________________
परूविज्जति]
अल्पपरिचितसद्धान्तिकशब्दकोषः, मा० ३
[पर्वाणि
प्ररूपणा-विस्तारवती व्याख्या । अनु० १७६ । प्ररूपणा- पर्याणं-मिलानम् । औप० ७० । पर्याणम् । ६० प्र० प्रदर्शना। उस० २३० । प्ररूपणा यथास्वं विनियोगः ।। आचा० ७ ।
पर्याणादिका
ठाणा. २४० । परूविज्जति-नामादीनामेव भेदानां सप्रपञ्चस्वरूपकथनेन पर्यापत्तिः-समूर्छनम् । आचा० ५५ । पृथग्विभक्ताः ख्याप्यन्ते । ठाणा• २१२ ।
पर्याप्ति-क्रियापरिसमाप्तिः । तत्वा०८-१०। क्रियापरिपरूवियं-प्ररूपितं भेदानुभेदकथनेन । प्रश्न. ११३ ।। समाप्तिरात्मनः । तत्त्वा० ६-१२ । परूविया-प्ररूपिता-प्रसाधिता । आचा० ५८ । पर्याय-स्वभावः । ठाणा० ३७५। पर्ययः । ठाणा. परूवेति-प्ररूपयन्ति भेदकथनतः । भग० १८। ३४८ । देशः प्रस्तावः अवसरः विभागः । विशे० ९३७ । परूबेइ-प्रतिसूत्रमर्थकथनेन । भग० ७११ । प्ररूपयति । पर्ययः । ठाणा० ३४८ । उपपत्तितः । जं. ५४० ।
पर्यायगुण-द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः परवेज उपपत्तिकथनतः । भग० ४३६ ।
पर्यायगुणः । आचा० ८६ ।। परूवेति-प्ररूपयति प्रतिसूत्रमर्थकथनेन । ठाणा० ५०२।।
पर्यायागत-प्रव्रज्यापर्याप्राप्तम् । (?) परेण परं अस्थि-परेणापि परमस्ति-तीक्ष्णादपि तीक्ष्ण- पर्यायास्तिक:-नयविशेषः । सम० ४२ । तरमस्ति । आचा० १७४ ।
पर्यालोचनं-अनुचिन्तनम् । आव० ५८६ । परेवं-परतरे । पिण्ड० ६२ ।
पर्यालोचयति-ईहते । आव० २६ । परोक्खं-प्रक्षस्य-प्रात्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गल- | पर्याहार-निर्गमः । ठाणा० २९४ । मयत्वात् पराणि वर्तन्त-पृथग्वतन्ते इत्यर्थः, तेम्यो पर्याहारप्रवेशः
।आचा० ३२६ । यदक्षस्य ज्ञानमुदयते तत्परोक्षम् , परैः-इन्द्रियादिभि:- पर्युपासीन:-उपासनाकारकः । नंदी. १६७ । सह उक्षः-सम्बन्धो विषयविषयिभावलक्षणो यस्मिन् | पर्युपास्ति-सेवना । प्रज्ञा० ६० । ज्ञाने न तु साक्षादात्मनो, धूमादग्निशानमिव तत्परोक्षम् । पर्युषणाकल्पः-नियमवद्वस्तुमारब्धः-ग्युनोदरताकरणं । नंदो० ७२ । परोक्ष:-न जानाति । बृ० प्र० ८९ अ। विकृतिनवकपरित्याग: २, पीठफलकादिसंस्तारकादान ३ परोक्ष-इन्द्रियमनोव्यवधानेनात्मनोर्थप्रत्यात्मसाक्षात्कारी, मुचारादिमात्रकस ग्रहणं ४, लोचकरणं ५, शैक्षाप्रव्राजनं पररूक्षा-सम्बन्धनं-जन्यजनकभावलक्षणमस्येति-परोक्षम् । ६, प्रागगृहीतानां भस्मगडगलकादीनां परित्यजनमितरेषा ठाणा० ५० ।
ग्रहणं ७ द्विगुणवर्षापग्रहोपकरणधरण ८ मभिनवोपकरणापरोवदेस-परोपदेशः । आव० ८२२ ।
ग्रहणं ६ स क्रोशयोजनात् परतो गमनवर्जन १० मित्या परोहड-गृहस्य पश्चादङ्गणः । ओघ० १५२ ।
दिक: । ठाणा० ३१. । पर्जन्य-मेघविशेषः । जं० प्र० १७३ ।
पर्युषितं-सन्निधिः । दश. १९८ । पर्यः -शयनः । दश० ६१, २०४, २२८ । ठाणा० २६६ । पर्व-नियः । प्रज्ञा० ३६ । पर्या-जिनप्रतिमानामिव या पद्मासनमिति रूढा । पर्वणिः-पौर्णमास्याममावास्यायां वा चन्द्रादित्ययोरूपठाणा० ३०२ ।।
रागं करोति । सम० ३० । पर्वणो-कौमुदीप्रभृतिः पर्यन्त-पार्श्वतः । ६० प्र० ३१० अ ।
अधिकरागभूतम् । ज्ञाता. ८१ । पर्ययः- . ..
। ठाणा० ३४८ । पर्वत-चन्द्रगुप्तसहायकः । ज० प्र० २६३ । पर्यवगुणे-निभंजना । आचा० ८६ ।
पर्वतविद्रुमर्य-अनेकपर्वत संघातः । व्य० (?) । पर्यवचरक-अवमवरकः । उत्त०६०६ ।
पर्वमध्य-अन्तरूच्छयम् । आचा० ४०५ । पर्यापलस्रोत-. . . . . . । पाचा० २२० ।' पर्वागि-अष्टम्यादितिथयः । आव० ८३५ ।
(६८३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org