Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 264
________________ परूविज्जति] अल्पपरिचितसद्धान्तिकशब्दकोषः, मा० ३ [पर्वाणि प्ररूपणा-विस्तारवती व्याख्या । अनु० १७६ । प्ररूपणा- पर्याणं-मिलानम् । औप० ७० । पर्याणम् । ६० प्र० प्रदर्शना। उस० २३० । प्ररूपणा यथास्वं विनियोगः ।। आचा० ७ । पर्याणादिका ठाणा. २४० । परूविज्जति-नामादीनामेव भेदानां सप्रपञ्चस्वरूपकथनेन पर्यापत्तिः-समूर्छनम् । आचा० ५५ । पृथग्विभक्ताः ख्याप्यन्ते । ठाणा• २१२ । पर्याप्ति-क्रियापरिसमाप्तिः । तत्वा०८-१०। क्रियापरिपरूवियं-प्ररूपितं भेदानुभेदकथनेन । प्रश्न. ११३ ।। समाप्तिरात्मनः । तत्त्वा० ६-१२ । परूविया-प्ररूपिता-प्रसाधिता । आचा० ५८ । पर्याय-स्वभावः । ठाणा० ३७५। पर्ययः । ठाणा. परूवेति-प्ररूपयन्ति भेदकथनतः । भग० १८। ३४८ । देशः प्रस्तावः अवसरः विभागः । विशे० ९३७ । परूबेइ-प्रतिसूत्रमर्थकथनेन । भग० ७११ । प्ररूपयति । पर्ययः । ठाणा० ३४८ । उपपत्तितः । जं. ५४० । पर्यायगुण-द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः परवेज उपपत्तिकथनतः । भग० ४३६ । पर्यायगुणः । आचा० ८६ ।। परूवेति-प्ररूपयति प्रतिसूत्रमर्थकथनेन । ठाणा० ५०२।। पर्यायागत-प्रव्रज्यापर्याप्राप्तम् । (?) परेण परं अस्थि-परेणापि परमस्ति-तीक्ष्णादपि तीक्ष्ण- पर्यायास्तिक:-नयविशेषः । सम० ४२ । तरमस्ति । आचा० १७४ । पर्यालोचनं-अनुचिन्तनम् । आव० ५८६ । परेवं-परतरे । पिण्ड० ६२ । पर्यालोचयति-ईहते । आव० २६ । परोक्खं-प्रक्षस्य-प्रात्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गल- | पर्याहार-निर्गमः । ठाणा० २९४ । मयत्वात् पराणि वर्तन्त-पृथग्वतन्ते इत्यर्थः, तेम्यो पर्याहारप्रवेशः ।आचा० ३२६ । यदक्षस्य ज्ञानमुदयते तत्परोक्षम् , परैः-इन्द्रियादिभि:- पर्युपासीन:-उपासनाकारकः । नंदी. १६७ । सह उक्षः-सम्बन्धो विषयविषयिभावलक्षणो यस्मिन् | पर्युपास्ति-सेवना । प्रज्ञा० ६० । ज्ञाने न तु साक्षादात्मनो, धूमादग्निशानमिव तत्परोक्षम् । पर्युषणाकल्पः-नियमवद्वस्तुमारब्धः-ग्युनोदरताकरणं । नंदो० ७२ । परोक्ष:-न जानाति । बृ० प्र० ८९ अ। विकृतिनवकपरित्याग: २, पीठफलकादिसंस्तारकादान ३ परोक्ष-इन्द्रियमनोव्यवधानेनात्मनोर्थप्रत्यात्मसाक्षात्कारी, मुचारादिमात्रकस ग्रहणं ४, लोचकरणं ५, शैक्षाप्रव्राजनं पररूक्षा-सम्बन्धनं-जन्यजनकभावलक्षणमस्येति-परोक्षम् । ६, प्रागगृहीतानां भस्मगडगलकादीनां परित्यजनमितरेषा ठाणा० ५० । ग्रहणं ७ द्विगुणवर्षापग्रहोपकरणधरण ८ मभिनवोपकरणापरोवदेस-परोपदेशः । आव० ८२२ । ग्रहणं ६ स क्रोशयोजनात् परतो गमनवर्जन १० मित्या परोहड-गृहस्य पश्चादङ्गणः । ओघ० १५२ । दिक: । ठाणा० ३१. । पर्जन्य-मेघविशेषः । जं० प्र० १७३ । पर्युषितं-सन्निधिः । दश. १९८ । पर्यः -शयनः । दश० ६१, २०४, २२८ । ठाणा० २६६ । पर्व-नियः । प्रज्ञा० ३६ । पर्या-जिनप्रतिमानामिव या पद्मासनमिति रूढा । पर्वणिः-पौर्णमास्याममावास्यायां वा चन्द्रादित्ययोरूपठाणा० ३०२ ।। रागं करोति । सम० ३० । पर्वणो-कौमुदीप्रभृतिः पर्यन्त-पार्श्वतः । ६० प्र० ३१० अ । अधिकरागभूतम् । ज्ञाता. ८१ । पर्ययः- . .. । ठाणा० ३४८ । पर्वत-चन्द्रगुप्तसहायकः । ज० प्र० २६३ । पर्यवगुणे-निभंजना । आचा० ८६ । पर्वतविद्रुमर्य-अनेकपर्वत संघातः । व्य० (?) । पर्यवचरक-अवमवरकः । उत्त०६०६ । पर्वमध्य-अन्तरूच्छयम् । आचा० ४०५ । पर्यापलस्रोत-. . . . . . । पाचा० २२० ।' पर्वागि-अष्टम्यादितिथयः । आव० ८३५ । (६८३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334