Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 275
________________ पसाह ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [पह - पसाह-प्रशाख:-शाखाविनिर्गतशाखः । जं० प्र० ३२४ । । आशङ्कापरिहाररूपा । आव० ३७७ । पसाहण-प्रसाधनम् । आव० ५५५ । प्रसाधनं-मण्डनम् । पसिमा-अंबफलाइ । नि० चू० द्वि० ६० म । ज्ञाता० ३६, ६३ । पसु-पशु:-ग्राम्यः । सम० ६२ । पशु:-छगलकः । अनु. पसाहणघरगं-प्रसाधनगृहक-यत्रागस्य स्वं परं च मण्ड. ३९ । मण्डल । नि० चू० द्वि० ८६ अ । यति । जीवा. २०० । प्रसाधनगृहक-यत्रागत्य स्वं परं पसुधम्म-पशुधर्म:-मात्रादिगमनलक्षणः । दश० २२॥ च मण्डयति । ज. प्र. ४५ । पसुपाली-पशुपाली । आव० ५३८ । पसाहन-प्रसाधनं-मण्डनम् । ज्ञाता० ४३ । पसुया-द्विखुरविशेषः । प्रज्ञा० ४५ । पसाहि-प्रसाधि-प्रतिपालय । उत्त० ३८६ । पसुवह-पशुवधः । आव० ६५। । पसाहिउं-प्रसाध्य-प्रगुणय्य । आव० ७०३ । पसू-पशु:-अश्वादिकः । उत्त० १८८ । पसाहिए-प्रसाधित:-संस्कृतः । उत्त० ४६३ । पसूअ-प्रसूतः-निर्गतशीर्षकः । दश० २१९ । पसाहिता-प्रसाध्य-वशीकृत्य । उत्त० ४४८ । पसूई-प्रसुतिः-शालिरत्नम् । आव० ४३५ । पसिअ-प्रसित:-प्रकर्षण बद्धः । ज० प्र २११ । पसूति-प्रसूति:-नखादिविदारणेऽपि चेतनया असंविति: पसिढिलं प्रशिथिलं दृढम् । ओघ० ११० । प्रशिथिलं- स्तद्रूपः । ओघ० १६३ । दोषो यददृढमनिरायन्तं वा वस्त्रं गृह्यते। उत्त० ५४१ । पसूया-प्रसूता-कणिशानां पत्रगर्भेभ्यो विनिर्गमात् । ज्ञाता० प्रशिथिलं-अदृढम् । ओघ० ११० । पसिणं-प्रश्न-आदर्श प्रश्नादि । सूत्र० १८१ । प्रश्रः । पसेढि-श्रेणेर्या विनिर्गताऽन्याश्रेणिः सा प्रश्रेणिः । ज०प्र० आव० ७६३ । प्रश्नः । भग० ११६ । प्रश्न:-शिष्यपृष्ट ३१ । स्यार्थस्य प्रतिपादनरूप: । जं० प्र० ५४१ । प्रश्न:- पसेढी-प्रश्रेणि:-श्रेणेर्या विनिर्गताऽन्या श्रेणिः प्रश्रेणिः । अङ्गुष्ठस्वप्नप्रभादि । वृ०४० ३३ अ। प्रश्नं पृच्छचमा- | जीवा० १८६ । नत्वात् । ज्ञाता. ११० । प्रश्नः-अङ्गुष्ठकुड्यप्रश्नादिः | पसेणइ-अस्यामवसरपिण्यां पञ्चमकुलकरः । ठाणा० ठाणा० ३०१ । ३८६ । पसिणवागरण-प्रश्नव्याकरणम् । उपा० ३६ । प्रश्नव्या- | पसेणइए-प्रसेनजित्-पञ्चमकुलकरः । आव० १११ । करणं-प्रश्नोत्तरम् । ज्ञाता० ११० । पसेणई-प्रसेनजित्-योगसंग्रहे शिक्षादृष्टान्ते कुशाग्रपुरे पसिणसयं-प्रश्नशतं-या विद्या मन्त्रो वा विधिना जप्य- राजा । आव० ६७१ । प्रसेनजित्-द्वादशमकुलकरनाम । भान: पृष्टा एव सन्तः शुभाशुभ कथयन्ति ते प्रश्नाः ज० प्र० १३२ । प्रसेनजित्-औत्पत्तिकीबुद्धिदृष्टान्ते मुद्रातेषामष्टोत्तरं शतम् । नंदी. २३४ ।। रत्ने राजा। आव० ४१७ । प्रसेनजित-श्रावस्तिनृपतिः । पसिणाइ-प्रश्न विद्या । ठाणा० ५१२ । उत्त० २८६ । पञ्चम कुलकरः । सम० १५० । पसिणापसिण-प्रक्ताप्रश्नं स्वप्न विद्यादि । भग०५१ । पसेणती-प्रसेनजित-अन्तकृशानां प्रथमवर्गस्य नवममध्यप्रश्नाप्रश्नः स्वप्नविद्यादि । प्रज्ञा० ४०६ । प्रश्नाश्न:- __ यनम् । अन्त० १ । पृच्छतोऽपृच्छतो वा शुभाशुभकथनम् । नंदो० २३४ । प्रश्नप्रश्न-"पसिणापसिणं सुमिणे विज्जासिद्ध कहेइ पसेवय-प्रसेवक:-क्षुरादिभाजनम् । उपा० १२ । अन्नस्स । अहवा आइंखिणिया घटिय सिटुं परिकहेइ।" पस्स-पश्यन्-अवलोकयन् । उत्त० २६८ । ब. प्र. २१५ अ । सविणयविज्जाकहियं कथितस्स | पस्सवण-प्रश्रवणं-मत्रम । दशः १७ । पसिणापसिणं भवति । नि० चू० द्वि ८५ अ । पहंस-प्रधयॆ-पराभूय । उत्त० ३५३ । पसिद्ध-प्रसिद्ध-प्रख्यातम् । प्रश्न० ११३ । प्रसिद्धिः- | पह-वस्त्रंषणायां द्वितीया ऐषणा। आचा० २७७ । पन्था ( ६९४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334