Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पवालता]
आचायोआनन्दसागरसूरिसङ्कलित:
[पवेइय
जोवा० १६१ । प्रवाल:-ईषदुन्मीलितपत्रभावः । जीवा० पविद्धत्थं-प्रविध्वस्तं-सर्वथा भस्मसाद्भुतम् । जीवा. २२० । प्रवाल:-ईषदुन्मीलितपत्रमाव:-पल्लवः । जीवा० १२२ । २६४ ।
पविभत्त-प्रविभक्तं-प्रतिनियतम् । प्रज्ञा० ३२६ । पवालता-प्रवालता-नवाकुरता । ठाणा० २६७ । पविभत्ती-प्रविभक्ति:-प्रकर्षण स्वरूपसम्मोहाभावलक्षणेन पवालवण्ण-प्रवालवर्ण:-विद्रुमवर्णः । ज्ञाता० २३० । विभागः पृथक्त्या । उत्त० ८३ । पवालिणो परिणमंति-प्रवालिनः परिणमन्ति-प्रवाल:- पवियक्खणा-प्रविचक्षणा, अभ्यासातिशयतः क्रियां प्रति
पल्लवाकुरस्तधुक्ततया परिणमन्ति । सूर्य० १७२ । । प्राविण्यवन्तः । उत्त० ३२० । पवाह-प्रवाहः-अनादिकालसन्ततिपतितः। जीवा० २१७ । पवियारणा-प्रविचारणा, प्रज्ञापनायाश्चतुस्त्रिंशत्तमं पदम् ।
प्रवाहः-अनादिकालसन्ततिपतितः । ज० प्र० ६२ ।। प्रज्ञा०६। पविइण्ण-प्रविकीर्ण:-गमनागमनाभ्यां व्याप्त: । औप०४। पवियारियंत-प्रविचारयन् । उत्त० ३८६ । पविइन्न-प्रविकीर्ण:-गमनागमनाभ्यां व्याप्तः। ज्ञाता० ३। पविरल-प्रविरलं-लम्बमानम् । जीवा० २६८ । पविकत्थइ-प्रविकत्थते-आत्मानं श्लाघते । सम० ५४ । | पविरलपप्फुसियं-प्रविरलाः प्रस्पृश्किा-विषो यत्र पविज्जआयति-प्रकर्षेण विद्युतं कुर्वति । जं० प्र० तत्तथा । भग० ६६५ । ३८६ ।
पविरलफुसिय-प्रविरलस्पृष्टं-प्रविरलानि धनभावे कर्दमपविजल-रुधिरपूयादिना पिच्छिलः । सूत्र १३६ ।। सम्भवात्मकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेपविज्जुयाति
। भग०६६५ । णोत्कर्षेण स्पृष्टानि-स्पर्शनानि यत्र वर्षे तत् प्रविरलपविट-प्रविष्ठः-एककालं तद्भावेन परिणतः । जीवा० स्पृष्टम् । जीवा० २४५ । १८ । प्रविष्ठः व्यवस्थितः । जीवा० १०५ । पविरलसाहुसहिओ-प्रविरलसाधुसहितः । आव० २६३ । पविठ्ठपुव-प्रविष्ठपूर्वः-परिणतपूर्वः । जीवा०६८। पविलीणं-प्रविलीनं-नवनीतमिव सर्वथा गलितम् । जीवा० पबिणेति-प्रविनयति-क्षपयति । भग० १०० ।। पवितर-प्रवितरं-स्फुटितम् । जीवा० १२२ । । पविरल्लियं-विस्तारवत् । प्रश्न० ६२ । पवित्तय-पवित्रक-ताम्रमयान्य ङ्गुलीयकम् । औप०६५। पविस इ-प्रविशति-पविसइ । आचा० ३६५ । पवित्रक अङ्गुलीयकम् । भग० ११३ । पवित्रकं-अगु- | पविसमाणे-प्रविशन् । सुय० १२ । लीयकम् । औप० ६३ ।
पविसारिय-प्रविसारितम् । दश० ६६ । पवित्ता-पवित्रा-अहिंसायाः पञ्चपञ्चाशत्तमं नाम । प्रश्न पविसिणि-णिगच्छति णिति । नि० चू० प्र० ५१ अ। ६६
पविसियओ-प्रोषितः । आव० ४२३ । पवित्ति-प्रवृत्तिः । आव० ५१३ ।
पवीलए-तत उद्धंमधीतागमः परिणतार्थसद्भावः सन् पवित्तिवाउय-प्रवृत्तिध्यापृत्त:-वार्ताव्यापारवान वार्तानि- प्रकर्षेण विकृष्टतपसा पीडयेत् प्रपोडयेत् । आचा० १६२ । वेदक इति । औप० १३ ।
पवीला-प्रपीडनं-बहपीडनम् । दश० १५३ । पवित्ती-प्रवृत्तिः यथायोगं वैयावृत्त्यादी साधूनां प्रवत्तंकः ।। पवुट्ठदेव-प्रवृष्टो देवः । आचा० ३८६ । आचा० ३५३ ।
पवेअए-प्रवेदयति-कथयति । दश० २६६ । पवित्थर-प्रविस्तार:-धनधान्यादिविस्तारः परिग्रहस्य विश- पवेडआ-प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता । तितम नाम । प्रश्न० ६२ । प्रविस्तार:-धनधान्याद्विपद- आचा० २५ । चतुष्पदादिविभुतिविस्तरः । उपा० २ ।
पवेडय-प्रवेदित:-प्रकर्षण-स्वयं साक्षात्कारित्वलक्षणेन पविद्ध-प्रवृद्धं-उपचाररहितम् । बृ. तृ० ११ अ । ' ज्ञातः । उत्त० ८१ ।
( ६९०)
१२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334