Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
पहलवग J
३६ । पल्वलः - प्रल्हादनशीलः । ज्ञाता० ६३ । पल्लव:जातपूर्ण प्रथमपत्रभावरूपः । जं० प्र० ३२४ । पल्लव:अङ्कुशः । सम० ६१ | शाखाभङ्गः । आचा- ३४५ । पत्य:- सञ्जातपरिपूर्ण प्रथमपत्रभावरूपः । जीवा० २२६ । पल्लवन - पर्ययपरिमाणं - अभिषेयादि तद्धर्मसङ्ख्यानं यथा 'परिता तसा ', पर्यय शब्दस्य 'पल्लव'त्ति निर्देश:, प्राकृतत्वात् पर्यङ्कः - पल्यङ्कः इत्यादिवदिति, अथवा पल्लवा इव पल्लवाः - अवयवास्तत्परिमाणम् । सम० ११३ । पल्लवग्राहिणी - पल्लवमात्रग्राहि । बृ० प्र० ५८ आ । पल्लवप्रविभक्तिकं विशतितमनाट्यभेदः । जं० प्र० ४१७ ! पल्लावाङ्कुर - प्रवाल: । प्रज्ञा० ३१ । पल्लि प्राम: । बृ० तृ० ७२ अ । गामो । नि० चू० प्र० ११५ अ ।
पल्ली - सनिवेश: । आव० ५७८ । पल्यन्तेऽनया दुष्कृति विधायिनो जना इति, वृक्षगहनाद्याश्रितः प्रान्तजननिवासः उत्त० ६०५ ।
पल्लीण - प्रलीनः - पश्चात् प्रकर्षेण लीनः । भग० ९२४ ॥ पल्ली पतिपल्लोट्ट-प्रवृत्त - उत्पन्नः । ज्ञाता० २६ । पल्लोय| द० ( ? ) | पल्लोघम - पल्योपमं - शीर्षपहेलोकंव गणितस्य विषयोऽतः परमोपमिक कालपरिमाणम् । जीवा० ३४५ । पल्हगा
। आव० १४८ ।
पल्हत्थ - पर्यस्तं - अधोमुखतया न्यस्तम् । भग० १८० । स्थापितः । आव० ७०३ ।
पल्हत्थमुह - पर्यस्तं - अधोमुखतया न्यस्तं मुखम् । भग०
१५० ।
पल्हत्थिय - पर्यस्तितं पर्यस्तोकृतं सर्वतः निक्षिप्तम् । ज्ञाता० २१६ । भग० १६० । पर्यस्तम् । दश० ४४ । पहस्थिया - पर्यस्तिका | योगपटः । बृ० द्वि० २५३ मा पर्यस्तिका जानुजङ्घपरिवस्त्रवेष्टनाऽऽत्मिका । उत्त० ५४ । पल्हव म्लेच्छविशेषः । प्रज्ञा० ५५ । पल्हवदेशज - पल्हविकः । ज० प्र० १६१ । पल्हवि - प्रल्हत्तिः । ठाणा० २३४ । प्रल्हत्तिः- दुष्प्रतिलेखित दुष्यपञ्चके प्रथमो भेद: । आव० ६५२ ।
Jain Education International
। ठाणा० २७० ।
[ पवडगता
पल्हविण - पल्हविक:- देशविशेषः । ज्ञाता० ४१ । पल्हविय। भग० ४६० । पल्हाओ - क्रोधादिपरितापोपशमात् प्रल्हादित :- आपन्नसुखः + आचा० १५० ।
पल्हायणभाव - प्रल्हादनभावः- चित्तप्रसत्तिरूपोऽभिप्रायः । उत्त० ५८४ |
पल्होटू - पल्हुठं- एकान्तेन विस्मृतम् । व्यं० द्वि० ७७ आ । पवंच-प्रपञ्चः - पर्याप्तकापर्यासक सुभगादिद्वन्द्वविकल्पः ।
आचा० १७० । प्रपवः - संसारः । सूत्र० १६५ । प्रपवः - विस्तार: । प्रश्न० २२ । प्रपञ्चः - उपहासवचनम् । बृ० द्वि० ६० आ । प्रपवः - प्रत्युपेक्षणमनुकरणम् । बृ० द्वि० १५० अ ।
पचए - उद्धट्टकान् कुर्वन्ति । ओघ० ८९ । पवंचणं प्रवखनं विप्रतारणम् । प्रश्न० १७ । पवंचा-प्रपञ्चते: -व्यक्तीकरोति प्रपञ्चयति वा, विस्तारयति लेखकासादि या सा प्रपवा, प्रपञ्चयति वा-स्रंसयति आरोग्यादिति प्रपचा । ठाणा० ५१९ । इषत् प्रपवा, जन्तो: सप्तमी दशा । दश० ८ ।
पर्वचेति - प्रवञ्चयते - मुखमर्कटिकां करोति । उत्त० ५१ । पवए - प्लवक : - उत्प्लवनकारी | भग० ६२८ । पवग-प्लवक:- यो झम्पादिभिगंर्तादिकमुत्प्लवत्ते गर्तादिलङ्घनकारी, तरति नद्यादिकं यो इति । ज० प्र० १२३ । प्लवक:-य उत्प्लवते नद्यादिकं वा तरतीति । औप० ३ । प्लवक -य उत्प्लुत्य गर्तादिकं झम्पाभिर्लङ्घयति नद्यादिकं वा तरति सः । अनु० ४६ । प्लवकः-य उत्प्लवते नद्यादिकं वा तति । प्रश्न० १४१ । प्रवक:सुपर्णकुमारः । प्रश्न० १३५ ।
पवगा - समुद्दादिसु जे तरंति ते पवगा । नि० चू० प्र०
२७७ अ ।
पवट्टइ-प्रवर्त्तते । आव० ५५६ ।
पवडण - प्रपतनम् | ठाणा० ३२८ | पाणत्यो उड़ उप्पइत्ता जो पडइ । नि० चू० द्वि० ५२ अ । प्रपतनंभूमिप्राप्तं सर्वगाव पतनम् । बृ० तृ० २२९ श्रा । पतनं तिष्ठत एवं गच्छतो वा यहलुटुनम् । प्रज्ञा० ३२६॥ पवडणता-प्रपतनता - प्रपतनया वा । ठाणा० २५० ।
( ६८७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334