Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पलियंक]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पलव
पलियंक-गिहिनिसेज्जा । नि० चू० द्वि० ६५ अ। पलोक्कइ-प्रलोक्यते-प्रकर्षेण निश्चीयते । भग० २४६ । अङ्कः । नि० चू० द्वि० २५६ अ । पल्पङ्कः-शय्या. पलीट्टइ-प्रलोटति-परिवर्तते । भग० १०२। प्रलोट्यते । विशेषः । व्य. द्वि० ३७० आ। पर्यङ्कः-मञ्चकादि। आव० ६२१ । सम० ३६ । पर्यङ्कः आसनविशेषः । भग० १६१ । पलोठेति-विप्रतारयति । बृ० तृ० ८६ आ । पर्या -विशिष्टशय्या । भग० २४९ । पर्यङ्कः । दश पलोयए-प्रलोकयेत्-पर्यालोचयेत् । आचा० ४२९ । ११७ । बासनविशेषः । ठाणा० २९१ ।
पलोयणा-रसवतीए पलिं विसित्ताओ अणाति पलोइउं पलियंकणिसण्ण-पलयकनिषण्णः-पर्यशासननिषण्णः । भणाति इतो इतो य पयत्याहित्ति एस पलोयणा । नि. जीवा. २२८ ।
चू० प्र. १८५ आ । पलियंतं-पल्योपमान्तं-पल्योपमस्थान्तः मध्ये वर्तते तत् पल्लंक-पल्यतः । आव० ५७८ । परि-समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमिति । सूत्र. पल्लंघणं-प्रकृष्टं लङ्घन-प्रलिङ्घनम् । भग०६२५ । पौनः
पुन्येनातिक्रमणं प्रलङ्कनम् । औप० ४२ । प्रलङ्कनम् । पलियंतकर-पर्यन्तं कर्मणा संसारस्य वा करोति तच्छी- प्रज्ञा. ६.६ । प्रलनं अर्गलादेः । ठाणा० ४०६ । लश्चेति पर्यन्तकरः । आचा० १७१।
प्रलनं-सामान्येन गमनम् । उत्त० ५११ । पलिय-अनुष्ठानम् । आचा. २५२ । पल्योपमम् ।। पल-पल्यं-वंशकटकादिकृतो धान्याधारविशेषः । ठाणा. भाव० ३६ । पलितं-कर्म । आचा. १८६ । पलितं- १२४ । पल्य:-वंशादिमयो धान्याधारविशेषः । भग कर्म । आचा० २०३ । कर्म । आचा० ३०७ । २७४ । पल्पो-धान्याश्रयविशेषः । ज० प्र. ६५ । पलियत्तणं-परावृत्तिम् । नि० चू० तृ. २७ अ ।। पल्यम् । अनु० १८० । पोट्ट । नि० चू० द्वि० १४७ पलियस्सओ-परिपार्श्वतः । भग० २६६ ।
पा। पल्पं-वंशकटकादिकृतो धान्याधारः । बृ० वि० पलिसप्पइ-परिसर्पति परि समन्ताद्गच्छति । भग
पलक-पल्लक:-लाटदेशे धान्याधारविशेषः । नंदी. ८८। पलिहा-परिघा-अध उपरि समखातरूपा । औप०३। पल्लग-पल्यङ्क:-लाटदेशप्रसिद्धो वंशदलेन निर्मापितो धान्यापलिहोच्छूढ-पर्यवक्षिप्तः-प्रसारितः । प्रौप० १८।। धारकोष्ठकः । जं. प्र. ३००। पल्लक:-लाटदेशे धान्यापलीणा-प्रकर्षेण लीनाः लयं-विनाशं गताः प्रलोनाः ।। लयः । आव० ४१। ध्य. दि. ४४० आ।
पल्लच्छिति-प्रस्तीयंते-प्रच्छादयति । आव० ६२३ । पलोवणग-प्रदीपनकः । आव० ७४२ । प्रदोपनक- पलट-पर्वतशिखराद् गण्डशैल इव स्वाभयाचलितम् । प्रश्न अग्निः । आव० २२० ।
१३४ । पलीवेइ-प्रदोपयति । आव० ५२ ।
पलत्थ-पर्यस्तं-निवेशितम् । विपा. ४६ । पलेड-प्रकर्षण लीयते प्रलीयते-अनेकप्रकारे संसारं बम्भ्रः | पल्लत्थय
।नि. चू० प्र० ७ अ । मोति । सूत्र. २३५ ।
पल्लत्थिया-पर्यास्तिका प्रसिद्धा । उत्त०८।। पलेमाण-प्रलोयमानः । आचा० १८० । प्रलीयमानः- पल्लत्थेइ
। दश० चू. ४४ अ । मनोजेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकां जाति । पल्लय-पल्लक:-लाटदेशे धान्यधामः । आव० ७५ (१) । प्रकल्पयति संसाराविच्छित्ति विदधतीत्यर्थः । आचा० पल्ललं-पल्वलं-नड्वलम् । प्रभ०१४। पल्वलं-प्रल्हादन१८१ ।
शोलः । भग० २३८ । पलोएंत-प्रलोकमानः। आव० १९६.. पललए-पस्वलं-आखतं सरांसि । प्रज्ञा० ७२ । बलोति-प्रति । नि० चू० दि. १६ आ.. 'पल्लव-कोमलं पत्रम् । प्रभ० ६२ । किशलयम् । शता.'
(६८६)
१६८ आ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334