Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पर्शुराम: ]
पर्शुराम: - जामदग्निसुतः । जीवा० १२१ । पलंजी - पलञ्जी - असारधान्यम् । उत्त० २५६ । पलंडु - कन्दविशेष: । उत्त० ६६१ । पलाण्डु - कन्दविशेषः । आव० १०१ ।
पलंडू - पलण्डूकन्दः, वनस्पतिविशेषः । प्रज्ञा० ३७ | पलंब - विशतिसागरोपमस्थितिक देवविमानम् । सम० ३८ । प्रलम्बं - तालफलादि । दश० १७६ । प्रलम्बः- इषल्लम्बमानः । ज० प्र० ११५ । प्रलम्बमानाश्वलं गृहीतं । ओघ० ११० । प्रलम्ब:-आलम्बः । भग० १७५ । त्रिषष्ठीत महाग्रहः । ठाणा ७६ । प्रलम्ब : - ईषल्लम्ब मानः । प्रश्न० ८४ । प्रलम्बः - एकषष्ठीत ममहाग्रहः । ज० प्र० ५३५ । विषमगहणं व कोणं वा । ओघ० ११० । प्रलम्ब:- फलम्। ठाणा० १८५ । प्रलम्ब-यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनम् । उत्त० ५४१ । प्रलम्बा - आप्रदीपना । सम० १५८ । पलंबजाय - पलंबजातं फलसामान्यम् । आचा० ३४८ । पलंबमाण - प्रलम्बमानं - भुम्बमानम् । भग० ३१९ । पलंबवणमाला - प्रलम्बो - मुम्बनकं वनमाला- आभरणविशेषः । प्रलम्बवनमाला । आप० ५० । पलंवा-फला । नि० चू० प्र० ५२ आ । पल-कर्षचतुष्टयम् । अनु० १५३ । पलञ्जी
Harish आनन्दसागरसूरिसङ्कलितः
| आव० ८२३ ।
पलप्यमाण- पलप्रमाणः । अव० ४२७ । पलयं - प्रचारम् । दश० ४८ ।
पलल - पललं - तिलक्षोदः । पिण्ड० ७२ । पल लिय- प्रललितः - प्रक्रीडितः । ज्ञाता० ६३ । प्रललितं ललितमेव "हस्तपादाङ्ग" इतिश्लोकोक्तलक्षणः । प्रश्न० १४० ।
पलवितं - प्रलपितं - अनर्थभाषणम् । प्रभ० २० । पलाइय - पलायितं - पलायनं कुतश्चिन्नाशनम् । दश० १४१ । पलाई - राज्यान्तरे गतो भटः । बृ० द्वि० ८२ अ । पलाण-नष्ठः । अध० १७२ ।
Jain Education International
पलादिण - जे भडादिया रण्णो अणापुच्छते सपुत्तदारघणादिया अक्षरजं गंतुकामो ते पलादिणो । नि० चू० द्वि० ११ व ।
[ पलि उंचंति
पलायंत - पलायमान | आव० २६७ । पलाय - पलायितः । आव० १९६ । पलायण - पलायनं - कुतश्चिन्नाशनम् । दश० १४१ । पलायति नश्यति । नि० ० प्र० १०२ अ । देशान्तरं गच्छति । नि० चू० प्र० ३७ अ ।
पलालं - प्रकृष्टा लाला यत्र तत्पलालम् । अनु० १४१ । कग्वादीनाम् । प्रभ० १२८ ।
पलाल खेला- नि० चू० प्र० ३२७ अ ।
पलालपुंज - पलाल पुञ्ज :- मञ्चोपविव्यवस्थितः । आचा० ३०६, ३०७ ॥
पलाला
। सम० ३०७ 1
|
पलालुण्हा - पलालोष्मा | आव० ४१६ पलाव - प्रलाप:- जल्पः । प्रश्न० ७४ । प्रलापः - निरर्थकं वचनम् । ठाणा० ४०६ । प्रलापः - बालापः । सम० १५७ ।
पलाविति हिति-प्रप्लाविष्यते । ओघ २१ । पलावियं-प्लावितम् । आव० ६३० । प्लावितम् । बृ० द्वि० २०६ अ ।
पलासं - कोमलं । नि० चू प्र० ११५ आ । अष्टमभवनवासो देवस्य चैत्यवृक्षः । ठाणा० ४८७ । वृक्षविशेषः । भग० ८०३ । पलाश: - वरुणस्य पुत्रस्थानीयो देवः । भग० १६६, ५११ । पलाश:- किंशुकः । प्रज्ञा० ३१ । पलाश:- मंदरपर्वते दिग्हस्तिकूटनाम । ज० प्र० ३६ । पलाश:- किंशुकः, भगवत्यामैकादशशत के तृतीयोद्देशकः । भग० ५११ । पलाश:- दलः । ज्ञाता० ६६ । पलिअंक - पर्यङ्कः । जं० प्र० ८५ । पर्यङ्कः पद्मासनम् । ज० प्र० १५८ ।
पलिअ - पलितं - पाण्डुरः । ज० प्र० १६६ । कर्म्म जुगुसितमनुष्ठानम् । आचा २४२ । पलिआमं-जं परियाए कतं परियायं वा पतं तहावि आमं तं पलिआमं । नि० चू० द्वि० १२५ आ । पलिडंगच - प्रतिकुखकः स्वदशेषप्रच्छादकतया । उत० ६५६ ।
पलिउंचति तत् प्रयोजनानिष्पादन पृष्टाः सम्तोऽपड्नुवते वत्र वमुक्ताः । गता वा तत्र वयं नववी इष्टेति । ( ६८४ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334