________________
पहओ ]
रथ्या । भग० १३७, २०० । प्रभाकरः - सम्यग्दृष्टो महाबलस्य राज्ञश्चित्रकर:- प्रभासः । बाव० ७०६ । पन्थःसाधारणमार्गः । अनु० १५६ । पन्या- रथ्यामात्रम् । औप० ५७ | पन्था - सामान्यमार्गः । प्रश्न० ५८ । पन्थाउपदेशतो सम्यग्दर्शनप्राप्तो दृष्टान्तः । आव० ७५ । पन्धा - मार्ग: । आव० १३६ । पथ: - पथमात्रम् । ज्ञाता० २८ । प्रभा - एक कदुर्नयाभ्युपगमपरिस्फूर्तिः । नंदी० ४५। पथः - रथ्यामात्रम् । ठाणा० २६४ । पहओ - प्रहतः - आसेवितः । आव० ३८६ | पहकर - पहकर :- सङ्घातः । जीवा० १८८ । समूहः । भग० ४६४ । समूहः । मर० । पहकरः-समुदायः । प्रश्न० ४७ | पहकर:- संघातः । जं० प्र० ३० । पहकर :सङ्घातः । राज० ३ । देशीशब्दोऽयं समूहवाची । जं० प्र० १४५ । विस्तारवृन्दं देशोशब्दः । जं० प्र० १६६ । समूहः । जं० प्र० २०० । पट्ट - प्रहृष्टः - प्रहसितवदनः समुद्भूतरोमहर्षः । बृ० प्र० २४७ आ । प्रहृष्टः- प्रहर्षवान् । उत्त० २८७ | प्रहृष्टः
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
Jain Education International
समर्थस्तरुणः । ओघ० १२६ ।
पहण - प्राहन - प्रहतवान् । उत्त० ४४८ । पहयर - प्रकरः- समूहः । विपा० ३६ | पहरणं - प्रहरणं - अक्षेप्यं शस्त्रम् । प्रश्न० ४७ । प्रहरणं | करवालादि । प्रश्न० १३ । प्रहरणं क्षेप्यम् । विपा० ४६ । प्रहरणं सिकु·ादि । जीवा २५१ । प्रहरणंखड्गादि । उत्त० १४३ । प्रहरणं खड्गादि । आव० ३४६ । प्रहरणं - अक्षेप्यास्त्रम् । भग० १६४ । प्रहरणं । भग० ३१८ । प्रहरणं - क्षेप्यास्त्रं नाराचादि । भग० १३८ । प्रहरणं - लकुट मुसुष्ट्यादि । आचा० ६० । प्रहरणः खड्गः । ठाणा० ४५० । प्रहरणं - अस्यादि । ज० प्र० २५६ । प्रहरणं कुन्तादि । ज्ञाता० २२१ । पहरणकोस - प्रहरणकोशः - प्रहरणस्थानम् । जीवा० २३२ । पहराइया - लिपिविशेषः । प्रज्ञा० ५६ । बहराय - पञ्चमवासुदेवस्य प्रतिशत्रुः । सम० १५४ । दत्तवासुदेवशत्रुः, सप्तमवासुदेवशत्रुः । आव० १५६ । पहलिय - म्लेच्छविशेषः । प्रज्ञा० ५५ । पहवति प्रभवति । आव ० ३८४ |
पहसित-प्रहसितः । भग० ५४५ । पहसिय-प्रहसितं हसितुमारब्धम् । ज्ञाता० १३३ । प्रभा तथा सित इव बद्ध इव प्रहसित इव प्रकर्षेण हसितः इव । जं० प्र० २९७ । प्रहसितं - हसितुमारब्धम् । विपा० ८२ । प्रभासितः प्रभा तथा सित इद बद्ध इव । प्रहसितः - प्रकर्षेण हसितः । जीवा० २०६ । पहसति प्रहसति । उत्त० ५१ ।
पहसिए - प्रहसित: - प्रहसित इव प्रभापटलपरिगततया प्रह सितः प्रभया वा सित:- शुक्लः संबद्धो वा प्रभासित इति । भग० १४५ ।
पहा - प्रभा - ज्योत्स्ना । आव० ५१० । पहाइओ - प्रधावितः आगतः । आव० ६६५ । पहाडेति - स्वेच्छयेतश्चेतश्वानाथं भ्रमयति । सूत्र० १२५ । पहाण - प्रधान:- क्कथितः । जीवा० २६८ । पाषाणम् । आव० ६१३ ।
पहाणदव्वसुद्धी - प्राधान्यद्रव्यशुद्धिः द्रव्यशुद्धिर्भेदः । उत्त०
२११ ।
[ पहास
पहाणपर- प्रधानत्वेन परः प्रधानपरं द्विपदानां तीर्थंकरः चतुष्पदानां सिंहादिः अपदानामर्जुन सुवर्णपनसादिः ।
आचा० ४१५ ।
पहाणाय - प्रकृष्टं हीनम् - अपगमः प्रहाणं तस्यायो - लाभ: प्रहाणायः प्रहाणः प्रहानि वा । उत्त १८३ । पहायदेसकाल प्रभात देशकालः | आव० ३६८ पहार - प्रहारः- कशादिभिस्ताडनम् । दश० २६७ । पहारेत्ता - प्रधारयिता - स्थापयिता । भग० २३१ । पहारेत्थ - प्रधारितवान् सङ्कल्पितवान् । भग० ११६ । प्रधारितवानु - विकल्पितवान् । ज्ञाता० १३१ । संप्रधारितवान् । अन्त । १२ । प्रधावितवान् । जीवा० २५४ । प्रधारितवान् । ज० प्र० २६६ । प्रधारितवान्चिन्तितवान् प्रवृत्तवान् । ज्ञाता० ३४ । पहावण - प्रधावनं - क्षेत्रमार्गणा क्षेत्रप्रत्युपक्षणा उपधिमा - गंणा च । व्य० द्वि० ३५४ अ । पहाविओ - प्रधावितः । आव० ५६८ । पहावेति - प्रधावयति-भ्रमयति । आव० ६५० । पहास - प्रहासः - अतीव हा सरूपः । दश० २३५ । ( ६९५ )
For Private & Personal Use Only
www.jainelibrary.org