Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 262
________________ परिसूअं ] परिसूअं - | ओघ० ६७ । परिसेय - परिषेकः । ठाणा० ३३९ । परिषेकः- दुष्टव्रणा परि जलसिञ्चनम् । पिण्ड० ११ । परिसेवणापारंची - प्रतिसेवनापाराचिकः । ठाणा० १६३ । परिसोसिय-परिशोषितः - नीरसीकृतः । ज्ञाता० ६५ । परि-समन्ताच्छोषितं - अपचितीकृतमांसशोणितं कृशीकृतमिति परिशोषितम् । उत्त० ३५८ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३ परिस्थूरम्। जीवा० १३४ । परिस्संत - परिश्रान्तः । उत २७७ । परिश्रान्त:प्राघूर्णकादि: । आव० ७४६, आव० ५१३ । परिस्समं परिश्रमम् । आव० २३७ । परिस्वति - कहेति । नि० चू० तृ० १२८ आ । परिस्तवा - परिस्रवाः - कम्र्मनिर्जरास्पदानि । आचा० 1 १८१ । परिस्रवाः - निर्ज्जरका । आचा० १८२ । परिहए - परिहितं - निवसितम् । ज्ञाता० २१३ । परिहत्य - (देश्यः) परिपूर्णम् । राज०४६ । परिहस्तः- दक्षः । प्रश्न ६२ । परिहस्तः-दश: । औप० ४७ । पूर्णः । मर० । आलम्बनम् । मर० । युद्धनिपुणः । पउ० ६०-१५ । परिहरंत - परिहरन् - प्रतिसेवमान: । ओघ २१९ । इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्तते । ओघ० २१६ । प्रतिसेवयन् । ओघ० २१६ | Jain Education International परिहरइ - करोति । नि० ० ० ८९ आ । परिहरणं - परिरयः | ओघ० २० । परिहरणदोस-परिहरणं - प्रासेवा स्वदर्शनस्थित्या लोक रूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः, अथवा परिहणं - अनासेवनं सभारूढ्या सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः, अथवा वादीनोपन्यस्तस्य दूषणस्य असम्यकपरिहारो जात्युत्तरं परिहरणदोषः । ठाणा० ४६२ । परिहरणया वस्त्रादेः शास्त्रीययाऽऽमेवनया ठाणा ० ४८६ । परिहरणा - आसेवा तयोपध्यादेरकल्पता । ठाणा० ३२० ॥ परिभोगः | आव० ३२५ | सर्व प्रकारैर्वर्जना । प्रतिक्रमण तृतीय- अष्टभेदभिन्नं प्रतिक्रमणमेव ( ? ) । परिभोगः । आव० ३२५ । परिभोगो । नि० चू० प्र० २३५ आ । परिहरणोवघाते - परिहरणा - आसेवा तयोपध्यादेरकल्प्यता, ( अल्प० ८६ ) [ परिहार तत्रोपधेर्यथा एकाकिना हिंडकसाघुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था | ठाणा० ३२० । परिहरति परिहरति- परिभुञ्जते । दश० १९९ । परिभोगपरिहारेण धारणापरिहारेण परिहरति । दश० २०२ । परिहरति- कुर्वतीत्यर्थः । भग० ६६८ | आचरति । नि० चू० प्र० १४० आ । परिहरितए - परिहर्तुं - प्राचरितुम् । बृ० द्वि० परिहर्तुं - कत्तुम् । बृ० तृ० ३१ आ । भोक्तुम् । बृ० द्वि० २०१ अ । परिहरितते - परिभोगः । ठाणा० १३८ । परिहर्तुं - परि भोक्तुम् । ठाणा० १३८ । परिहर्तुं - आसेवेतुम् ठाणा० ३३८ । परिहरिय- परिवृत्य - निक्षिप्य । उत्त० ३५६ । परिहरियवं परिहर्तव्यं परिभोक्तव्यम् । प्रश्न० १५६ ॥ परिहरियध्वं - परिभोक्तव्यम् । प्रश्न० ११२ । परिहरे- परिभुज्जे । नि० चू० प्र० २३३ । परिहवंत- परिभवन्तः पार्श्वस्थादयः । प्र० प्र० ५४ आ । परिहविता - पात्यादो । नि० चू० तृ० १४ । परिहा - परिखा उपरि विशाला अघः सङ्कुचिता । ज० प्र० ७६ । परिखा - अधः सङ्कीर्णोपरि विस्तोर्णा खातरूपा । अनु० १५६ । खातिया । नि० चू० द्वि० ६९ आ । परिहाइ - परिहायइ - परिहीयते । आव० ४४३ । परिहाई - परिहीयते । ज्ञाता० १७१ । परिहाणी - परिहानिः - सूत्रार्थं विस्मरणम् । ओोष० ४ | परिहायति - परिहायते । आव० ११० । परिहारंतर - परिहारान्तरम् । आव० ६७ । परिहार - परिहारः- तपोविशेषः । ठाणा ० ३२४ । परिहार:तपोविशेषः । आव ० ७० । परिहारः- तपोविशेषः, अनेषणीयादेः परित्यागो वा । अनु० २२१ । परिहार:पुरीषम् | ओघ० २१३ । तपोविशेषः । भग० ३५१ । परिहारः - परिभोगः । भग० ६६८ । परिहरणं परिहार:तपोविशेषः । प्रज्ञा० ६४ । परिहारः- वर्जनम् । व्य० प्र० ४५ अ । परिहार:-लौकिक लोकोत्तरभेदभिन्नः परिहर पञ्चमो भेदः । आव० ५५२ । परिहारः - विशिष्टतपोरूपः । उत्त ५६६ । परिहार:-स्थापना । ( ६८१ ) ८६ अ । परिहर्तुं -परि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334