Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 269
________________ पवडणया] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ पवयणमावणा पवडणया-प्रपतनता-नच प्रयत्नेन चक्रम्यते तत्र जं. प्र. १२५ । दुःख्यते । आव० ४०५ । प्रपतना-वङ्कगतेश्चतुर्थो भेदः ।। पवय-प्लवकः । आव० ४२७ । प्लवकः । नंदी० १६५। प्रज्ञा० ३२८ । पवयण-प्रवचन-द्वादशानं जिनशासनम् । प्रश्न० २ । पवडक-कटकम् । ओघ० ५२ । प्रवचनम्-श्रुतम् । आव० ३२६ । प्रवचनम् । आ०(?) पवण-प्लवनं-मनाक् पृथुतरविक्रमगतिगमनम् । जीवा० ४८६ । प्रवचनम्-द्वादशाङ्ग सूत्रार्थतदुभयरूपम् । आव० १२२ । प्लवनं-मनाग विक्रमवद् गमनम् । जं० प्र० ५१० । प्रवचन-तीर्थम् । आव० ३२५ । प्रकर्षणो. ३८८ । प्लवनं-बावनम् । उत्त० १३५ । प्लवने- | च्यतेऽभिधेयमनेनेति प्रवचन-आगमः । भग० ७६३ । मनाक पृथुतरविक्रममति गमने । राज० २२ । प्रवचन-आगमः । भग० ६१ । प्रवचन-तीर्थम् । बृ. पवणसुय-पवनसुतः । पउ० ५०-१ । प्र०१६६ आ। प्रकृष्ट-प्रशस्तं प्रगतं वा वचनं-आगम:पवण्ण-प्रपत्रः । उत्त० २२० । . प्रवचनं द्वादशाङ्गः तदाधारो वा सङ्घः । ठाणा० ५१५ । पवतणनिण्हग-प्रवचन-आगमं निहनवते-अलपत्यन्यथा प्रवचन-श्रुतज्ञानम् । ज्ञाता० १२२ । प्रवचनं-प्रोच्यतेऽनेन प्ररूपयतीति प्रवचननिह्नवः । ठाणा० ४१० । जीवादयः पदार्था इति प्रवचनम्। प्रशब्दस्याऽव्ययत्वेनाऽनेपवति-प्रयुक्ति-वार्ताम् । ज्ञाता० २१५ । कार्थद्योतकत्वात् प्रगतं जीवादिपदार्थब्यापक प्रधानं. पवत्त-वृत्तं-उत्क्षेपावस्थीतो विक्रान्तं मनाग्भारेण प्रवर्त- प्रशस्तं आदौ वा वचनं-प्रवचनं द्वादशाङ्ग-गणिपिटमानम् । जीवा० २४७ । कम् । चतुर्विधश्रीश्रमणसङ्गोऽपि प्रवचनमुच्यते. जीवादिपवत्तए-प्रवृत्तिः निर्गमो यस्य स तथा। ज० प्र० २६०। तत्त्वं प्रवक्तीति प्रवचनम् । विशे० २ । प्रवचनम् । पवत्तण-प्रवर्तन:-प्रथमप्रारम्भः । वृ० द्वि० १९६ आ।। भग०६६ । प्रवचनं-सामान्यश्रुतज्ञानम् । आव० ८६ । पवत्तय-प्रवृत्तकं प्रथमसमारम्भाद्रढमाक्षेपपूर्वकप्रवर्त्तमा ! प्रवचनं-श्रुतज्ञानं सङ्गो वा, विशतिस्थानके तृतीयः । नम् । जीवा० १९४ । आव० ११९ । प्रवचन:-द्वादशांग:-तदाधारे वा सनः। पति-प्रवृत्तिः-तपःसंयमयोमेषु यो यत्र योग्यस्तं तत्र सम० १४ । प्रवचनं-आगमः । आव०६१ । प्रवचनप्रवर्तति । असहं च निवर्तयति गणचिन्तकः प्रवृत्तिः । द्वादशाङ्ग गणिपिटकं सो वा । आव०६८ । प्रवचनंप्रभ० १२६ । प्रवर्ती प्रवर्तकः । प्रज्ञा० ३२७ । प्रशस्तवचनं-प्रधानवचनं-प्रथमवचन वा । अनु० ३८ । पतिणी-पंचविहसंयतीए पढमा । नि० चू० प्र० १३२ प्रवचनं-चतुर्वर्णसङ्घः । बृ० द्वि० १९८ आ । दुवाल. आ। प्रवत्तीनि-समस्तसाध्वीनां नायका, आचार्यस्था- संग संघो । नि० चू० प्र० १०३ अ । प्रवचन-प्रवचननीया । व्य० प्र० १४१ । मपि तीर्थम् । विशे० ५६१ । त्रक-ताम्रमयमगुलीयकम् । ज्ञाता० १०। पक्यण उब्मावणता-प्रवचनस्य-द्वादशाङ्गस्योद्भावनं-प्रभायथोचितप्रशस्तयोगेषु साधन प्रवर्तयन्तीत्येवंशीलः । व्य० वनं प्रावनिकत्वधर्मकथावादादिलब्धिभिर्वर्णावादजननं प्र० १७१ आ। प्रवत्तित:-प्रेरितः । सम० ८५ । प्रवचनोद्धावनं तदेव प्रवचनोद्धावनता । ठाणा० ५१५ । प्रवतितम्-प्ररूपितम् । उत्त० ४७५ । पवयणकुसल-सूत्रार्थ हेत्वादिप्रवचनावर्णवादिनिग्रहान्तगुणः पवत्तिवाउ- । नि० चू० प्र० ३४६ म । । व्य० प्र० २३६ । पवत्ती-प्रवर्तयति-साधूनाचार्योपदिष्टेषु वैयावृत्यादिष्वि- पवयणगोयत्थ-प्रवचनगीतार्थ:-सर्वसारेण प्रवचनस्य गृही. ति प्रवर्ती । ठाणा० १४३, २४४ । प्रवृत्ति:-वार्ता। तोऽर्थः । व्य० द्वि० ४१२ आ । ओघ० ५६ । पवयणपभावणया-प्रवचनप्रभावनता-यथाशक्त्या मार्गपवत्तीए-प्रवृत्तिकः । ज्ञाता? ३६ । देशना, विशतितमस्थानकम् । णाव० ११६ । पवनबाण-पवनबाण:-तथाविधपवनस्वरूपतया परिणतः। पवयणभावणा-यथाशक्तिमार्गदेशनादिकया च प्रवचन (६८८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334