्थान्तः मध्ये वर्तते तत् पल्लंक-पल्यतः । आव० ५७८ । परि-समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमिति । सूत्र. पल्लंघणं-प्रकृष्टं लङ्घन-प्रलिङ्घनम् । भग०६२५ । पौनः
पुन्येनातिक्रमणं प्रलङ्कनम् । औप० ४२ । प्रलङ्कनम् । पलियंतकर-पर्यन्तं कर्मणा संसारस्य वा करोति तच्छी- प्रज्ञा. ६.६ । प्रलनं अर्गलादेः । ठाणा० ४०६ । लश्चेति पर्यन्तकरः । आचा० १७१।
प्रलनं-सामान्येन गमनम् । उत्त० ५११ । पलिय-अनुष्ठानम् । आचा. २५२ । पल्योपमम् ।। पल-पल्यं-वंशकटकादिकृतो धान्याधारविशेषः । ठाणा. भाव० ३६ । पलितं-कर्म । आचा. १८६ । पलितं- १२४ । पल्य:-वंशादिमयो धान्याधारविशेषः । भग कर्म । आचा० २०३ । कर्म । आचा० ३०७ । २७४ । पल्पो-धान्याश्रयविशेषः । ज० प्र. ६५ । पलियत्तणं-परावृत्तिम् । नि० चू० तृ. २७ अ ।। पल्यम् । अनु० १८० । पोट्ट । नि० चू० द्वि० १४७ पलियस्सओ-परिपार्श्वतः । भग० २६६ ।
पा। पल्पं-वंशकटकादिकृतो धान्याधारः । बृ० वि० पलिसप्पइ-परिसर्पति परि समन्ताद्गच्छति । भग
पलक-पल्लक:-लाटदेशे धान्याधारविशेषः । नंदी. ८८। पलिहा-परिघा-अध उपरि समखातरूपा । औप०३। पल्लग-पल्यङ्क:-लाटदेशप्रसिद्धो वंशदलेन निर्मापितो धान्यापलिहोच्छूढ-पर्यवक्षिप्तः-प्रसारितः । प्रौप० १८।। धारकोष्ठकः । जं. प्र. ३००। पल्लक:-लाटदेशे धान्यापलीणा-प्रकर्षेण लीनाः लयं-विनाशं गताः प्रलोनाः ।। लयः । आव० ४१। ध्य. दि. ४४० आ।
पल्लच्छिति-प्रस्तीयंते-प्रच्छादयति । आव० ६२३ । पलोवणग-प्रदीपनकः । आव० ७४२ । प्रदोपनक- पलट-पर्वतशिखराद् गण्डशैल इव स्वाभयाचलितम् । प्रश्न अग्निः । आव० २२० ।
१३४ । पलीवेइ-प्रदोपयति । आव० ५२ ।
पलत्थ-पर्यस्तं-निवेशितम् । विपा. ४६ । पलेड-प्रकर्षण लीयते प्रलीयते-अनेकप्रकारे संसारं बम्भ्रः | पल्लत्थय
।नि. चू० प्र० ७ अ । मोति । सूत्र. २३५ ।
पल्लत्थिया-पर्यास्तिका प्रसिद्धा । उत्त०८।। पलेमाण-प्रलोयमानः । आचा० १८० । प्रलीयमानः- पल्लत्थेइ
। दश० चू. ४४ अ । मनोजेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकां जाति । पल्लय-पल्लक:-लाटदेशे धान्यधामः । आव० ७५ (१) । प्रकल्पयति संसाराविच्छित्ति विदधतीत्यर्थः । आचा० पल्ललं-पल्वलं-नड्वलम् । प्रभ०१४। पल्वलं-प्रल्हादन१८१ ।
शोलः । भग० २३८ । पलोएंत-प्रलोकमानः। आव० १९६.. पललए-पस्वलं-आखतं सरांसि । प्रज्ञा० ७२ । बलोति-प्रति । नि० चू० दि. १६ आ.. 'पल्लव-कोमलं पत्रम् । प्रभ० ६२ । किशलयम् । शता.'
(६८६)
१६८ आ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org