Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 281
________________ पाहिहारिक । आचार्यश्रोमानन्दसामरसूरिसङ्कलित: [पाणगार पाडिहारिक-प्रत्यार्पणीयः । नि० चू० प्र० १६७ था। पाढामिए-वनस्पतिविशेषः । भग० ८०४ । पाडिहारितं-गिहिसंतिय उवकरणं पडिहरणीयं पाहिहा- पाढो-पाठी यः सकलं वाहडादि पठति स । पाठो-सकलं रितं । नि० चू. प्र. ७३ आ । प्रतिहियते-प्रति- वाहडादि पठति स । ओघ० ४२ । नीयते यत्तत्प्रतिहारप्रयोजनत्वात् प्रातिहारिकम् । ठाणा० | पाढेह-वनस्पतिविशेषः । भग० ८०४ । पाणंधि-(दशीपदं ) वत्तिली । व्य० प्र० १७७ आ । पाहिहारिय-प्रत्यर्पण तदहं प्रातिहारिकम् । बृ• तृ० | पाण-पानं-सुरादि । सूर्य० २६३ । पानम् । आव० २६ अ । अधुवं । नि० चू० द्वि० ११७ आ । प्राति । ११५। पानं-मद्यम् । प्रभ० १६३ । पानं-पेयमुदकादि । हारिक:-पुन: समर्पणीयः । राज. १२८ । प्रातिहाकि आव० ८१६ । अनु० २१७ । चाण्डालः । आव० ४.१ । पुनः समय॑णीयम् । ज्ञाता० १०७ । चाण्डाल: । व्य० प्र०५२ अपाण:-चाण्डाल: । आव० पाडिहारेय-प्रतिहारिक:-सागारिकभुक्तशेषः। व्य० द्वि० ७१७ । पाण:-मातङ्गः । आव० ७४३ । पाण:३३६ आ । | भाजन विशेषः । बनु० ५। पान:-यायामादि । उत्त० पाडिहेर-प्रतिहारो-दौवारिकस्तद्वत्सदा सनहितवृत्तिर्देव. २६६ । पानं-द्राक्षापानादि । आव० ८११ । गुल्म. ताविशेषोऽपि प्रतिहारस्तस्य कर्म तिहार्यम् । उत्त० विशेषः । प्रज्ञा० ३२ । मातङ्गः । ठाणा० २६४ । ५४ । प्रातिहार्यम् प्राव० २६५ । चाण्डालः । भग० १६४ । उड्रम्बरः। व्य० द्वि० २४७ पाडिहेराई-प्रातिहार्यानि- यथाभिलषितार्थोपढोकनलक्ष. अ । पान-सुरादि । भग० ३२६ । पोयते तत् पानं णानि । बृ० दि० २६७ अ । मृद्वीकापानादि । दश० १४६ । उच्छ्वासनिःश्वासो य पाडिहेरिए-प्रातिहारिकं भूयोऽप्यस्माकं प्रत्यर्पणोयम् । इति गम्यते एषः प्राणः । जं० प्र०६० । गुच्छाविशेषः । बृ० दि० २०० आ। प्रज्ञा० ३२ । पानं-धान्यरससंस्कृतं जलम् । उपा० २२॥ पाडुच्चिया-बाह्यवस्तु प्रतीत्य-आश्रित्य भवा प्रातीत्यगी। पानं-सुरादि । ठाणा० ११६ । पानं-आचाम्लादि । ठाणा० ४२ । जीवादीन् प्रतीत्य या । ठाणा० ३१७। उत्त० ५२४ । पीयत इति पानं वर्जूररसादिः । उत्त. प्रातीत्यिकी-विंशतिक्रियामध्येऽष्टमी । आव० ६१२ ।। ६.७ । प्राणिः-द्वीन्द्रियादिः । दश० १५६ । पाडेड-पातयति निर्यातयति । ० तु. १४६ अ। पाणइवाइए । आचा० ४२५। पाडेक्क-प्रत्येक-एक कशः । औप० ६१ । पाणक्कमणं-द्वीन्द्रियादित्रसप्राणिनां आक्रमण-पादेन पोडनं पाढ-पाठ:-पठनं पठ्यते वा तदिति पाठः, पठ्यते वाऽने- | प्राण्याकमणम् । आव० ५७३ । नास्मादस्मिन्निति वाऽभिधेयमिति पाठः व्यक्तीक्रियते । पाणक्खय-प्राणक्षयः-बलक्षयः । १९७ । इति । आव० ८६ । पाणग-पानक-द्राक्षापानकादि । सूर्य० २६३ । पानकपाढट्टिओ-पाठार्थी । ओघ० ६५ । द्राक्ष.पानकादि । प्रश्न. १६३ । पानक-काञ्जिकम् । पाढव-पार्थवमिव पार्थिव शीतोष्ण दिपरिषहसहिष्णुतया पिण्ड, १७ । पानक-द्राक्षापान दि प्राणानां-इन्द्रिया. समदुःख सुख तया च पृथिव्यामिव भवं पार्थिवम् । उत्त.. दिलक्षणानामुपग्रहे-उपकारे यद् वर्तत इति तत् । (?) । १८६ । पृथिव्या विकार: पार्थिवः, स चेह शेलः, ततश्च पानक-द्राक्षापानकादि । भग, ३२६ । जलविशेषः । शैलेशोगप्त्यपेक्षयाऽतिनिश्चिलतया शैलोपमत्वात्पर. भग० ६८४ । पानक-आचाम्लम् । ओघ० १३३ । सिद्ध्या वा पार्थिवम् । उत्त० १८६ ।। पानक-द्राक्षापानकादि । ठाणा० ११६ ।। पाढा-पावारणबादरवनस्पतिकाय विशेषः । प्रज्ञा. ३४। पाणगजाय-पानकजातं-पानीयसामान्यम् । आचा० ३४६॥ पाठा-वनस्पतिविशेषः । प्रज्ञः ३६४ । पानकाक्षणिकम् । ओघ० १०४ । पाढणं- देशविशेषः । भग ६८० । पाणगारं-जस्थ पाणियाम्म तो सुरामधुपीधूखंडगं मच्छं. ( ७००) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334