Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 263
________________ परिहारविशुद्धिककल्प] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [परूवणा % 3D बृ० वि० ७० मा । परिहरणं परिहार:-तपोविशेषः । उत्तराध्ययनेषु द्वितीयमध्ययनम् । सम० ६४ । परीषहःविशे० ५५४ । धारणपरिभोगरूपम् । बृ० १० ३१ आ। उत्तराध्ययनेषु द्वितीयमध्ययनम् । उत्त० ६ । परोषहःपरिहार:-पुरीषः । पोष१३५ । परिहार:-पुरीषम् । क्षुपिपासादिः । दश० ११९ । परिपद्यमाणं-निश्चलपिण्ड० २० । जो गिरि नदी वा परिहरंतो जाति चित्ततया धार्यमाणम् । उत्त० ८३ । परीषहः-बरतिपरिहारो । नि० चू• तृ. ८९ बा । परिभोगो । नि. परीषहः। भग० ८६ । परीषहाः-परीषहचमूर्गािच्यवनचू० द्वि० ११८ आ। पुरीषम् । बृ० द्वि० १८१ आ। निर्जरार्थ परिषोढव्याः परीषहाः । ६० प्र० २१६ । मासलघुकादि । बृ० द्वि० १७० अ । वजणं-वहणं ।। परीसहप्रभंगुरा-परीषहप्रभाञ्जिनः परीषहः सद्धिर्भगुनि० चू० तु. ८५ अ। राः। आचा० २७५ । परिहारविशुद्धिककल्प-कल्पविशेषः । विशे० १० । परीसहा-चमत्कारा, पहाविता । नि० चू० द्वि० ४३ परिहारविशुद्धिकल्पिक:-साधुभेदविशेषः । भग० ४। आ। परीति-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवनपरिहार विसुद्धिय-परिहार:-तपोविशेषस्तेन विशुद्ध,अथवा निर्जराथं साध्वादिभिः सह्यन्त इति परीषहाः । भग परिहार:-अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र | ३८६ । परीषहा क्षुदादयः । भग० २०१ । परीषहातत्परिहारविशुद्धं तदेव परिहारविशुद्धिकम् । अनु० २२१ । सम्यगदर्शनादिमार्गाच्यवनाथं ज्ञानावरणादिकर्मनिर्जराथं च परिहारस्तपोविशेषः, तेन विशुद्ध परिहारविशुद्धम्, अथवा | परि-समन्तादापतन्तः क्षत्पिपासादयो द्रव्य क्षेत्रकालभावातकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम्, | पेक्षा: सोढव्या-सहितव्या इत्यर्थः । आव० ६५६ । तदेव स्वार्थिकप्रत्योपादानात् परिहारविशुद्धिकम् । विशे० | परीसहोवसग्ग-परीषहा:-क्षुदादयस्त एवोपसर्गा-उपसर्ज नात्-धर्मभ्रंशनात् परीषहोपसर्गाः. अथवा द्वाविंशतिपरिहारविसुद्धीयं-परिहरणं परिहारस्तपोविशेषः तेन परीषहाः तथा उपसर्गाः-दिव्यादयः । भग० १०१ । कर्मनिर्जरारूपा विशुद्धियस्मिश्चारित्रे परिहारविशुद्धिकम् । परूढपणयं-प्ररूढप्रणयम् । उत्त० २०७ ।। विशे० ५५४ । परिहारविशुद्धिकं । परिहरणं परिहारः | परूण्ण-प्ररूण्णः । आव० २२५ । प्ररुहिता । आव० तपोविशेषः तेन विशुद्धिर्यस्मिस्तत् । आ० १७६ (?)। ३५३ । प्ररूदिता । उत्त० ३०२ । परिहारिका- । ठाणा० ३२४ । परूत । आचा० १२२॥ परिहारियकूल-गुरुगिलाणबालवुढादेसमादियाण जस्थ | परूवंति-प्रभेदादिकथनतः-प्ररूपयन्ति । ठाणा० १३६ । पाउग्गं लभति ते । नि० चू० प्र० २६४ आ। एवं "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" "मिथ्यात्वापरिहित-परिहित:-निवसितः । सूर्य० २६२ । ज्ञाता० विरतिप्रमादकषाययोगा बन्धहेतवः" "स्वरूपभावेन सदसती २७ । तत्त्वं-सामान्यविशेषात्क"मित्यादिना प्रकारेण प्ररूपयन्ति । परिहिय-परिहितः-परिहितवान् । प्रज्ञा० ६१ । आचा० १७६ । परिहिस्सामि-परिधास्यामि । आच० २४४ । परूवइत्ता-प्ररूप्य प्रभेदतः । ठाणा० ११६ । पग्हेिरगं-रूढ्यवसेयम् । औप० ५५ । परूवग-परूपक: मूलकृतस्याख्याता । दश० ११४ । त्त-परिमितः। बृ०प्र० ११६ । प्रत्येकवनस्पतिकायः। | परूवण-प्ररूपणं-स्वरूपकथनम् । आव० ६१९ । प्ररूपणं प्र०७१ । परीत्तः-प्रत्येकशरीराः। अल्पसंसारी वा प्ररूपणाकारकमध्ययनम् । नंदी० ५४ । स्वरूपकथनम् । सुष्यः । भग० २५७ । नि. चू० प्र० २४ अ । परासह-परीषहा:-क्षुत्पिपासादयः । आव० १३४ । परूवणा-भासा विभासा अर्थ-व्याख्या इत्यर्थः । निक परीषा-परि-समन्तात स्वतभिरुदीरिता मार्गाच्च्यवन- चू० प्र० २१ आ । प्ररूपणा- एककभङ्गनिरूपणम् । निर्जराथं साध्वादिभिः सह्यत इति । उत्त० ७२ ।। वृ० द्वि० २१७ आ। पन्नवणा । नि० चू.प्र. १७ आ। ( ६८२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334