Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 272
________________ पवेइया ) अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [ पश्वराहू पवेइया-प्रवेदिता-केवलालोकेन प्रकर्षण वेदिता प्रवेदिता प्रश्न. १५६ । पवंग:-इक्षुप्रभृतिः । भग० ३०६ । विज्ञाता । दश १३७ । पवंग:-इक्ष्वादि । ज० प्र. १७४ । पर्वगः । प्रज्ञा. पवेईयं-प्रवेदितं-प्रतिपादितम् । आचा० १३४ । ३७ । पर्वग:-इक्ष्वादि । जीवा० २६ । वनस्पतिविशेषः । पवेतणं-प्रवेदन-प्ररूपणं फलकथनम् । ६० . २५ अ सूत्र. ३०७ । पवेदणं-प्रवेदनं-पूत्कृतम् । बृ. द्वि० ६३ आ । पव्वड । ज्ञाता. २०२ । पवेपति-प्रवेपते दन्तवीणादिसमन्वित: कम्पते । आचा. पवजा-प्रव्रजन-गमनं पापाचरणव्यापारेष्विति प्रव्रज्पा । ३०९। ठाणा० १२६ । प्रव्रज्या । ठाणा० ४७३ । पवेस-प्रवेश:-कुड्यस्थूलत्वमष्टयोजनान्युच्चमिति । ठाणा० पवट्टणं-पुणो पुणो पब्वट्टणं । नि० चू० प्र० १६० आ। २२७, २६४ । प्रवेश:-निमज्जनं जलप्रवेशः । उत्त० फवणी-पर्वणी-कात्तिक्यादि । भग० ४७३ । ७११ । प्रवेश:-उपपातः । आचा० ६९ । पवतओ-पर्वतः-दासचेटः । आव० ३४३ । पवेसण-नवमशतकसत्कनृतीयोद्देशके गाङ्गेयाभिधानानगर- पवर्तिद-पर्वतेन्द्रः । सूर्य० ७८ । कृतनर कादिगतप्रवेशनविचारः । भग० ३३६ । पव्वतियग-पर्वत्रिकम् । आव० २१० । पवेसणए-गत्यन्तरादुवृत्तस्य विजातीयगतौ जीवस्य प्रवे-पव्वदेसकाल-पर्वदेशकालः । आव० १४६ । 2. शनं, उत्पाद इत्यर्थः । भग० ४४२ । पवपेच्छतिणो-काश्यपगोत्रभेदः । ठाणा० ३९०। पवेसियल्लओ-प्रवेशितः । आव० ४०५ । पवबोय-पर्वबीज:-इक्ष्वादिः । सूत्र० ३५० ।। पवेसेत्ता-प्रवेशयित्वा-नीत्वा । आव० ६६२ । पवय-पर्वग:-तापस भेदः। आव०६७३ । पर्वतः । जं. पव्य-पर्व-मेघलादि दष्टा पर्वतो वा । सूत्र० १४७ ।। प्र० ४२६ । तृणविशेषः । प्रज्ञा० ३३। पर्वतः । भग० पर्व-जानुकुपैरादि । उत्त० ८४ । पर्व:-पक्षः । सूर्य १७०। पर्वता: पर्वतनात्-उत्सवविस्तारणात्पर्वता:-क्रीडा. १५५ । प्रसव:-पुत्रजन्मः । ज्ञाता० ५३ । अमावासी पवताः, उज्जयन्तवैभारादिः । भग० ३०६ । पर्वत:पौर्णमासी वा तदुपलक्षित: पक्षोऽपि पर्व । ठाणा० ३७० । क्रीडापर्वत: । ज०१० १६८ । पर्वत:-क्षुदगिरिः । प्रर्व-कौमुदीप्रभृतिः । ज्ञाता. ७६ । ज० प्र०६६ । पर्वग:-इक्ष्वादिः । उत्त० ६९२ । पवइए-प्रवजित:-पापानिष्क्रान्त: । दश , २६२ । प्रव्रजेयं पर्वतः-तितिक्षोदाहरणे द्वितीयो दासचेटः । आव० ७०२। गृहानिष्कामेयम् । उत्त० ४०६ । पर्वत:-मथुरायां राजा आव० ३४४ । पवइओ-प्रवृजित:-प्रकर्षण-विषयाभिष्वङ्गादिपरिहाररू. पवयकडगं-पर्वतकट के भगुः । प्रश्न० ५६ । पेण जितो-निष्क्रान्तः । उत्त० ४४२ । प्रवजितः । पवयगिह-पर्वतगृह-पर्वतगुहः । आचा० ३८२ । आव. ४३४ । पवयमह-पर्वतमहः । जीवा० २८१। पर्वतमहोत्सवः । पवइतो-पर्वत:-इन्द्रदत्तराजस्य दासचेटः। उत्त०१४८।। ज्ञाता० ३६ । पवइय-प्रवजित:-शाकयादिः । अनु० २४४ । प्रवजित:- पव्वयय-द्वितीयवासुदेवपूर्वभवः । सम० १५३ । । प्रगतः-प्राप्तः, प्रवजित:-प्रव्रज्यां प्रतिपन्नः । जं० प्र० प.वयराया-पर्वतराज:-पर्वतेन्द्रः। जीवा० ३४७ । १४२ । प्रजित:-द्विपृष्ठवासुदेवपूर्वभवः । आव० टी० पवयविदुग्गं-पर्वतदुर्ग:-पर्वतसमुदायः । भग० ६२ । सूत्र. ३०७ । पवए-वंसो । नि. चू० प्र० ६० आ । पन्वया-पर्वजा:-पर्वाणि सन्धयस्तेभ्यो जातः । उत्त० पवओ-उभओ पेहरहितं । नि० चू० त० २३ अ । ६६२ । पन्चगो-दम्भसारित्थो । नि० चू० द्वि० ६९ प्रा। पर्वगः- पवराहू-पर्वणि-पौर्णमास्यां अमावास्यायां वा यथाक्रम स्थावरविशेषः । सूत्र० ३०७ । पर्वक:-वाद्यविशेषः ।! चन्द्रस्य सूर्यस्य वा उपरागं करोति स पर्वराहुः । सूर्य 1809) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334