Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पवयणमाऊ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पवाल
प्रभावना । ज्ञाता० १२२ ।
पवातखड्डा-प्रपातगर्ता । आव० ३७४ । पवयणमाऊ-प्रवचनमाता । आव० ७७८ ।
पवाय-प्रपाणं-उत्तरोष्ठतलम् । ज, प्र० २३७ । प्रपात:पवयणमाय-प्रवचनमातृ प्रवचनमातं वा, उत्तराध्ययनस्य | पर्वतात्प्रपतज्जलसमूहः । सम० ८५। प्रपात:-प्रपतजल. चतुर्विशतितममध्ययनम् । उत्त० ५१३ ।
सन्तानः । सम० ४५ । प्रपात:-गर्तः । विपा० ५५ । पवयणरहस्स-अपवादपदं, छेदसुतं । नि० चू० तृ० प्रपातः भृगवो यत्र मुमूर्षवो जनः झम्पां ददति, अथवा ८१ आ । प्रवचन रहस्य-अपवादपदम् । बृ० प्र० १३१ प्रपातः रात्रिधाटी: । ज० प्र० ६६ । प्रपात:-भृगुर्यत्र
जन: काश्चित् कामनां कृत्वा प्रपतति । ज० प्र० १२४ । पवयणवच्छल्लया-प्रवचनं-द्वादशाङ्गं तदाधारो वा सङ्क- प्रपात:-गच्छज्जनस्खलन हेतु: पाषाण: भृगूः वा । ज० स्तस्य वत्सलता-हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्र. २२३ । प्रवाद:-प्रकर्षण प्रतिवादनमस्मिन्निति । उत्त. प्रवचनवत्सलता । ठाणा० ५१५ ।
७३ । प्रपात:-भृगुः । ज्ञाता० ६९ | पवादं-सर्वज्ञोपपवयणसार-प्रवचनसार:-चारित्रः । ज्ञाता. १६६ । । देशम् । आचा० २२७ । छनटकानदी प्रपातः । भृगुपवर-प्रवर:-सुभगः। जोवा० २७६ ।
पातादिकं वा । व्य० प्र० ६१ आ । प्रवाद:-प्रकृष्टो पवर कुंदुरुक्क-प्रवरकून्दुरुषक-चीडाभिधानं गन्धद्रव्यम् । वादः प्रवाद:-आचार्यपारम्पर्योपदेश:-प्रवादः । आचा. सम० ६१ । प्रवरकुन्दुरुषक:-चीडाभिधानो गन्धद्रव्यवि. २२७ । शेषः । ज० प्र० ५१ ।
पवायए-प्रकर्षेण प्रधान आदी वा वाचक: प्रवाचकः । पबरगवल-प्रवरगवलं-वरमहिषशृङ्गम् । ज्ञाता० २२२।। आव० ६१ । पवरवर-वरवर:-अतिप्रधानः । ज्ञाता० १२। पवायतड-प्रपाततट:-भृगुतटः । ज्ञाता० २६ । पवह-प्रवहे यतः स्थानात नदी प्रवर्तते स प्रवहः। पवाया-प्रवाताः । आचा० ३२६ । प्रवाता-या ग्रीष्मबं० प्र० २६३ । प्रवहः-मूलः । ज० प्र० २६५ । प्रवहः- कालेऽपरान्हे उपलेपनादिकरणेन धर्म नाशयति । वृ. ह्रदनिर्गम: । जं० प्र० ३०९ ।
प्र. २६३ (?)। पवहणं किच्च-प्लवनकृत्यं-तरकाण्डम् । ज्ञाता० १६१ । | पवालंकुर-प्रवाल:-शिलीदलं तस्याङ्कुरः प्रवालाङ्कुरः । पवहण-प्रवहणं-वेगसरादि । औप० ५६ । प्रवहणं- प्रज्ञा० ३६१ । यानम् । आव० ४२० ।
पवाल-प्रवाल-विद्रुमम् । भग. १६३ । प्रवाल:-पल्ल. पवा-प्रपा-उदकदानस्थानम् । आचा० ३६६ । प्रपा- वाइकुरः । भग० ३०६ । प्रवाल:-पल्लवाङ्कुरः। जं. उदकदानस्थानम् । आचा० ३०७ । प्रपा-आगमन गृहम् । प्र.२६,३० । प्रवाल:-पल्लवाङ्कुरः । प्रज्ञा० ३१ । प्रवा. ठाणा०१५७ । भग० २३७ । प्रपा-जलदानस्थानम् ।। लम् । ज० प्र. १२२ । प्रवाल:-पल्लव: । जं. प्र. प्रभ० ८। प्रपा-जलदानस्थानम् । औप० ४१। प्रपा- | १६८ । प्रवाल-पल्लवाइकुरः। ठाणा० ३४५ | प्रवालंजलदानस्थानम् । प्रभ० १२६ । प्रपा-जलदानस्थानम् ।। पृथिवीभेदः । आचा. २६ । प्रवाल:-शिलादलम् । ज० प्र० १४४ । प्रपा-जलस्थानम् । ज्ञाता० ७६ । प्रज्ञा० ३६२ । प्रवालं-विद्रमः। प्रज्ञा. २७ । प्रवाल:गिम्हादिसु उदगदाण ठाणं । नि० चू० वि०६९ मा। पल्लवाङकुरः । औप० ७ । प्रवाल:-ईषन्मीलितपत्रपवाए-प्रपात:-प्रपतज्जलौघः । ज० प्र० २६ । प्रपात:- भावरूपः। (?) । प्रवालं पल्लवम् । दश. १८५ । गतः । ज्ञाता. १९१ । प्रवाढः-व्याजः । सूत्र० ११३। प्रवालक-विद्रमः । उत्त० ६८६ । प्रवालं-विमः । प्रपातो-यत्र पर्वतात् पानीयं पतति । वृ० द्वि० १०६ ।। जीवा. २३ । प्रवालं-विद्रमम् । प्रभ०३८ । प्रवालंपाओ गर्ता । वृ० तृ० ५७ अ ।
पल्लवाङ्कुरम् । जीवा० १८८। प्रवाल:-पल्लवाङ्कुरः । पवात-प्रपातः । वृ० द्वि ३१ अ।
जीवा० १८७ । प्रवाल:-रत्नविशेष:, प्रवालाङ्करः । ( अस०८७)
( ६८९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334