Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 266
________________ पलिउंचण ] अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३ उत्त० ५५३ । पलिउंचण - पलिकुचनं परि-समन्तात् कुश्वयन्ते वक्रतामापायन्ते क्रिया येन मायानुष्ठानेन तत् । माया । सूर्य० १७१ । पलिउंचणा - परिकुवनं- अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुश्वना परिवञ्चना वा । ठाणा० २०० । पलिउंचणापायच्छित - परिकुञ्चनं- अपराधस्य द्रव्यक्षेत्र - कालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चनापरिवञ्चना वा प्रायश्चित्तम् । ठाणा० १६६ । पलिउंचयंति - निनुवते, सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिकेऽवसरे पृष्टाः सन्तो मानृस्थानेनावर्णवादभयान्निनुवते । सूत्र० २३३ । पलिउंचिअ - मनोज्ञं गोपित्वा । आचा० ३५५ । पलिउंचुणया - प्रतिकुश्वनं सरलतया प्रवृत्तस्य वचनस्य खण्डनम् । भग० ५७३ । पलिउंचे मोहनीयस्य एकोनविंशतितमस्थानम् । आव ० ६६१ । पलिउंजिय-परि-समन्ताद् योगिकाः परिज्ञानिनः । भग० १५० । पलिओम - पत्योपमः । अनु० १८० । पल्योपमम् (?) । पश्येनोपमा येषु तानि पल्योपमानि असङ्ख्यातवर्ष कोटाकोटीप्रमाणानि । ठाणा ० ८६ । पल्यवत्पल्यस्तेनोपमा स्मस्तत्पत्योपमम् | ठाणा० ६० । पल्योपमं -कालमानविशेषः । भग० २१० । पत्योपमम् । भग० २७५।८८८ । पल्येन वक्ष्यमाणस्वरूपेणोपमा यस्य तत्पल्योपमम् । ज० प्र० ९२ । पल्योपमं -उद्धाराद्वा० क्षेत्र भेदस्त्रिधा प्रत्येकं बादरसूक्ष्मतया द्वेषा अङ्गुलमानवाल ससाष्टखण्डतदसङ्ख्य खण्डोद्वारात् प्रतिसमयवर्षशत Jain Education International - [ पलिमत्ता पलित्त - पराभग्नः । बृ० द्वि० ७२ अ । प्रकर्षेण दीप्तः प्रदीसः । ज्ञाता ०६१ । प्रकर्षेण ज्वलितम् । भग० १२१ । प्रदीसः । दश० ९२ । पर्याप्तः प्रतिपूर्णः । जीवा० २६६ । प्रदीप्तम् । श्राव० ६१ पलित्तक-प्रदीप्तकं प्रदीपकनम् । प्रभ० ६० । पलित्तजाला - प्रदीप्तज्वाला | प्रश्न० १४ । पलित्तनेह - पर्याप्तः प्रतिपूर्णः स्नेहः तैलादिरूपो यस्य तत् पर्याप्तस्नेहम् । जीवा० २६६ । पलित्तपायं-प्रलिप्तपादम् । आव० १३७ । पलित्तयं प्रदीप्तम् । उत्त० १०२ । पलिपासग - बंधणा । नि० चू० द्वि० ५६ आ । पलिबाहिर -परि-समन्तात् गुरोरवग्रहात् पुरतः पृष्टतो स्थानात् सदा कार्यमृते बाह्यः स्याद् । आचा० २१५ । पलिभंजणं - पायम्मि पलिभंजणं । नि० चू०प्र० २४५ अ । पलिमलह - प्रतिभज्यते । बव० ३०८ ॥ पलिभाग - प्रतिभागं - प्रतिबिम्बम् । प्रज्ञा० ३०५ । प्रतिभाग :- सादृश्यम् । भग० ८६७ । प्रतिभागः - सादृश्यम् । प्रज्ञा० ४६१ । प्रतिरूपो भागः प्रतिभागः - प्रतिबिम्बम् । आव० ३३८ । पलिओ - खंडाखंडकरणं । नि० चू० प्र० २४४ आ । पलिमंथ-पलिमन्यः - कालचणगः । ठाणा० ३४४ । मोषधिविशेषः । प्रज्ञा० २३ । पलिमन्थः- दोषविशेषः । ओघ ० १७७ । पतिमन्यः - विघ्नः । सूत्र० ६४ । संजमो मंथिज्जति जेग सो नि० चू० प्र० १६६ मा । पलिमन्यः - विलोडनं विघातश्च । सूत्र० ४२५ । विघ्नः । । परिमन्थ:- स्वाध्यायादिक्षतिः । उत्त ५६८ | पलिमन्थः- दोषविशेषः । ओष ० ४९ । पलिमन्थः - दोषविशेषः । ओोष० १०५ । ठाणा० ८ स्पृष्टोत्तरप्रदेशापहारेः । अनु० १०० । बलिच्छिन- परिच्छिन:- यथास्व विषयग्रहणं प्रतिनिरुद्धः । | पलिमंथए- बग्नीयात् । उत्त० ३११ । आाचा० १९३ । परिच्छिन्नः - परिवारवस्त्रादिलक्षणेः सूत्रा | पलिमंथग-वृत्तचनकः कालचनकः 1 भग० २७४ यमश्व युकः । व्य० द्वि० १ अ । प्रतिच्छन्नः धाम्यविशेषः । भग० ८०२ । धाच्छादितः । ज्ञाता० ६६ । पलितं मि-प्रदीप्ते - अस्याकुलीकृते । उत० ४५५ । पलिमंत्र - परिमन्यूः - घातकः । ठाणा० ३७३ | पलिमत्ता - गोभक्तः । व्य० प्र० १२१ म । ( ६८५ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334