________________
पसाह ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पह
-
पसाह-प्रशाख:-शाखाविनिर्गतशाखः । जं० प्र० ३२४ । । आशङ्कापरिहाररूपा । आव० ३७७ । पसाहण-प्रसाधनम् । आव० ५५५ । प्रसाधनं-मण्डनम् । पसिमा-अंबफलाइ । नि० चू० द्वि० ६० म । ज्ञाता० ३६, ६३ ।
पसु-पशु:-ग्राम्यः । सम० ६२ । पशु:-छगलकः । अनु. पसाहणघरगं-प्रसाधनगृहक-यत्रागस्य स्वं परं च मण्ड. ३९ । मण्डल । नि० चू० द्वि० ८६ अ । यति । जीवा. २०० । प्रसाधनगृहक-यत्रागत्य स्वं परं पसुधम्म-पशुधर्म:-मात्रादिगमनलक्षणः । दश० २२॥ च मण्डयति । ज. प्र. ४५ ।
पसुपाली-पशुपाली । आव० ५३८ । पसाहन-प्रसाधनं-मण्डनम् । ज्ञाता० ४३ ।
पसुया-द्विखुरविशेषः । प्रज्ञा० ४५ । पसाहि-प्रसाधि-प्रतिपालय । उत्त० ३८६ । पसुवह-पशुवधः । आव० ६५। । पसाहिउं-प्रसाध्य-प्रगुणय्य । आव० ७०३ । पसू-पशु:-अश्वादिकः । उत्त० १८८ । पसाहिए-प्रसाधित:-संस्कृतः । उत्त० ४६३ । पसूअ-प्रसूतः-निर्गतशीर्षकः । दश० २१९ । पसाहिता-प्रसाध्य-वशीकृत्य । उत्त० ४४८ । पसूई-प्रसुतिः-शालिरत्नम् । आव० ४३५ । पसिअ-प्रसित:-प्रकर्षण बद्धः । ज० प्र २११ । पसूति-प्रसूति:-नखादिविदारणेऽपि चेतनया असंविति: पसिढिलं प्रशिथिलं दृढम् । ओघ० ११० । प्रशिथिलं- स्तद्रूपः । ओघ० १६३ । दोषो यददृढमनिरायन्तं वा वस्त्रं गृह्यते। उत्त० ५४१ । पसूया-प्रसूता-कणिशानां पत्रगर्भेभ्यो विनिर्गमात् । ज्ञाता० प्रशिथिलं-अदृढम् । ओघ० ११० । पसिणं-प्रश्न-आदर्श प्रश्नादि । सूत्र० १८१ । प्रश्रः । पसेढि-श्रेणेर्या विनिर्गताऽन्याश्रेणिः सा प्रश्रेणिः । ज०प्र०
आव० ७६३ । प्रश्नः । भग० ११६ । प्रश्न:-शिष्यपृष्ट ३१ । स्यार्थस्य प्रतिपादनरूप: । जं० प्र० ५४१ । प्रश्न:- पसेढी-प्रश्रेणि:-श्रेणेर्या विनिर्गताऽन्या श्रेणिः प्रश्रेणिः । अङ्गुष्ठस्वप्नप्रभादि । वृ०४० ३३ अ। प्रश्नं पृच्छचमा- | जीवा० १८६ । नत्वात् । ज्ञाता. ११० । प्रश्नः-अङ्गुष्ठकुड्यप्रश्नादिः | पसेणइ-अस्यामवसरपिण्यां पञ्चमकुलकरः । ठाणा० ठाणा० ३०१ ।
३८६ । पसिणवागरण-प्रश्नव्याकरणम् । उपा० ३६ । प्रश्नव्या- | पसेणइए-प्रसेनजित्-पञ्चमकुलकरः । आव० १११ । करणं-प्रश्नोत्तरम् । ज्ञाता० ११० ।
पसेणई-प्रसेनजित्-योगसंग्रहे शिक्षादृष्टान्ते कुशाग्रपुरे पसिणसयं-प्रश्नशतं-या विद्या मन्त्रो वा विधिना जप्य- राजा । आव० ६७१ । प्रसेनजित्-द्वादशमकुलकरनाम । भान: पृष्टा एव सन्तः शुभाशुभ कथयन्ति ते प्रश्नाः ज० प्र० १३२ । प्रसेनजित्-औत्पत्तिकीबुद्धिदृष्टान्ते मुद्रातेषामष्टोत्तरं शतम् । नंदी. २३४ ।।
रत्ने राजा। आव० ४१७ । प्रसेनजित-श्रावस्तिनृपतिः । पसिणाइ-प्रश्न विद्या । ठाणा० ५१२ ।
उत्त० २८६ । पञ्चम कुलकरः । सम० १५० । पसिणापसिण-प्रक्ताप्रश्नं स्वप्न विद्यादि । भग०५१ । पसेणती-प्रसेनजित-अन्तकृशानां प्रथमवर्गस्य नवममध्यप्रश्नाप्रश्नः स्वप्नविद्यादि । प्रज्ञा० ४०६ । प्रश्नाश्न:- __ यनम् । अन्त० १ । पृच्छतोऽपृच्छतो वा शुभाशुभकथनम् । नंदो० २३४ । प्रश्नप्रश्न-"पसिणापसिणं सुमिणे विज्जासिद्ध कहेइ पसेवय-प्रसेवक:-क्षुरादिभाजनम् । उपा० १२ । अन्नस्स । अहवा आइंखिणिया घटिय सिटुं परिकहेइ।" पस्स-पश्यन्-अवलोकयन् । उत्त० २६८ । ब. प्र. २१५ अ । सविणयविज्जाकहियं कथितस्स | पस्सवण-प्रश्रवणं-मत्रम । दशः १७ । पसिणापसिणं भवति । नि० चू० द्वि ८५ अ । पहंस-प्रधयॆ-पराभूय । उत्त० ३५३ । पसिद्ध-प्रसिद्ध-प्रख्यातम् । प्रश्न० ११३ । प्रसिद्धिः- | पह-वस्त्रंषणायां द्वितीया ऐषणा। आचा० २७७ । पन्था
( ६९४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org