________________
परिहारविशुद्धिककल्प]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[परूवणा
% 3D
बृ० वि० ७० मा । परिहरणं परिहार:-तपोविशेषः । उत्तराध्ययनेषु द्वितीयमध्ययनम् । सम० ६४ । परीषहःविशे० ५५४ । धारणपरिभोगरूपम् । बृ० १० ३१ आ। उत्तराध्ययनेषु द्वितीयमध्ययनम् । उत्त० ६ । परोषहःपरिहार:-पुरीषः । पोष१३५ । परिहार:-पुरीषम् । क्षुपिपासादिः । दश० ११९ । परिपद्यमाणं-निश्चलपिण्ड० २० । जो गिरि नदी वा परिहरंतो जाति चित्ततया धार्यमाणम् । उत्त० ८३ । परीषहः-बरतिपरिहारो । नि० चू• तृ. ८९ बा । परिभोगो । नि. परीषहः। भग० ८६ । परीषहाः-परीषहचमूर्गािच्यवनचू० द्वि० ११८ आ। पुरीषम् । बृ० द्वि० १८१ आ। निर्जरार्थ परिषोढव्याः परीषहाः । ६० प्र० २१६ । मासलघुकादि । बृ० द्वि० १७० अ । वजणं-वहणं ।। परीसहप्रभंगुरा-परीषहप्रभाञ्जिनः परीषहः सद्धिर्भगुनि० चू० तु. ८५ अ।
राः। आचा० २७५ । परिहारविशुद्धिककल्प-कल्पविशेषः । विशे० १० । परीसहा-चमत्कारा, पहाविता । नि० चू० द्वि० ४३ परिहारविशुद्धिकल्पिक:-साधुभेदविशेषः । भग० ४। आ। परीति-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवनपरिहार विसुद्धिय-परिहार:-तपोविशेषस्तेन विशुद्ध,अथवा निर्जराथं साध्वादिभिः सह्यन्त इति परीषहाः । भग परिहार:-अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र | ३८६ । परीषहा क्षुदादयः । भग० २०१ । परीषहातत्परिहारविशुद्धं तदेव परिहारविशुद्धिकम् । अनु० २२१ । सम्यगदर्शनादिमार्गाच्यवनाथं ज्ञानावरणादिकर्मनिर्जराथं च परिहारस्तपोविशेषः, तेन विशुद्ध परिहारविशुद्धम्, अथवा | परि-समन्तादापतन्तः क्षत्पिपासादयो द्रव्य क्षेत्रकालभावातकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम्, | पेक्षा: सोढव्या-सहितव्या इत्यर्थः । आव० ६५६ । तदेव स्वार्थिकप्रत्योपादानात् परिहारविशुद्धिकम् । विशे० | परीसहोवसग्ग-परीषहा:-क्षुदादयस्त एवोपसर्गा-उपसर्ज
नात्-धर्मभ्रंशनात् परीषहोपसर्गाः. अथवा द्वाविंशतिपरिहारविसुद्धीयं-परिहरणं परिहारस्तपोविशेषः तेन परीषहाः तथा उपसर्गाः-दिव्यादयः । भग० १०१ । कर्मनिर्जरारूपा विशुद्धियस्मिश्चारित्रे परिहारविशुद्धिकम् । परूढपणयं-प्ररूढप्रणयम् । उत्त० २०७ ।। विशे० ५५४ । परिहारविशुद्धिकं । परिहरणं परिहारः | परूण्ण-प्ररूण्णः । आव० २२५ । प्ररुहिता । आव० तपोविशेषः तेन विशुद्धिर्यस्मिस्तत् । आ० १७६ (?)। ३५३ । प्ररूदिता । उत्त० ३०२ । परिहारिका- । ठाणा० ३२४ । परूत
। आचा० १२२॥ परिहारियकूल-गुरुगिलाणबालवुढादेसमादियाण जस्थ | परूवंति-प्रभेदादिकथनतः-प्ररूपयन्ति । ठाणा० १३६ । पाउग्गं लभति ते । नि० चू० प्र० २६४ आ। एवं "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" "मिथ्यात्वापरिहित-परिहित:-निवसितः । सूर्य० २६२ । ज्ञाता० विरतिप्रमादकषाययोगा बन्धहेतवः" "स्वरूपभावेन सदसती २७ ।
तत्त्वं-सामान्यविशेषात्क"मित्यादिना प्रकारेण प्ररूपयन्ति । परिहिय-परिहितः-परिहितवान् । प्रज्ञा० ६१ । आचा० १७६ । परिहिस्सामि-परिधास्यामि । आच० २४४ । परूवइत्ता-प्ररूप्य प्रभेदतः । ठाणा० ११६ । पग्हेिरगं-रूढ्यवसेयम् । औप० ५५ ।
परूवग-परूपक: मूलकृतस्याख्याता । दश० ११४ । त्त-परिमितः। बृ०प्र० ११६ । प्रत्येकवनस्पतिकायः। | परूवण-प्ररूपणं-स्वरूपकथनम् । आव० ६१९ । प्ररूपणं
प्र०७१ । परीत्तः-प्रत्येकशरीराः। अल्पसंसारी वा प्ररूपणाकारकमध्ययनम् । नंदी० ५४ । स्वरूपकथनम् । सुष्यः । भग० २५७ ।
नि. चू० प्र० २४ अ । परासह-परीषहा:-क्षुत्पिपासादयः । आव० १३४ । परूवणा-भासा विभासा अर्थ-व्याख्या इत्यर्थः । निक
परीषा-परि-समन्तात स्वतभिरुदीरिता मार्गाच्च्यवन- चू० प्र० २१ आ । प्ररूपणा- एककभङ्गनिरूपणम् । निर्जराथं साध्वादिभिः सह्यत इति । उत्त० ७२ ।। वृ० द्वि० २१७ आ। पन्नवणा । नि० चू.प्र. १७ आ।
( ६८२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org