________________
पर्शुराम: ]
पर्शुराम: - जामदग्निसुतः । जीवा० १२१ । पलंजी - पलञ्जी - असारधान्यम् । उत्त० २५६ । पलंडु - कन्दविशेष: । उत्त० ६६१ । पलाण्डु - कन्दविशेषः । आव० १०१ ।
पलंडू - पलण्डूकन्दः, वनस्पतिविशेषः । प्रज्ञा० ३७ | पलंब - विशतिसागरोपमस्थितिक देवविमानम् । सम० ३८ । प्रलम्बं - तालफलादि । दश० १७६ । प्रलम्बः- इषल्लम्बमानः । ज० प्र० ११५ । प्रलम्बमानाश्वलं गृहीतं । ओघ० ११० । प्रलम्ब:-आलम्बः । भग० १७५ । त्रिषष्ठीत महाग्रहः । ठाणा ७६ । प्रलम्ब : - ईषल्लम्ब मानः । प्रश्न० ८४ । प्रलम्बः - एकषष्ठीत ममहाग्रहः । ज० प्र० ५३५ । विषमगहणं व कोणं वा । ओघ० ११० । प्रलम्ब:- फलम्। ठाणा० १८५ । प्रलम्ब-यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनम् । उत्त० ५४१ । प्रलम्बा - आप्रदीपना । सम० १५८ । पलंबजाय - पलंबजातं फलसामान्यम् । आचा० ३४८ । पलंबमाण - प्रलम्बमानं - भुम्बमानम् । भग० ३१९ । पलंबवणमाला - प्रलम्बो - मुम्बनकं वनमाला- आभरणविशेषः । प्रलम्बवनमाला । आप० ५० । पलंवा-फला । नि० चू० प्र० ५२ आ । पल-कर्षचतुष्टयम् । अनु० १५३ । पलञ्जी
Harish आनन्दसागरसूरिसङ्कलितः
| आव० ८२३ ।
पलप्यमाण- पलप्रमाणः । अव० ४२७ । पलयं - प्रचारम् । दश० ४८ ।
पलल - पललं - तिलक्षोदः । पिण्ड० ७२ । पल लिय- प्रललितः - प्रक्रीडितः । ज्ञाता० ६३ । प्रललितं ललितमेव "हस्तपादाङ्ग" इतिश्लोकोक्तलक्षणः । प्रश्न० १४० ।
पलवितं - प्रलपितं - अनर्थभाषणम् । प्रभ० २० । पलाइय - पलायितं - पलायनं कुतश्चिन्नाशनम् । दश० १४१ । पलाई - राज्यान्तरे गतो भटः । बृ० द्वि० ८२ अ । पलाण-नष्ठः । अध० १७२ ।
Jain Education International
पलादिण - जे भडादिया रण्णो अणापुच्छते सपुत्तदारघणादिया अक्षरजं गंतुकामो ते पलादिणो । नि० चू० द्वि० ११ व ।
[ पलि उंचंति
पलायंत - पलायमान | आव० २६७ । पलाय - पलायितः । आव० १९६ । पलायण - पलायनं - कुतश्चिन्नाशनम् । दश० १४१ । पलायति नश्यति । नि० ० प्र० १०२ अ । देशान्तरं गच्छति । नि० चू० प्र० ३७ अ ।
पलालं - प्रकृष्टा लाला यत्र तत्पलालम् । अनु० १४१ । कग्वादीनाम् । प्रभ० १२८ ।
पलाल खेला- नि० चू० प्र० ३२७ अ ।
पलालपुंज - पलाल पुञ्ज :- मञ्चोपविव्यवस्थितः । आचा० ३०६, ३०७ ॥
पलाला
। सम० ३०७ 1
|
पलालुण्हा - पलालोष्मा | आव० ४१६ पलाव - प्रलाप:- जल्पः । प्रश्न० ७४ । प्रलापः - निरर्थकं वचनम् । ठाणा० ४०६ । प्रलापः - बालापः । सम० १५७ ।
पलाविति हिति-प्रप्लाविष्यते । ओघ २१ । पलावियं-प्लावितम् । आव० ६३० । प्लावितम् । बृ० द्वि० २०६ अ ।
पलासं - कोमलं । नि० चू प्र० ११५ आ । अष्टमभवनवासो देवस्य चैत्यवृक्षः । ठाणा० ४८७ । वृक्षविशेषः । भग० ८०३ । पलाश: - वरुणस्य पुत्रस्थानीयो देवः । भग० १६६, ५११ । पलाश:- किंशुकः । प्रज्ञा० ३१ । पलाश:- मंदरपर्वते दिग्हस्तिकूटनाम । ज० प्र० ३६ । पलाश:- किंशुकः, भगवत्यामैकादशशत के तृतीयोद्देशकः । भग० ५११ । पलाश:- दलः । ज्ञाता० ६६ । पलिअंक - पर्यङ्कः । जं० प्र० ८५ । पर्यङ्कः पद्मासनम् । ज० प्र० १५८ ।
पलिअ - पलितं - पाण्डुरः । ज० प्र० १६६ । कर्म्म जुगुसितमनुष्ठानम् । आचा २४२ । पलिआमं-जं परियाए कतं परियायं वा पतं तहावि आमं तं पलिआमं । नि० चू० द्वि० १२५ आ । पलिडंगच - प्रतिकुखकः स्वदशेषप्रच्छादकतया । उत० ६५६ ।
पलिउंचति तत् प्रयोजनानिष्पादन पृष्टाः सम्तोऽपड्नुवते वत्र वमुक्ताः । गता वा तत्र वयं नववी इष्टेति । ( ६८४ )
For Private & Personal Use Only
www.jainelibrary.org